________________
१. २. ]
प्रमाणलक्षणम् । नाश्रित्य स्वपरेत्यादिकम्, अव्युत्पन्नान् प्रति प्रमाणम्, प्रमाणप्रमेयापलापिनस्तृद्दिश्य द्वयमपि विधेयम्, शेपं पुनरनुवाद्यम् ।
३ तत्र प्रमाणमिति प्राग्वत् । स्वमात्मा ज्ञानस्य स्वरूपम् । परः स्वस्मादन्यः. अर्थ इति यावत् । तौ विशेपेण यथावस्थितस्वरूपेण अवस्यति निश्चिनोतीत्येवं शील यत् तत् स्वपरव्यवसायि ।
S૧ હવે પ્રથમ પ્રમાણુનું લક્ષણ કરે છે– २५-पाताना मने ५२-मथने निश्चय नाजान प्रभार छ. २.
૬૨ આ સ્થળે “અદધદહન ન્યાય એટલે કે-જે ન બન્યું હોય તેને જ બાળવું અર્થાત બળેલાને બાળવાનો કોઈ અર્થ નથી-એ ન્યાયથી જે જ્ઞાત હોય તેને જણાવવું નિરર્થક હોઈ જેટલું અજ્ઞાત હોય તે વિધેય બને છે. આથી વિપ્રતિપननी पेक्षा स्वपरव्यवसायिज्ञानं । विधेय छ, सव्युत्पन्न-शिप्यानी अपेक्षा 'प्रमाणम्' विधेय छ, तथा प्रमाण भने प्रमेय पन्नेनो २१५५ २नारनी अपेक्षा प्रमेय ' मने प्रमाण 'अन्न विधेय.विधेय सिवाय मनुवाचतवं.
83 प्रभाए। २०४नी व्युत्पत्ति प्रथभनी भगवी. ८५-मेटले मात्मा. प्रस्तुતમાં જ્ઞાનને આત્મા એટલે જ્ઞાનનું સ્વરૂપ. પર-જ્ઞાનથી ભિન્ન અથતું અર્થ. આ બન્નેને વિશેષે કરીને યથાવત-વાસ્તવિક સ્વરૂપથી નિશ્ચય કરનાર તે સ્વપરव्यवसायी.
_ (टि.)..त(अ)त्र चेत्यादि । यावदप्राप्तमिति अगृहीतं विप्रतिपन्नादिभिः । स्वपरेति स्वपरव्यवसायिज्ञानं व्यवस्थापनोयम् । अव्यत्पन्नानिति शिष्यान् । द्वयमपीति प्रणाणं च प्रमेयं च । शेषमिति परेण प्रतिपन्नं स्पष्टार्थमनुवदनीयम ।
१४ ज्ञायते प्राधान्येन विशेपो गृह्यतेऽनेन इति ज्ञानम् । एतच्च विशेषणम् - अज्ञानरूपस्य व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य, सन्निकर्षादेश्चाऽचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थम् ।
___६५ तस्याऽपि च प्रत्यक्षरूपस्य शाक्यैर्निर्विकल्पकतया प्रामाण्येन जल्पितस्य, संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थ व्यवसायीति । स्पष्टनिष्टश्यमानपारमार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैतादिवादिमतमत्यसितुं परेति । नित्यपरोक्षबुद्धिवादिनां मीमांसकानाम् , एकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानाम् , अचेतनज्ञानवादिनां कापिलानां च कदाग्रहग्रहं निग्रहीतुं स्वेति ।
$૪ (૧) જેનાથી પ્રધાનરૂપે-મુખ્યપણે પદાર્થનમાં વિશેષ-ભેદ ગ્રહણ કરાય તે જ્ઞાન. પ્રસ્તુત લક્ષણમાં. પ્રમાણને “જ્ઞાન” કહેવાનું તાત્પર્ય છે કે સ્વયં જૈનસંમત જ્ઞાનથી ભિન્ન એવું અને જે સન્માત્રને વિષય કરે છે તથા જે વ્યવ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org