________________
अपकारिणः स्मरणम् ।
[१. मङ्गलम् अस्य व्याख्या-तेनाचार्यदिग्नागेनान्यापोह विषया विकल्पबुद्धिप्रतिभासविषयाः शब्दा बुद्धयश्च प्रोक्ताः । किम्भूता, बुद्धयः ? सामान्यगोचराः सविकल्पिका न तु सर्वाः, निर्विकल्पाध्यक्षबुद्धीना वस्तुविषयत्वाङ्गीकारात् । सौगतैरपि बुद्धिनामेवैतद्विशेषणं न तु शब्दानां तेषां सामान्यविषयत्वाव्यभिचारात् । विकल्पवत् । कि कारणं ? वस्तुनि स्वलक्षणे एषां शब्दानां विकल्पानां चासम्भवादिति । एतदर्थश्च विस्तरार्थना प्रमाणवात्तिके कल्याणचन्द्रकृतटीकातोवसेयः । तथागतो बौद्धः ।
नन्वेकस्मिन्नेव वक्तरि स्वात्मानं निर्दिशति कथं 'आनये' इत्येकवचनम् , 'नः' इति बहुवचनं च समगंसाताम् !-इति चेत् । नेतद् वचनीयं वचनीयम्, 'नः' इत्यत्रापि वा स्वस्यैकत्वेनैव निर्देशात् । बहुवचनं त्वेकशेपवशात् । तथाहि-- ते चान्ये सर्वे श्वेतवाससः, अहं च प्रचिक्रसितशास्त्रसूत्रधारः, वयम् , तेपां नः। "त्यदादिः" इत्यनेनास्मच्छब्दोऽवशिष्यते, बहुवचनं च भवति । ततोऽस्माकं श्वेतवासोदर्शनाश्रितानां सर्वेषां तत्त्वं यो जानाति, तं च स्मरामीत्युक्तं भवति । इत्थं चैकशेपशालिविशेषणं कुर्वाणैस्तच्छन्दोपदिष्टमार्गस्थाशंपश्वेताम्वरपारतन्त्र्यं स्वस्याविश्चक्रे ।
शङ्का-माही पता १ छ, त त पाताना नि ५ 'आनये ' दाश में વચનમાં અને ‘ન. દ્વારા બહુવચનમાં કરે તે સંગત કેમ થાય?
समाधान-मा इष डा साय नथी, १२५ -- 'नः' ४थी अन्य પિતાને એકલાને જ નિર્દેશ કરેલ છે, અને બહુવચન તે એકપ સમાસ થવાથી थयेस छ. मेरो५ सभासनु स्व३५ २मा प्रभारी छत-अन्ये चाहं च 'टीत એટલે બીજા સમસ્ત વેતામ્બરે અને -ડું એટલે પ્રારંભ કરવા ધારેલ प्रकृत शासन। -अथ न्यना२, आम पन्ने भvil वयं-मभे ३५ थयुं, All 'त्यदादिः' सूत्रथी अस्मद् २७ मने तेनु (वयन 'वयम् ' ३५ थयुं भने त - रिहीम नः ३५ थयुं माटे नः आनये से नि५ छ ने सात छे. - તેથી અમારા-સમસ્ત વેતાળને માન્ય તત્ત્વને જે જાણે છે, તે દિગમ્બરને હું યાદ કરું છું, એમ અહીં સમજવું.
આ પ્રમાણે એકપ સમાસવાળું વિશેપણ કરીને ગ્રંથકારે “ ત’ શબ્દથી જણાવેલ માર્ગસ્થસુવિહિત સમસ્ત વેતામ્બરોમાં પિતાની પરાધીનતા પણ જણાવી છે. એટલે કે તેઓ અહીં જે કહેશે તે તામ્બર આસ્નાયને मनुसरनारशे.
(टि.)-समगंसातामिति गम् सम्पूर्वः समोगम्लित्यादिनात्मनेपदं सङ्गच्छते स्म । वचनीयमिति न दूपणं वक्तव्यम् । प्रचिक्रसितेति प्रचिक्रमिपतेतिपाठः । प्रारब्धुमिष्टः शास्त्रकर्ता ।
पुनः कीदृशं तम् ! रागद्वे पविजेताऽऽरम्--इतं प्राप्तसंबन्धम , आरं सांसारिकानेकलशस्वरूपशत्रुसमूहो यस्मिस्तीर्थशं स तथा, तं च । कथमेतादृशं तम् !
१ प्राप्त संबद्धम्- मुपा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org