SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमाणलक्षणम् । હારમાં અસમર્થ છે એવું દર્શન પ્રમાણ નથી. તથા નિયાયિકે એ કલપેલ અચેતનજડ સન્નિકાદિ પણ પ્રમાણ નથી. s૫ (૨) બૌદ્ધોએ પ્રમાણરૂપ માનેલ નિર્વિકપક પ્રત્યક્ષ, તથા સંશય, વિપર્યય અને અધ્યવસાય-એ બધાં જ્ઞાનરૂપ હોવા છતાં પ્રમાણ નથી એમ બતાવવા માટે જ્ઞાનને વ્યવસાયી કહ્યું છે. (૩) સ્પષ્ટ રીતે સિદ્ધ એવા પારમાર્થિક પદાર્થ સમૂહના લૂટારુ અર્થાત્ જ્ઞાનથી “પર” એવા બાહ્ય પદાર્થોનું અસ્તિત્વ નહિ માનનાર જ્ઞાનાદ્વૈતવાદી, બ્રહ્માદ્વૈતવાદી વિગેરેના મતનું ખંડન કરવા માટે જ્ઞાનને “પર”નું વ્યવસાયી કહ્યું છે. (૪) જ્ઞાન એ નિત્ય પરોક્ષ છે, અર્થાત જ્ઞાનનું પ્રત્યક્ષ કદી થતું નથી એમ માનનાર મીમાંસકના જ્ઞાનનું પ્રત્યક્ષ એક જ આત્મામાં સમવાય સંબંધથી રહેલ અન્ય જ્ઞાન કરે છે એમ કહેનાર યૌગ અર્થાતું નૈયાયિકના; તથા જ્ઞાન અચેતનજડ છે, એવું માનનાર કપિલ- સાંના કદાગ્રહનો નિગ્રહ કરવા માટે પ્રમાણને '५' व्यवसायी युछे. (१०) स्पष्टनिष्टङ्ग्यमानेत्यादिगद्ये ज्ञानाद्वैतादिवादिमतमिति आदिशब्दात् शून्य वादिमतम् । एकात्मेत्यादि एकात्मसमवेतं यद् ज्ञानान्तरं तस्य प्रत्यक्षं न पुनरात्मनः प्रत्यक्ष ज्ञान वदन्तीत्येवंशीलाः तेषां । योगानामिति नैयायिकानाम् । कापिलानामिति सांख्यानाम् । (टि.) ज्ञायते इति । ज्ञाने प्राधान्येन विशेषः, गौणत्वेन तु सामान्यम् ; दर्शने तु प्राधान्यन सामान्यम् , गौणत्वेन तु विशेपो गृह्यते । अज्ञानरूपस्येति ज्ञानाद् व्यतिरिक्तस्य न तु जटरूपस्य । व्यवहारेति व्यवहारविमुखस्य, विशेपसाध्यत्वाद्वयवहारस्य । सन्मात्रेति सत्तामात्रम् । स्वसमयेति जिनसमयप्रख्यातस्य । दर्शनस्येति सामान्यग्राहित्वाद्दर्शनस्य ।। तस्येति ज्ञानस्य । तद्धि निर्व्यवसायं कलियत शाक्यः । स्पष्टेति प्रत्यक्षेण निर्णीयमानम् । ज्ञानाद्वैतेति ब्रह्मवादिमतं निराकर्त्तम् । नित्यपरोक्षति परोक्षा पराभासिनी स्वात्मनि जडा । एकात्मेति न ज्ञानमात्मानमात्मना जानाति, किन्तु ज्ञानं ज्ञानान्तरवेद्यमिति भावः ।। १६ समग्रलक्षणवाक्यं तु परपरिकल्पितस्यार्थीपलब्धिहेतु वादेः प्रमाणलक्षणत्वप्रतिक्षेपार्थम् । तथाहि-अर्थोपलब्धेरनन्तरहेतुः, परम्पराहेतुर्वा विवक्षाञ्चक्रे : परम्पराहेतुश्चेत् । तर्हि इन्द्रियवदअनादेरपि प्रामाण्यप्रसङ्गः । अथानन्तरहेतुरिन्द्रियमेव प्रमागम् , तत् किं द्रव्येन्द्रियम् , भावेन्द्रिय वा : द्रव्येन्द्रियमप्युपकरणरूपम् , निर्वृत्तिरूपं वा : न प्रथमम् : तस्य निवृत्तीन्द्रियोपष्टम्भमात्रे चरितार्थ वात् । नापि द्वितीयम् : तस्य भावेन्द्रियेणार्थीपलब्धौ व्यवधानादानन्तर्याऽसिद्धेः । भावेन्द्रियमपि लब्धिलक्षणम् , उपयोगलक्षणं वा ! न पौरस्स्थम् : तस्यार्थग्रहणशक्तिरूपस्यार्थग्रहणव्यापाररूपेण तेन व्यवधानात् । उदा. चीनस्य तु प्रमाण वेऽस्मल्लक्षितमेव लक्षणमक्षरान्तरैराख्यातं स्यात् । न च -नास्त्येवा मूदृशमिन्द्रियमिति भौतिकमेव तत् तत्रानन्तरो हेतुः--इति वक्तव्यम् , व्यापारमन्तर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy