________________
चाक्षुपाप्राप्यकारित्वविचारः ।
१४३
પ્રકારે સંભવ જ નથી તેથી અંધકારમાં ફરતાં પદિના નેત્રમાં રહેલી પ્રભા પ્રત્યક્ષ થવી જોઈએ. પણ તે પ્રત્યક્ષ થતી તે નથી. એટલે માનવું જોઈએ કે નેત્રમાં પ્રભા છે જ નહીં ૨૮.
(५०) तत्रेति नयने । चेदेवं ब्रूषे तत्र नयने तरणिकिरणश्रेणीसम्पर्कतो रुचय उदभूता उत्कटा उत्पद्यन्ते पर ता रुचयो यल्लोचने रोचमाना खल न गृह्यन्ते इति योगः । तस्मिन्नग्रहणे तपनालोकसम्पत्प्रतानो हेतुः। रविकिरणहतानां तेषां चक्षरमोनां न दर्शनमिति सम्बन्धः ।।२७।। काकोदरादेरिति सर्गदेः । किं लक्ष्यन्ते इत्यादि । किं नैव लक्ष्यन्ते इति संटङ्कः ॥२८॥ . (टि.) मुष्टीत्यादि । अत्रेति निशीथे ॥२८॥
उम्पत्तिदभूततयाऽथ तासां तत्रैव यत्राऽस्ति रविप्रकाशः । काकोदरादेरपि तहिं नैनाः कीटप्रकाशं कुशला भवेयुः ।।२९।। अविवरतिमिरव्यतिकरपरिकरिताऽपवरकोदंर क्वचन । वृपदंशशि न दृष्टा मरीचयः किमु कदाचिदथ : ॥३०॥ अत एव विलोकयन्ति सम्यक् तिमिराङ्करकरम्बितेऽपि कोणे । मूपकपरिपन्थिनः पदार्थाञ्चलनालोकविजृम्भ विनैव ।।३१।। अत्रोत्तरम्चाकचिक्यप्रतीभासमात्रमत्रास्ति ववत् । नांशवः प्रसरन्तस्तु प्रेक्ष्यन्ते सूक्ष्मका अपि ।।३२।। माारस्य यदीक्षणप्रणयिनः केचिद् मयूखाः सखे !
विधेरन् न तदा कथं निशि भृशं तच्चक्षुषा प्रेक्षिते । प्रोन्मीलकरपुञ्जपिञ्जरतनौ संजातव युन्दुरे
प्रोग्जम्भत तवाऽपि हन्त ! धिषणा दीग्रप्रदीपाद यथा ? ॥३३॥ कृशतरतया तेपां नो चेदुदेति मतिस्तव
प्रभवति कथं तस्याऽप्यस्मिन्नसौ निरुपप्लवा : । घटननिपुणा साक्षात् प्रेक्षाविधी हि ततिस्विषां
न खलु न समा धीमन् ! सा चोभयत्र विभाव्यते ॥३४॥ अमूहग्मूषिकारीणां तस्मादस्ति स्वयोग्यता । यया तमस्यपीक्षन्तं न चक्षु रश्मिवत् पुनः ॥३५॥ इत्थं न चक्षुषि कवञ्चिदपि प्रथानि
संसिद्धिपद्धतिमियं खलु रश्मिवत्ता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org