________________
६४
विपर्ययनिरूपणम् ।
१. ९-११. તે પ્રકારનું જે ન હોય તેમાં તે પ્રકારનો નિર્ણય કરવો તે સમાપ उपाय छ ॥ ८ ॥ अथैनं गकारतः प्रकटयन्ति
स विपर्ययसंशयानध्यवसायभेदात् धा ॥९॥ उत्तानार्थमदः ॥९॥ સમારેપના પ્રકારનું પ્રકટને– સમારેપના ત્રણ ભેદ છે–૧ વિપર્યય, ૨ સંશય અને ૩ અનધ્યવસાય ૯. या सूत्रनो म २५८ छ. ८. अथोद्देशानुसारण विपर्ययस्वरूपं तावत् प्ररूपयन्ति--
विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥१०॥ १ विपरीताया अन्यथास्थिताया एकस्या एव कोटवस्त्वंशस्य निष्टङ्कनं निश्चयनं विपर्यय इति ॥१०॥
ઉદેશના અનુસારે પ્રથમ વિપર્યયનું સ્વરૂપ નિરૂપવામાં આવ્યું છે– હું ૧ વિપરીત એવી એક કોટિનો નિર્ણય કરે તે વિપર્યય છે. ૧૦.
વિપરીત એટલે કે અન્યથારૂપે રહેલ એક જ કોટિ એટલે વસ્તુને એક જ અશ. તેને નિર્ણય કરવો તે વિપર્યય છે. ૧૦
(टि०)- अथोद्देशेति । उद्देशः समासतो निर्देशो व्यासतः । अत्रोदाहरन्ति
यथा शुक्तिकायामिदं रजतमिति ॥११॥
$ १ यथेत्युदाहरणोपन्यासार्थः, अग्रेऽपि सर्वत्र । शुक्तिकायामरजताकारायाम 'इदं रजतम्'इति रजताकारतथा ज्ञानं विपर्थयो विपरीतख्यातिरित्यर्थः । इतिशब्द उल्लेखार्थः अग्रेऽपि । उदाहरणसूत्रं चेदम्-अन्येषामपि प्रत्यक्षयोग्यविषयविपर्ययाणां पीतशट्टज्ञानादीनाम्, तदितरप्रमाणयोग्यविपयविपर्ययाणां हेत्वाभासादिसमुत्थज्ञानानां चोपलक्षणा'
६२ अत्र विवेकाख्यातिवादी वदति 'विवादास्पदम्-इदं रजतम्'इति प्रत्ययो न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वात् । यद् यथा विचार्यमाणं नोपपद्यते, न तत् तथा स्वीकर्तव्यम्, यथा-स्तम्भः कुम्भरूपतयेति ।
न चेदं साधनमसिद्धिमधारयत् । तथाहि-किमिदं प्रत्ययस्थ वैपरीत्यं स्यात-- अर्थक्रियाकारिपदार्थाप्रत्यायकत्वम् , अन्यथा प्रथनं वा ! आद्ये भेदे, विवादास्पदप्रत्ययप्रत्यायिते पदार्थ किमर्थक्रियामात्रमपि नास्ति, तद्विशेपसाध्या वा सा न विद्यते ? नाद्यः पक्षः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org