SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २. २३ ] सर्वज्ञत्वसिद्धिः । અનુપલબ્ધિને સિદ્ધ કરનાર કોઈ પણ પ્રમાણે તમારી પાસે નથી માટે, આ ચારે અનુપલબ્ધિરૂપ હેતુઓ અવવિત્વની સિદ્ધિમાં અસિદ્ધ હવાભાસે છે. અને જે અનુમાનમાં ધમી (પક્ષી તરીકે સર્વજ્ઞથી અન્ય પુરુષને માનો અને તેમાં જે અર્વવિવ સિદ્ધ કરશે તે તે સિદ્ધનું જ સાધન થશે. આ રીતે અનુમાન કલપ્રત્યક્ષ-કેવળજ્ઞાનનું બાધક નથી. (१०) प्रत्यक्षाभावमात्रमिति सपि इदानी न दृश्यते एतावतंब नास्तीति गर्भः । तस्येति सकलप्रत्यक्षस्य । तद्वाधनादिति तादृक्षप्रतिक्षेरयाधनात् ।। तथाव्यवहारेति गद्ये सर्वज्ञत्वस्य यत् पारमार्थिकत्वमपारमार्थिकावं च तत्रैव विप्रतिपत्तेः । । अविरुद्धोपलब्धिस्तावयभिचारिणीति सर्वज्ञत्वेन सइ यदविरुद्धं तस्योपलब्धिः । सा व्यभिचारिणी कार्यप्रसाधिका न भवतीत्यर्थः । यतो नास्त्यत्र शीतं वन्युपलम्भादिति 'तद्विरुद्धोपलब्धिनिपेधं गमयति, न पुनरविरुद्धोपलब्धिरिति यावत् । स्वभावविरुद्धोपलब्धिरिति निषेध्येन सर्ववित्त्वेन सह स्वभाव विरुद्ध किंचिज्ज्ञत्वं तस्योपलब्धिः । विरुद्धव्याप्तोपलब्धिरिति निषेध्येन सह विरुद्धं किंचिज्ज्ञन्यं तेन व्याप्त कतिपयार्थसाक्षात्कारित्वं तस्योपलब्धिः । 'आद्येति स्व. भावविरुद्धोपलब्धिः । तत्रेति वर्द्धमानादी। __ वक्तृत्वरूपेत्यादि गद्ये वक्तृत्वरूपाऽविरुद्ध कार्योपलब्धिस्तनिषेधे सर्ववित्त्वनिषेधे स थिष्ठं साधनमल्यैवेति योगः । सर्ववित्त्वविरुद्धस्येति किञ्चिज्ज्ञत्वस्य ॥ द्वितीयभिदीति प्रमाणाविरुद्धार्थवक्तृत्वपक्षे । किन्तु कार्योपलब्धिरिति । विरुद्धं किञ्चिज्ज्ञत्वम् । तस्य प्रमाणाविरुद्धार्थवक्तृत्वं न कार्य यदुपलभ्येत, अपि तु साध्यस्य सर्वज्ञत्वस्य कार्यमिदं प्रमाणाविरुद्धार्थवक्तृत्वम् तस्योपलब्धिरिति । विरुद्धो हेतुरिति विपरीतसाधनात् । वक्तृत्वमात्रेति वक्तृत्वमात्रं सर्व वित्त्वस्य कार्य भवन्न विध्यते। विरुद्धानुपलब्धिरित्यादि । अस्त्यत्र शीतं वयनुपलब्धेस्तव च निषेधोऽभीष्टः । असिद्धा एवामूरिति स्वभावानुपलब्ध्यादयः । (टि.) तेपामिति स्तम्भकुम्भाम्भोरुहादीनाम् । अनुमानं चेदित्यादि । तत्रेति अनुमाने । तत्रेति सकलप्रत्यक्षे। तस्येति सकल प्रत्यक्षस्य । तदन्य इति तस्मात्सर्वज्ञादन्यो व्यतिरिक्तो मूर्खः कश्चित् । तत्रेति सर्वज्ञे। तादृक्षेति सकलप्रत्यक्ष निरासः । तन्निर्णायकेति सर्वज्ञनिरचायकेन । तहाधनादिति तादृक्षप्रत्यक्षप्रतिक्षेपबाधनात् । तथाव्यवहारेति व्यवहारस्य सर्वज्ञत्वस्य पारमायिकेनेति वयं वमः । परमार्थेन सर्वज्ञोऽस्ति, त्वं मणसि नास्ति सर्वज्ञ इत्यय विवादात्। व्यभिचारिणीति वक्तृत्वपुरुषत्वा. दिभिः । विरुद्ध सहचरादीति । आदिशब्दाद विरुद्धपूर्वचरोपलब्धिः, विरुद्धोत्तरचरो. पलब्धिश्च । नायेत्यादि । तति सर्वज्ञे। तस्य चेति किञ्चिज्ज्ञन्यस्य । विवादापेदाने इति विवादपदाधिरु सर्वज्ञे । तेपामिति कतिपयार्थसाक्षात्कारित्वादीनां रागादीनां च । अन्यतमस्येति एहस्यापि । यत इति साधक प्रमाणात् । तदुपलब्धीनामिति तस्य विरुद्धस्य १ ति च वि' ल । 'ति विरु' मु । २ रिति । अत्र प्रायः सर्वादशेपु साक्षाविरुद्धोपलब्धिरिति हेतुनामास्ति । तद्वयाख्या चाग्रेसनैवेति । नि-मुपञ्जिका । ३ नाद्येति मु क । ४ मात्रेणेति ल। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy