SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १. ६. ] सन्निकादेरप्रामाण्यम्। भ्यधुः, तदसाधीयः, प्रदीपेन व्यभिचारात् , तस्य स्वनिश्चितावकरणस्योप्यर्थनिश्चितौ करणत्वादिति । હું ૩ આ સનિર્ધાદિના પ્રામાણ્ય અંગે કેટલાક યૌગ–નૈયાયિકો આ પ્રમાણે કહે છે–હે જૈને ! “સન્નિકર્ધાદિ પ્રમાણ નથી વિગેરે તમોએ જે કંઈ કહ્યું, તેમાં “આદિ શબ્દથી સૂચિત કારક સાકલ્યાદિ ભલે અપ્રમાણ હોય, પરંતુ સક્નિકર્ષના પ્રામાણ્યનું નિરાકરણ તે અમારાથી સહન થઈ શકે તેમ નથી, કારણ કે સનિક અર્થજ્ઞાનમાં સાધકતમ છે–એ અમારો નિશ્ચય હોવાથી તમારે સ્વ અને અર્થના નિશ્ચયમાં અસાધર્તમ હોવાથી એ હેતુ એક દેશથી અસિદ્ધ છે. વળી, તમે સનિકઈ અર્થોપલબ્ધિમાં કરણ નથી એ સિદ્ધ કરવાને એમ કહ્યું કે-જે સ્વનિશ્ચયમાં કરણ નથી, તે અર્થ નિશ્ચયમાં પણ કરણ નહીં બને તેમાં પણ વ્યભિચાર છે. કારણ કે પ્રદીપ સ્વનિશ્ચયમાં અકરણ હોવા છતાં અર્થનિશ્ચયમાં તે કરણરૂપ છે જ. (५०) हेत्वेकदेशस्यासिद्धेरिति । तस्य स्वव्यवसितौ साधकतमत्वं नास्ति, अर्थव्यवसितौ च सुतरामस्ति । तत्सिद्धाविति अर्थव्यवसितिविषये साधकतमत्वसिद्धौ। अभ्यधुरिति भवन्तः । (टि. ) सन्निकर्पादिरित्यादि । तत्रेति सन्निकर्षादौ । कारकेति कारकाणि सहकारकिारणानि उपादानादीनि च । तेषां सकलतायाः। तस्येति सन्निकर्षस्य । अत्रेति पक्षे । हेत्वेकदेशेति। स्वार्थ. व्यवसितावसाधकतमत्वाद्भवतु स्वव्यसितावसाधकतमत्वं सन्निकर्षस्य अर्थव्यवसितौ तु साधकतम इति हेत्वेकदेशोऽसिद्धः । तत्सिद्धाविति अर्थव्यवसितविपयेऽसाधकतमत्वसिद्धौ । तस्येति सन्निकर्षस्य प्रदीपस्य च । ४ तदेतत् त्रपापात्रम्, अर्थोपलब्धौ सन्निकर्पस्थ साधकतमत्वासिः । यत्र हि प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिः, अन्यथा पुनरनुत्पत्तिरेव, तत् तत्र साधकतमम् । यथा छिदायां दात्रम् । न च नभसि नयनसन्निकर्षसम्भवेऽपि प्रमोत्पत्तिः । रूपस्य सहकारिणोऽभावात् तत्र तदनुत्पत्तिरित्ति चेत् । कथमसौ रूपेऽपि स्यात् । न हि रूपे रूपमस्ति, निर्गुणत्वाद् गुणानाम् । नापि तदाधारभूते द्रव्ये रूपान्तरमस्ति, यावद्द्व्यमाविसजातीयगुणद्वयस्य युगपदेकत्र त्वयाऽनभ्युपगमात् । अवयवगतं रूपमवयविरूपोपलब्धौ सहकारि समस्त्येवेति चेत् । कथं त्र्यणुकावयविरूपोपलम्भो भवेत् ? न हि ह्यणुकलक्षणावयवत्रयवर्तिरूपमुपलभ्यते, यतः सहकारि स्यात् । अनुपलभ्यमानमपि तत् तत्र सहकारीति चेत् । तर्हि कथं न तप्तपाथसि पावकोपलम्भसंभवः, तदवयवेष्वनुपलभ्यमानस्य रूपस्य भावात् ! यदि चौं रूपं सहकारि कल्प्यते, तदा समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविनः कथं नोपलब्धिः । जैन-तभामा ४थन २५६ छ, २९ अज्ञानमा सन्निपानी સાધકતમતા જ અસિંદ્ધ છે, પ્રમાતા પુરુષ જેમાં વ્યાપાર કરે, ત્યારે અવશ્ય For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy