________________
अर्हम्
द्वितीयः परिच्छेदः। F१ एवं प्रमाणस्य स्वरूपं प्रतिपाद्य संख्यां समाख्यान्ति----
तद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥१॥ २ अक्षमिन्द्रियं प्रतिगतम्-इन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः ।
३ नन्वक्षिशब्दादपि प्रतिपूर्वात् "प्रतिसमनुभ्योऽक्ष्णः” इत्यव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति । तत् किं न कक्षीचक्रिवांसः । न च–एवं स्पार्शनादिप्रत्यक्षं नैतच्छन्दवाच्यं स्यात्-इति वाच्यम्, तत्प्रवृत्तिनिमित्तस्य स्पष्टत्वस्यतत्रापि भावेन तच्छब्दवाच्यतोपपत्तेः । व्युत्पत्तिनिमित्तमात्रतया ह्यत्राऽक्षिशब्दः शब्द्यते । कथमन्यथाऽक्षशब्दोपादानेऽप्यनिन्द्रियप्रत्यक्षस्य तच्छन्दवाच्यता चतुरस्रा स्यात् ? अथ कथमेवं प्रत्यक्षः प्रेक्षाक्षणः, प्रत्यक्षा पक्ष्मलाक्षीति स्त्रीपुंसभावः, अस्याव्ययीभावस्य सदा नपुंसकत्वाद् ! नैवम् , प्रत्यक्षमस्यास्तीत्यर्शआदित्वेनादन्तत्वात् तद्भावसिद्धेः ।
६४ अत्रोच्यते-एवमपि प्रत्यक्षो बोधः, प्रत्यक्षा बुद्धिरित्यत्र पौस्नं स्त्रैणं च न प्राप्नोति । न ह्यत्र मत्वर्थीयार्थों घटते, प्रत्यक्षस्वरूपस्यैव वेदनस्य बोधबुद्धिशब्दाभ्यामिभधानात् । $ ૧ એ પ્રકારે પ્રમાણુનું સ્વરૂપ જણાવીને પ્રમાણુની સંખ્યા કહે છે
તેના બે ભેદ છે-પ્રત્યક્ષ અને પરોક્ષ ૧ s૨ અક્ષ એટલે ઇન્દ્રિય. પ્રતિ એટલે પ્રતિગત અર્થાત ઈન્દ્રિયને અધીન રહીને ઉત્પન્ન થનાર જ્ઞાન પ્રત્યક્ષ છે. આમાં પ્રતિઆક્ષને તપુરુષ સમાસ જાણ.
8 3 पूर्वपक्ष-प्रत्यक्ष शनी निष्पत्ति तY२५ सभासने से भव्ययी. भाव समासथी ४२वी ने. ते मा प्रभा-प्रतिक्षिप्रत्यक्ष. सामा 'प्रति समनुभ्योऽक्ष्णः' स सूत्रथा प्रति, सम् मन मनु श६ पछी माक्ष शहना સમાસના અંતમાં ટસ્ પ્રત્યય થતે હોઈ પ્રત્યક્ષ શબ્દ સિદ્ધ થાય છે. · · शंका-क्षि नो अर्थ मात्र यक्ष यतो तमे सूयवेस समासमा સ્પાશન, રાસન વગેરે જ્ઞાને પ્રત્યક્ષ કહેવાશે નહીં. માટે ઇન્દ્રિયવાચક અક્ષ શબ્દનો પ્રતિ સાથે તપુરુષ ગ્ય છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org