SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३८ विपर्ययनिरूपणम् । . [ १. ११ ઇન્દ્રિયોને વ્યાપાર સન્મુખ રહેલા પદાર્થોમાં જ થાય છે પણ અસમુખમાં यतो नथी. शंका-यमाहिन्द्रियात होपना प्रमाथी अन्यत्र २८ २०० मन्यत्र જણાય છે. - समाधान-ते योग्य नथी १२५ -होपो तो इन्द्रियाना साभय ने नाश કરવામાં જ ચરિતાર્થ થતા હોઈ વિપરીતકાર્યોત્પત્તિમાં તો તે અકિંચિત્કર છે. એટલે “વિચાર કરતાં તે જ્ઞાન વિપરીત સિદ્ધ થઈ શકતું નથી અમારે એ હેતુ સિદ્ધ જ છે. આ હેતુ વ્યભિચારી પણ નથી, કારણ કે વિપક્ષથી અત્યન્ત વ્યાવૃત્ત પૃથગ છે અને વિપક્ષમાંથી અત્યન્તવ્યાવૃત્ત છે માટે વિરુદ્ધ પણ નથી. માટે છીપમાં “આ રજત છે એવું જે જ્ઞાન છે, તે પ્રત્યક્ષ અને સ્મરણ लय २१३पे सत्य छ, १२९४ -से ज्ञान या' (इदम् ) शमा तो પ્રત્યક્ષ છે. અને “રજત” અંશમાં સ્મરણ છે. પરંતુ ઇન્દ્રિમાં ઉત્પન્ન થયેલા દેપના વશથી શક્તિ અને રજત તથા પ્રત્યક્ષ અને સ્મરણનો ભેદ-વિવેક ન જણાવાથી આ ભેદાખ્યાતિ (ભેદનું અજ્ઞાન) અથવા વિકાખ્યાતિ કહેવાય છે, પણ વિપર્યય કહેવાતું નથી. (५०) इति शब्द उल्लेखार्थ इति उल्लेखो रीतिः । इतरप्रमाणेत्यादि इतरशब्देनात्र परो. क्षस्याख्या । विवेकाख्यातिवादीति भेदाप्रतिभासनवादो। अर्थक्रियाकारिपदार्थाऽप्रत्यायकत्वमिति साध्ये अर्थक्रियाकारिणं पदार्थ न प्रत्येति न परिच्छिनत्तिः । पदार्थे इति रजतरूपे । तद्विशेषसाध्येति विवादास्पदप्रत्ययसाध्या । शक्तिसाध्याया इति कुछफुमनिक्षेपादिकायाः । द्वितीये त्विति तद्विशेषसाध्येत्यस्मिन् । तावत् तथ्यकलधौतवोधेऽपीति न केवलं विपरीतबोधे । क्वापि सा नास्त्येवेति सा क्रिया । आशुव्यपायिपयोबुबुदवोधेऽपीति युवुदेष्वपयस्सु बुद्बुदज्ञानमपि चाक्षुपं विनष्टम् । अतो ज्ञानस्य कालान्तरम् । तत्पुरस्सरपक्षे त्विति अन्यथाप्रथनपक्षे । वैपरीत्यावसाये इति । तत् स्वस्य वैपरीत्यमवस्यति स्वयमेवेति विकल्पे। पूर्वज्ञानेनेति विपरीतज्ञानात् पूर्वज्ञानेन । स्वकालस्थेनेत पूर्वकालस्थेन । तत्कालस्थेनेति वेपरीत्यकालस्थेन । तत् किमित्यादि तदुत्तरज्ञानम् । विजातीयमिति आदी 'पटज्ञानं पश्चात् घटज्ञानमिति विजातीयम सजातीयमिति आदी पटशानं पश्चादपि पटज्ञानमिति सजातीयम् । एकसन्तानमिति एकप्रमातृगतम् । भिन्नसन्तानमिति भिन्नप्रमातृगतम् । पटशानस्य वैपरीत्यावसायि भवेदिति । यद्यदुत्तरज्ञानं तेन तेन पाश्चात्यस्य वैपरीत्यमवसीयते । ततश्च घटज्ञनेनोत्तरेण पटज्ञानस्य पाश्चात्यस्य वैपरीत्यमवसीयताम् । एकविषयमिति एक पटं पश्यति । भिन्नविपमिति बहून् पटान् पश्यति । संवाददत्तहस्तावलम्वमिति स्वविषय. नियतम् । तथा भवेदिवि परीत्यावसायि भवेत् । १ घट मु। २ पट मु। ३ पट ल। ४ घद ल । ५ यते ल। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy