________________
२. ५]
थोत्रप्राप्यकारित्वविचारः જૈન–જો એમ હોય તે ચંદ્રમાં રહેલાં લાંછન (કલંક) બોધ પણ કઈ રીતે થશે ? અર્થાત તેને પણ બંધ થવા ન જોઈએ. માટે ચક્ષુમાં યોગ્યતા એ જ કારણ છે. અને તેમાં આપણે અનુભવ જ સાક્ષીરૂપ છે. માટે હે તર્કવિ ! તમે પણ ચક્ષુ વસ્તુને પ્રાપ્ત થયા વિના જ્ઞાન કરાવે છે-એમ સ્વીકારે. ૭૬. . (प०) नूतनव्यूहरूप इति नवीनरचनारूपः ॥७२॥ परिगम इति प्रवेशः । क्षीरपात इति जलगलनम् ।।७३।। कर्मापि [इति] तद्रपं प्रशाशते एवं गमनमपि प्रकाशताम् । न च प्रकाशते । तस्माद् यौग्यता प्रमाणम् । अस्येति शशधरस्य ।।७।।
(टि०) चक्षुरप्राप्येत्यादि । व्यतिरेक इति यत्वाप्यकारि भवति तद्वयवधिमत्प्रकाशक म भवति यथा निहा ।।६८॥ अथ द्रमेत्यादि । ततोऽपीति अदर्शनादेव । अयमिति व्यवधिमतोपि प्रकाशकत्व दित्यवरूपः ॥३९॥ पतदित्यादि शतकोटियन हीरक च । संविदिति ज्ञानम्। ।।७०।। दम्भोलीति । मिदरा इति मनशोलाः । तत्रेत व्यवधाने मलभरमिति क्लुपमित्यर्थः । तेनेति सलिलेन । अनिमिपानिति मास्यान् ।।७१॥ विध्याता इत्यादि । विध्याताः उपशान्ताः । तेने त वलुप जलेन । ते इति नयनरममयः । नूतनेति नव्यका चकूपर चनाविशेषः । पता इति लोचनरुचयः । तस्मिन्निति काचकूपे नव्यव्यूहस्य तत्काले त्पद्यमानत्वात् ।।७२।। भवतीत्यादि । परिंगम इति वेगेन गमनम् । अमीशमिति नेत्रकिरणानाम् । कतिपयेति लेशेनापि । तस्मादिति का चकूपात् । तस्येति काच कूपस्य ।।७३॥ कलशेत्यादि । तअ,रिमन्निति कलशकुलिशादी। यथा नवनवोत्पद्यमानापि ज्वाला सेवेयमिति प्रतीयते, कलशकुलिशादिरपि ।।७४।। तस्थावित्यादि । अस्मिन्निति का च पादौ स्थिर एव काचकूपः । अमुनेति चक्षुषा । भस्येति चगुपः ।।७५|| किंवा नेत्यादि । कर्मापति गतिक्रियापि । तद्रपवदिति पतुननिर्मलशशलाग्छ नरूपवत् । अस्येति निशाकरस्य । न इत्यस्माकम् । तर्कप्रगुणे ते न्याय न्यायसार कन्दलोकिरणावलोप्रनुवप्रमाणप्रन्यवथोविचारणप्रवणप्रोल्लसत्यचुरप्रज्ञाप्राम्भारविस्फूजितगुणगण फलितेति तज्जयात् सोपहासवाक्यम् ।।७६॥
६ ७ बौद्धाः पुनरिदमाहुः श्रोत्रं न प्राप्य बुद्विमाधत्ते ।
दिग्देशव्यपदेशान् करोति शब्दे यतो दृग्वत् ।।७७।। तथाहिप्राच्यामत्र विजृम्भते जलमुचामःयूर्जित गर्जितं
प्रोन्मीलायलमेष चातकरवोऽक्षामः क्षणं दक्षिगः । केकाः केकिकुटुम्बकस्य विलसन्त्येताः कलाः कानने
दिग्देशव्यपदेशवानिति न किं शब्देऽस्ति संप्र ययः ? ॥७८।। प्राप्यकारि यदि तु श्रवणं स्यात् तर्हि तत्र न कथञ्चन सैपः ।
प्रस्तुतः समुर्दियाद् व्यपदेशः शर्करारपृशि यथा रसनायाम् ।।७९|| कारि न भ मु । २ काननाद् मु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org