________________
१. २१] प्रामाण्याप्रामाण्ययोरुत्पत्तिज्ञप्तिविचारः । अनुमानेन वा मीयेरन् ! यदि प्रत्यक्षेण, तत् किमैन्द्रियेण, अतीन्द्रियेण वा : नैन्द्रियेण, अतीन्द्रियेन्द्रियाऽधिकरणत्वेन तेषां तद्ग्रहणाऽयोग्यत्वात् । नाप्यतीन्द्रियेण; तस्य चारुविचारगोचरचरिष्णुत्वाभावात् । अनुमानेन तान निरणे महीति चेत् । कुतस्तत्र नियमनिर्णयः स्यात् ? 'न प्रत्यक्षाद्, गुणेषु तत्प्रवृत्तेः परास्तत्वात् । तथा च--
"द्विष्टसंबन्धसंवित्तिर्नेकरूपप्रवेदनात् । [ प्रवास. २. १. ३ ] नाप्यनुमानात् , तत एव तन्निश्चितावितरतराश्रयस्य. तदन्तरात् पुनरनवस्थायाः प्रसक्तेः । ततो न गुणाः सन्ति केचित् । इति स्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं तत् कथमुत्पत्तौ परतः स्यात् !
४ निश्चयस्तु तस्य परतः कारणगुणज्ञानात् , बाधकामावज्ञानात् , संवादिवेदनाद् वा स्यात् ? तत्र प्राच्य प्रकारं प्रागेव प्रास्थाम, गुणग्रहणप्रवीणप्रमाणपराकरणात् । द्वितीये तु, तात्कालिकस्य, कालान्तरभाविनो वा बाधकस्याऽभावज्ञानं तन्निश्चायकं स्यात् ! पौरस्त्यं तावत् कूटहाटकनिष्टङ्कनऽपि स्पष्टमस्त्येव । द्वितीयं तु न चर्मचक्षुषां संभवति ।
संवादिवेदनं तु सहकारिरूपं सत् तन्निश्चयं विरचयेद , ग्राहकं वा । नायभिद् , भिन्नकालत्वेन तस्य सहकारित्वासंभवात् । द्वितीयपक्षे तु, तस्यैव ग्राहकं सत् , तद्विपयस्य वा, विषयान्तरस्य वा ? न प्रथमः पक्षः, प्रवर्तकज्ञानस्य सुदूरनष्टत्वेन ग्राह्यत्वायोगात् । द्वितीये तु, एकसन्तानम् . भिन्नसन्तानं वा तत् स्यात् । पक्षद्वयेऽपि, तैमिरिकावलोक्यमानमृगाङ्कमण्डलद्रयदर्शिदर्शनेन व्यभिचारः । तद्धि चैत्रस्य पुनःपुनमैत्रस्य चोत्पद्यत एव । तृतीये पुनः, अर्थक्रियाज्ञानम् , अन्यद् वा तद् भवेत् ? न पौरस्त्यम् , प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावात् । निश्चितप्रामाण्यात् तु प्रवर्तकज्ञानात् प्रवृत्तौ चक्रकम्- निश्चितप्रामाण्यात् प्रवर्तकात् प्रवृत्तिः, प्रवृत्तेरर्थक्रियाज्ञानम् , तस्माच्च प्रवर्तकज्ञानस्य प्रामाण्यनिश्चय इति । कथं चार्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चयः ? अन्यस्मादर्थक्रियाज्ञानाच्चेत् । अनवस्था । प्रवर्तकज्ञानाच्चेत् । अन्योन्याश्रयः । स्वतश्चेत् । प्रवर्तकज्ञानस्यापि तथैवाऽस्तु । अन्यदपि विज्ञानमेकसन्तानम् , भिन्नसन्तानं वा ? द्वयमपि चैतदेकजातीयम् , भिन्नजातीयं वा । चतुष्टयमपि चैतद् व्यभिचाराभिचारदुस्संचरम् । तथाहिएकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरलतरतुङ्गतङ्गत्तरङ्गतरङ्गिणीतोयज्ञानम् , भिन्नजातीयं च कुम्भाम्भोरुहादिज्ञानं मरुवसुन्धराचारिचतुरतरतरणिकिरणश्रेणिसङ्गिसलिलसंवे
१ 'न' नास्ति मु । २ अस्योत्तरार्धमपि मुद्रिते दत्तम् किन्तु पञ्जिका-टिप्पणानुसारेण तन्नास्ति। ३ तैमिरिकाऽऽलो मु । १ 'धारि 'इति मु पा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org