________________
१७२ तमसो भावरूपत्वम् । .
[ २. २१ તૈયાયિક-તમ તિમિરાદિ શબ્દો આકાભાવના સંકેતરૂપ છે પણ કેવલ અભાવના સંકેતરૂપ નથી. એટલે કે–તમ તિમિરાદિ શબ્દ અભાવ વિશેષ માટે વપરાય છે, પણ અભાવસામાન્ય માટે વપરાતા નથી. તેથી આલેકને અંધકાર' એવો વ્યવહાર-શબ્દપ્રયોગ થતું નથી. સારાંશ એ છે કે અભાવશબ્દ માત્ર સામાન્યભાવને વાચક છે, માટે કોને અભાવ ? એ જિજ્ઞાસા થતાં “ઘડાનો અભાવ એ પ્રયોગ થાય છે. એવી જ રીતે “અંધકાર' શબ્દ માત્ર અભાવને વાચક હોત તે કોને અભાવ? એ જિજ્ઞાસા થતાં આલેકનો” એવો વ્યવહાર થાત. પણ તેમ નથી. કારણ કે અંધકારશદ માત્ર “આલેકાભાવમાં જ સંકેતિત છે.
જેન-તમારું તે કથન યુક્તિયુક્ત નથી. કારણ કે-અધકારરૂપ અભાવ પણ જે વિધિરૂપે જણાતું હોય તે પછી અન્ધકારનું ભાવથી વિલક્ષણ સ્વરૂપ બીજું કયું જણવું બાકી રહ્યું, કે જેથી તમારે ઉપરોક્ત હેતુ સિદ્ધ થાય ?
(प.) तमोऽपीति कोऽर्थः ? तमोऽपि 'इदं तमः' इति विधिमुखेन प्रत्यक्षेण प्रेक्ष्यते । तस्मान्नाभावस्तमः । अत एवेति प्रतिषेधाभिधायकत्वादेव । सोपपदानामेपां प्रयोगोपपत्तिरिति । अत एव शुद्धशब्दवाच्यत्वाद्वस्तुरूपं तमः । न तथाव्यपदेश इति किन्तु प्रतिषेधमुखेन व्यपदेशः । अन्धकाररूपोऽभावोऽपीति गद्ये एतदेव हि भावलक्षणं यद् विधिभुखेन प्रेक्षणम् । तदानीमिति गद्ये पतस्येति तमसः । कोऽर्थः ? उपहासोऽयम् । यदि हि विधिमुखेन प्रत्ययेन लक्ष्यमाणेऽप्यन्धकारो भाववैलक्षण्येन लक्ष्यत इति त्वयोच्यते तदा किमपरं भावलक्षणं स्यादिति यावत् ।।
(टि.) यतः कतम इत्यादि । संख्यावतेति संख्या विद्वज्जनगणनायां प्रथमगणन विद्यते यस्य स संख्यावान् , तेन संख्यावता विद्वज्जनमान्येनेत्युपहासवाक्यम् ।
अभावेत्यादि । तस्येति तमसः पदार्थस्य वा। ननु नाशेति नाशप्रध्वंसादिप्रत्यया हि अभावस्वभावाः, तथापि घटस्य नाशोऽयं [ इति ] विधिमुखेनापि प्रत्ययप्रतीतिः प्रोज्जम्भेत । कोऽर्थः ? समोपि 'इदं तमः' इति विधिमुखेन प्रत्येक्षेण प्रेक्ष्यते । तस्मान्नाभावस्तमः । एपामिति नाश- . प्रध्वंसादीनाम् । तत्समानार्थतामिति नाशप्रध्वंसादिसाम्यम् । अथालोकेत्यादि । तथेत्यालोकस्य तमः। यदि सामान्येनाभावे तमःशब्दः सङ्केतितः स्यात्तदा घटाद्यभावप्रचुरतया ताबाहुल्यापसारणाय आलोकस्य तम इति प्रोच्येत । अत्र तु न तथा, आलोकाभाव एव सङ्केतितत्वात् तमःशब्दस्य । पतस्येत्यभावस्य । यत इति भाववैलक्षण्येन लक्ष्यमाणत्वात् ।
अथ भावविलक्षणसामग्रीसमुत्पाद्यत्वं हेतुः । तथाहि-समवाय्यसमवायिनिमित्तकारणकलापव्यापाररूपा भावोत्पादिका सामगी । नैव तमसीयं समर्गस्त । नदशस्तम , यतः किमिदं . समवायिकारणनाम्ना त्वमाम्नासी: ? या कार्य समवेतमुत्पद्यते तदिति चेत् । तदसम्यक, समवायस्य निरन्तरसुहृदोशीपु गौरवाईत्वातः तत्प्रसाधकत्वाभिमतस्य 'इह तन्तुपु पटः' इत्यादिप्रत्ययस्याग्रसिद्धेः, 'पटे तन्तवः' इत्यादिरूपस्याऽस्याऽऽबालगोपालं प्रतीतत्वात् । सिद्धौ वा 'इह भूतले घटाभावः' इत्यभावप्रत्ययेन व्यभिचारात् । संबन्धमा त्रपूर्वताप्रसाधने सिद्धसाधनात्, अवि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org