________________
२. ५) चाचपाप्राप्यकारित्यविचारः।
१४५ तेति संयोगः ।।३३।। तस्याति ओतारपि। अस्मिन्निति मृपिके । मतिप्रतिबोधकत्वमिति प्रत्यक्षलक्षणमतिजनकत्वम् ।।३६॥ .
(टि०) उत्पत्तिरित्यादि । उद्भूततया बाहुल्यतया। तासामिति रुचीनाम् । तत्रैवेति प्रदेशे । काकादरादेरिति वर्षप्रमुखस्य । एता इति रुचयः ॥२९॥ अविवरेत्यादि परवचना मेतत् । वपदंशेति दंशदशने । वृपान् पकान दशतीति कर्मण्यण् मार्जारस्तन्नेये। न दृष्टा इति अपि तु दृश्यन्त एव ॥३॥ अत एवेत्यादि अत इति मरीचिचयप्रभावादेव । तिमिरेति अन्धकार बहुलेपि । मूपकपरीति माउरि: । :१। चाकचिक्येत्यादि । अत्र चक्षुपि ॥३२।। कृशतरेत्यादि । तेपामिति रदमीनाम । तस्यापीति विडालस्य । अस्मिन्निति उन्दरे। असा विति मतिः । सा चेति त्विषां सन्ततिः । उभयत्रेति त्वच्चक्षुपि ओतुचक्षुपि च ॥३४॥ इत्थमित्यादि । तार्किकेति पदतर्कभाषापरितर्ककर्कशमतं इति सोल्लुण्ठवचनम्। प्रतिवोधकत्वमिति ज्ञानोत्पादकत्वम् ॥३६॥
बहिरर्थग्रहोन्मुन्यं वहि कारणजन्यता ।
स्थायित्वं वा बहिर्देश किं वाद्येन्द्रियता भवेत् ॥३७॥ तत्रादिमायाँ भिदि चेतसा स्यादेतस्य हेतोयभिचारचिह्नम् । अप्राप्यकारि प्रकरोति यस्माद् मन्दाकिनीमन्दबुद्विमेतत् ॥३८|| दोपः स एवोतरकल्पनायां यदात्मनः पुगल एप बाह्यः । चतश्च तस्मादुपजायमानमेतद् वहिष्कारणजन्यताभृत् ॥३९।। चेतः सनातनतया कलितस्वरूपं
सर्वापकृष्टपरिमाणपवित्रितं च । प्रायः प्रियः प्रणयिनीप्रणयातिरका
देतत् करोति हृदये न तु तर्कतज्ञाः ॥४०॥ एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवदिति चिन्यं तद विलोक्य गुन्गुम्फितवृत्तिम् ।।४।। पक्षे तृतीये विषयप्रदेशः शरीरदशो यदि वा बहिः स्यात् । स्थायित्वमाये विवयाश्रितत्वं यद्रा प्रवृत्तिविषयोन्मुखी स्यात् ! ।१२।। प्राचीनपने प्रतिवाद्यसिद्विकलपङ्कः समुपैति हेतोः ।
स्याहादिना यत प्रतिवादिनाऽस्य नाऽङ्गीकृत मेयसमाश्रितत्वम् ॥४३।। વળી, હે તૈયાયિક ! તમે એ ચામાં પ્રાધ્યકારિત્વ સિદ્ધ કરવાને તમારા અનુમાનમાં બારિદ્રયરૂપ હોવાથી એવો હતું કે તે તેમાં બાઘેન્દ્રિયરૂપ ને તમને શો અર્થ અભિપ્રેત છે ? બાધ ઘટપટાદિ પદાર્થને બંધ કરાવવામાં સન્મુખતા-તત્પરતા એ બાઇન્દ્રિયતાનું લક્ષણ છે? કે બાહ્ય કારણોથી જન્યત્વ છે કે બાહ્મદેકામાં સ્થિતિ એ બોન્દ્રિયવ છે ? ૩૭.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org