________________
प्रमाणलक्षणम् ।
[ १. २. . तदिति इन्द्रियम् । तत्रेति अर्थोपलब्धौ । न ह्यव्यापृत आत्मेत्यादि । भवन्मतेऽपि स्पर्शादीनां फलं तावदात्मन एव । प्रकाशप्रसङ्गादिति तदाप्यव्यापृतत्वात् । तदभाव इति प्रकाशाभावः ।
(टि० )-अथानन्तरेत्यादि । द्रव्येन्द्रियमिति द्विविधं द्रव्येन्द्रिय निवृत्तिरूपं उपकरण. रूपं च । उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य च्छेद्यच्छेदने करवालस्येव धारा, यस्मिन्नुपहते निर्वृत्तिसद्भा. वेपि विपयं न गृह्णातीति उपकरणस्य निवृत्तीन्द्रियाधारकृतार्थत्वात् । निवृत्तिराकारः। सा च वाह्या. भ्यन्तरमेदाद् द्विधा । तत्र वाह्या अनेकप्रकारा । आभ्यन्तरा पुनः क्रमेण श्रोत्रादोनां कादम्बपुष्पधान्यमसूर रअतिमुक्तकपुष्पचन्द्रिका३क्षुरप्र४ नानाकारसंस्थाना ५ । लब्ध्युपयोगी भावेन्द्रियम् । लब्धीन्द्रियं पुनस्तावदावरणक्षयोपशमरूपम् । उपयोगेन्द्रियं यः स्वविषये व्यापारः । तस्येति लब्धीन्द्रियस्य । तेनेति भावेन्द्रियेण उपयोगरूपेण अर्थग्रहणेन । अस्मल्लक्षितमिति स्वपरावभास्येव ज्ञानम् । अमुशमिति भवदुक्तम् । भौतिकमिति महाभूतोद्भवमेव । तदिति इन्द्रियम् । तत्रेति अर्थोपलन्धी । स्वार्थसंविदिति स्वपरज्ञानम् । यत इति इन्द्रियाभावात् । तदभाव इति प्रकाशाभावः । ___अथ नेन्द्रियं सत्तामात्रेण तहेतुः, किन्तु मनसाऽर्थेन च सन्निकृष्टमिति चेत् । ननु सुपुप्तावस्थायामपि तत्तादृशमस्त्येव, मनसः शरीरव्यापिनः स्पर्शनादीन्द्रियेण, स्पर्शनादेश्च तूलिकादिना सन्निकर्षसद्भावात् । न च अणुपरिमाणत्वाद् मनसः शरीरव्यापित्वमसिद्धम् इति वाच्यम् , तत्र तस्य प्रमाणन प्रतिहतत्वात् । तथाहिमनोऽणुपरिमाणं न भवति, इन्द्रियत्वाद् , नयनवत् । न च शरीरव्यापित्वे युगपज्ज्ञानोत्पत्तिप्रसङ्गः, तादृशक्षयोपशमविशंपेणैव तस्य कृतोत्नत्वात् । इति नैतत्प्रमाणलक्षणमक्षणम् । आचत्महि च मतपरीक्षापञ्चाशति-- "अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं पर
तेपामञ्जनभोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् । आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा
__स्यादित्यन्धभुजङ्गरन्ध्रगमवत् तीयेंः श्रितं त्वन्मतम् ॥१॥” इति । शङ्का-न्द्रिये मात्र पातानी सत्तामात्रथा अर्थशानमा १२भूत नथी, પરંતુ મન અને વિષય સાથે જોડાઈને જ તે અર્થજ્ઞાનમાં કારણ છે.
____ समाधान-निद्रावस्थामा ५५५ शरीव्याचा मनन। २५ नाछिन्द्रियो साथे ' અને ઈન્દ્રિયોનો તલાઈ–રજાઈ આદિ પદાર્થ સાથે સન્નિકર્ષના સિદ્ધાવ તો છે જ, તે નિદ્રાવસ્થામાં જ્ઞાન કેમ નથી થતું?
शङ्का-मन माशुपरिभाए। पाथी ते शशच्याची नथी.
समाधान-मेमन . १२९४ मनमा परिभाणत्व अनुमान प्रभाથી બાધિત છે. તે આ પ્રમાણે મન અપરિમાણ નથી, ઇન્દ્રિય હોવાથી, 'यशुनी म.
शङ्का-५५५ मानने शरी२०या मानवाची सहीसाथै २५ाशन, रासन पाहि અનેક ઇન્દ્રિયજ્ઞાનની ઉત્પત્તિને પ્રસંગ થઈ જશે. જ્યારે અનુભવ તો એ છે કે તે તે જ્ઞાને કમે કરી થાય છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org