SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४ विपर्ययनिरूपणम् । ... [११.१-१२ शंका - प्रत्यक्ष भ२३३पे ाय छे, मेटवे प्रवृत्ति समशे. समाधान -५९ आम मानवामा विपरीत याति प्रतिमान ५:५८८२.५ માનવું પડશે, અને પૂર્વે અનુભવેલ રજત સ્થળમાં પ્રવૃત્તિ સ્વીકારવી પડશે. शंका-भ२९५ प्रत्यक्ष३पे ाय छे, आया तो५ निवृत्त थशे. समाधान-तो विपरीत-याति थशे. આ વિષયમાં ઘણું કહેવા જેવું છે, પણ તે બ્રહવૃત્તિ-સ્યાદ્વાદરત્નાકરમા પૂજ્યપાદ વાદિદેવસૂરિએ વિસ્તારથી કહેલ જ છે. ૧૧. (५०) तस्योत्पादादिति । शुक्तिगोचरत्वोत्पादात् । अनुमानेनेति · शुक्तिगोचरत्वमय स्थाप्यते । तदेवमिति यद्यत्रैव प्रवर्तकं तत्तद्रोचरम् । तुच्छ इति निरुपाख्य कोऽर्थ:-अभावः । अनेन प्रसज्यनञ् लक्षितः । अमेदप्रतिभासो वेन्यनेन पर्युदासः । "पर्युदासः सदृग्ग्राहो प्रसज्यस्तु निषेधकृत् ।" द्वौ ना हि समाख्याती पर्युदासप्रसज्यको ॥१॥ व्यावर्तकधर्मयोग इति व्यावतको धर्मस्त्रिकोणत्यादिः । तस्येति साधारणधर्मस्य । तस्यैवेति दीप्रतादरेव । सावधारण इति निश्चितः । साधारणधर्मप्रतिभास इति दीप्रतादिः ॥११॥ (टि) तस्येति प्रत्यभिज्ञानस्य । अनुमानेनेत्यादि । तत्रैवेति । शुक्तिकायामेव । 'यदेवं तदेवमिति यद् यत्रैव प्रवर्तकं तत् तदूगोचरम् । मेदाप्रतिभास इति प्रसज्यनज्ञाप्यं प्रतिषेधमात्रम् । तुच्छ इति अभावरूपः । व्यावतकेति व्यावतको धमस्त्रिकोणत्यादिः। सत्येऽपि तस्येति साधारणधर्मप्रनिभासस्य चाकचिक्यादिरूपस्य । अथ न तोति सत्येपि शुक्तिज्ञाने । तस्यवेति साधारणधर्मस्यैव प्रतिभासः ग्रहणेत्यादि । शुक्तिकायामिदं रजतमिति मिथ्याज्ञानलक्षणे । अयमर्थः-यथा सत्यं शुक्तिज्ञाने दीप्रतादिसाधारणधर्माणां त्रिकोणत्यादिव्यावर्त्तकधर्माणां च प्रतिभासम्नथात्र शुक्तौ इदं र तिमिति मिथ्याज्ञानेपि उभयेषां प्रतिभासः, न केवलः साधारणधर्मप्रतिमारा इति । ते इति ग्रहणस्मरणसंवित्ती । अथ ग्रहणमित्यादि]शुक्ते ग्रहण रजतस्य स्मरणम् । यदि ग्रहणस्य स्मरणरूपता भवति तदा स्मरणस्येव ग्रहणपर्यायस्य प्रत्यक्षस्य अस्पष्टतया प्रतिभासः [स्यात्,स्पष्टश्च प्रतिभासः,विशदं प्रत्यक्षमिति वचनात् । अनुभूतेत्यादि प्रत्यक्षस्मरणयोरेकरूपतार्या सत्यां प्रत्यक्षम्य अनुभुनर मतदेशे स्मरणविपये प्रवृत्तिः प्राप्नोतीति भावः ।।११। अथ संशयं लक्षयन्तिसाधकबाधकपमाणाभावादनवस्थितानेककोटिसंस्पर्शि ज्ञान संशयः ॥१२॥ उल्लिरत्यमानस्थाणुःवपुरुपत्वायनेकांशगोचरयोः साधकबाधकप्रमाणथोरनुपलम्मादनवधारितनानांशाव टम्विविधिप्रतिपेधयोरसमर्थ संवेद- संशय इत्यर्थः. समिति समन्तात् सर्वप्रकारैः शेत इवेति व्युत्पत्तेः ।।१२।। - १ अत्र मुद्रिते-तत्रैवेति यद्यत्रैय प्रवर्तकं तत्तद्गोचरम् । तदेवमिति शुक्तिगतम् । यथा सत्येति । शुक्तिगतम् । २. साधारणधर्मप्रतिभागम्यैव-मु । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy