________________
१. ११. ]
विपर्ययनिरूपणम् ।
सर्वमेवेति पटज्ञानम् । प्राक्तनस्येति पटान्तरज्ञानस्य । मिथ्याज्ञानमपीति न केवलं सत्यज्ञानम् । प्रागेव प्रवृत्तत्वादिति उत्तरज्ञानात् प्राक् । उपादानादिसंविदोऽपीति । यदेव तज्ज्ञानमुत्पन्नमुपादित्साऽपि तदेव जाता । ___ तत्रैवेति विपरीतप्रत्यये । अन्यत्रेति टशैलादौ । तदा तथ्य पदार्थख्यातिरिति सत्ख्यातिरेव । पुरस्सरगोचर पवेति पुरोधर्तिपदार्धगोचर एव । विपरीतकार्योत्पत्तिमिति अन्यत्र सतो रजतस्य तत्र चकासनं विपरीतकार्योत्पत्तिः । तथा विचार्यमाणस्येति तथा वैपरीत्येन विचार्य माणस्य । तस्येति विपरीत प्रत्ययस्य । व्यभिचारीति अनकान्तिकम् ।
(टि०)- उदाहरणसूत्रमित्यादि । तदितरेति प्रत्यक्षेतम् ।
अत्र विवेकाख्यातिवादी प्रभाकरः । तद्विशेपेति तन पदार्थेन विशेषेण रजतलक्षणेन साध्या साऽर्थक्रिया । तस्या इति अर्थक्रियायाः । सेति अर्थक्रिया । तत्पुर इत्यादि । तथेति अन्यथा प्रथनरूपम् । तस्येति रजतज्ञानस्य । स्वैननि तत्कालोत्पन्नरजतज्ञानेन । पूर्वज्ञानेनेति तस्मात्तत्कालपूर्वकालोत्पन्नेन । अथ पूर्वति भ्रान्तिज्ञानपर्वकालभावि यत्तत्पदार्थविषयेन ज्ञानेन । तत्कालेति उत्तरज्ञान कालस्थेन । तत्काले इति पूर्वज्ञान काले । शानयोरिति ज्ञानद्वयमेककाले न सम्मपति, "जुगवं दो नस्थि उवओगा' इति वचनात् । आदी घटज्ञान पश्चात पटशानमिति विजातीयम् । आदौ पट ज्ञानं पश्चादपि पटशा नमिनि सजातीयम् ।।
___एकसन्तानमिति एकपुरुषस्थज्ञानसन्तानम् । उभयत्रापीति । तथेति वैपरीत्यावसायि जायेत । इदं तस्येति पूर्वज्ञानस्य । तदिति उत्तरज्ञानम् । तस्यति पूर्वज्ञानस्य । उभयत्रति मिथ्याज्ञाने सत्यज्ञाने च । तस्यापोति घटज्ञानस्यापि । तदपमदनेति पटज्ञानोपगर्देन । तस्येति पूर्वज्ञानस्य । तेनेति बाधकस्वभावेनोत्तरज्ञानेन । न फलोत्पत्तिरित्यादि। तस्येति पूर्वज्ञानस्य । तेनेति उत्तरज्ञानेन । उपादानेति अर्थग्रहणादिज्ञानस्य । अन्यत्रेत हट्टादौ । तत्रेति विपरीतप्रत्यये । असिध्यदेवेति सिद्धगेवेत्यर्थः । विपक्षादिति ग्वीय.तव्यलक्षणात् । अत एवेति विपक्षादत्यन्तव्यावृत्तेरेव । एतत्संवेदनेति एन-प्रत्यक्षस्मरणज्ञानोभयम् ।
३ अत्राभिदध्महे. ये तावत् सानासिद्धिविध्वंसनाय व्यधायिपत विकल्पाः. तत्र शुक्ल्यादिरूपतयाऽन्यथास्थितार्थस्थान्यथारजताद्यर्थप्रकार याप्रथनं तस्वरूपं वर्ग:यं 'नदं रजतम्' इत्येवं तदुपमर्दतः पश्चादुजम्ममाग्न बाधकेनाऽवधार्थत इति ब्रूमः । तथा च अन्यथाप्रथनो तरज्ञानतदुपमर्दक वविकल्पाका तु विकल्पनिकुम्भ्यं तुण्डताण्डवाडम्बरविडम्बनामात्रफटमेव ।
अथ विजातीयं सजातीयं वा तदित्यादिप्रकार किमुना ते स्थात ! ननु वितीर्णमेव । अस्तु थकिञ्चित् । तदुपर्देन चंदुःपद्यते. तदा तदग्वि वाधकं सत् तस्य नथात्वमावि करोतीति ।
उपमर्द च न प्रध्दांसः, अतः पटज्ञानप्राध्वंसनोत्पमानम्या घटज्ञानग्य बाधक स्यात् । किन्तु तत्प्रतिभातवम् वसवल्यापनम् यमदीपवेद जतमिति प्रत्यभात , तद् रजतं न भवत्येव' इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org