SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १. २१. ] प्रामाण्याप्रामाण्ययोरुत्पत्तिज्ञप्तिविचारः । જેમ વિષયાન્તરનું ગ્રાહક જ્ઞાન પણ સંવાદક બને છે. અને એમાં ચકક દોષ પણ નથી, કારણ કે–પ્રવર્તકપ્રમાણમાં પ્રામાણ્યનો નિશ્ચય કરવા માટેની પ્રથમ પ્રવૃત્તિ સંશયથી પણ થાય છે. (प०) तत्प्रसङ्ग इति संवादकत्व प्रसङ्गः । तत्र परतो बाधकादिति निर्मलचक्षुराप्तपुरुषदर्शनप्राक्कालानुभूतचन्द्रक्यस्मरणाद्वा।। . (टि०) न स साधनेति कारणावभासि। यदुदनेत्यादि । तत्रेति संवेदने। तन्निर्णयादिति प्रामाण्यानश्रयात् । भवतीत्यादि । तत्रैवेति प्रदेशे स्वल्पालो कस्य संपूर्णालोकः संवादकः स्यात्, उभयोरप्येकत्र प्रवृत्तः । तत्प्रसङ्ग इति संवादकत्वप्रसङ्गः । १७ अर्थक्रियाज्ञानस्य तु स्वत एव प्रामाण्यनिश्चयः, अभ्यासदशापन्नत्वेन दृढतरस्यैवास्योत्पादात् । न च साधननिर्मासिनोऽपि तथैवाऽयमस्त्विति वाच्यम् , तस्य तद्विलक्षणत्वात् । अन्यदप्येकसन्तानं भिन्नसन्तानं चैकजातीयं च यथैलदस्रदर्शनं दत्रान्तरदर्शनस्य, भिन्नजातीयं च यथा निशीथे तथाविधरसास्वादनं तथाभूतरूपस्य संवादकं भवत्येव । न च मिथ्यापाथःप्रथायाः पाथोऽन्तरे कुम्भादौ वा संवेदनं संवादकं प्रसन्यते । यतो न खलु निखिलं प्रागुक्तं संवेदनं संवादकं संगिरामहे । किं तर्हि : यत्र पूर्वोत्तरत्रज्ञानगोचरयोरव्यभिचारस्तत्रैव । ८ किञ्च, स्वत एव प्रामाण्यनिर्णयवर्णनसकर्णेनाऽनेन स्वशब्द आत्मार्थः, आत्मीयार्थो वा कध्येत ! नाद्यः पक्षः, स्वावबोधविधानेऽप्यन्धया बुद्धया स्वधर्मस्य प्रामाण्यस्य निर्णेतुमशक्तेः । द्वितीये तु, प्रकटकपटनाटकघटनपाटवं प्राचीकटत् , प्रकारान्तरणास्मन्मताश्रयणात् । अस्माभिरप्यात्मीयेनैव ग्राहकेण प्रामाण्यनिर्णयस्य स्वीकृतत्वात् । * $ ૭ અWકિયા જ્ઞાન તે અભ્યાસદશાપન્ન હોયાથી અતિદઢપણે ઉત્પન્ન થાય છે, માટે તેમાં પ્રામાણ્યો નિશ્ચય સ્વતઃ થાય છે. शंका---तो पछी प्रयत ज्ञानमा ५९ प्रामाण्यम स्वत निश्चय भन भानयो ? समाधान- सेटसा माटे प्रयत: ज्ञान या शानथा विसक्षભિન્ન છે. અન્ય જ્ઞાન પણ સંવાદક બને જ છે જેવું કે એક સંતાનનું કે ભિન્નસંતાનનું એક જાતીય-એક દ–અશ્વિનકુમારનું દર્શન બીજા દત્યના દર્શનનું અને ભિન્નનીય અન્યજ્ઞાન જેવું કે રાત્રિમાં તથા પ્રકારના રસનું આસ્વાદન તથા પ્રકારનાં રૂપનું. शंका-५६५ माम अन्य ज्ञान ने नया मानवा तi भिय्या (भृग) નું જ્ઞાન બીજા જલનું કે કુંભાદિક વિશે સંવાદક થઈ જશે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy