________________
विपर्ययनिरूपणम् ।
[ १. ११. ..(प०) अथ प्रकृतज्ञाने'[इत्यवधार्यते । रजतप्रतिभाने इति मौलपाठः । पूर्वानुभूतरजतप्रति. भान इति पाठान्तरम् । पूर्वानुभृतं टशिलादिकम् । तेनेति विवादास्पदप्रत्ययेन । शुक्तिकापेक्ष्येतेति शुक्तिकापेक्षा न युक्तेत्यर्थः । तस्मात, सत्यगेवतत् संवेदनद्वमिति भावार्थः । तन्नेति विपर्ययज्ञाने र सतप्रतिभासन न । अत्र प्रतिभानादित्यतोऽग्रं एतदेव व्याख्यातोति गम्यम् । कर्मतयेति देवदत्तः शुक्तिशकलं रजतरूपं पश्यति । शृङ्गग्राहिकयेति अगुलिनिर्देशेन । , त्वयापि चैतदङ्गीकृतमेवेति शुक्तरालम्बनत्यम् ।
(टि.)- कथं तेनेति रजतज्ञानेन । एवात्रेति रजतज्ञान प्रदेशे । यत्खल्विति यद् वस्तु यत्र ज्ञाने यथा घटे ज्ञान जानाति, यथा ज्ञाने घटं जानाति इत्यत्र दृश्यते । तदिति वस्तुचकासनम् । तत्रेति ज्ञाने । पतच्चेति वस्वालम्बनम् । गङ्गति अङ्गुलीनिर्देशेनेन्यर्थः । सैवेति शुक्तिः । दोपेति नेत्रदोषः । तथेति रजतत्येन । औत्सर्गिकेति मुख्यम । भेदाग्रहणमिति इदं रजतमिति प्रत्ययज्ञाने प्रत्यक्षम्मरणयोः । तदिति पुरोदेशे प्रवृत्तिजनकावं विपरीतकार्यात्पादकत्वं वा । हपीकस्येति इन्द्रियस्य । तदिति पुरोदेशे प्रवृत्तिजनकन्यम् । तथेति अविरुद्धम् ।
किन्न, प्रत्यभिज्ञानेन रजतसंवित्तेः शुक्तिगोचर वभवस्थाप्यते प्रदेव भग रजतवेन पूर्वमचकात, तदेवेदं शुक्तिशकलम् -इ-येवं तस्योत्पादात् । अनुमानेन चविवादपदं रजतज्ञानं शुक्तिगोचरम्, नत्रैव प्रवर्तकत्वाद्, यदेवं तदेवं यथा सत्यरजतज्ञानं रजतगोचरम् ---इति विचारण वैपरीत्यस्योपपतेरसिद्धिदुर्भन्धमेव त्वःसाधनमिति स्थितम् ।
यच्चोक्तम्--शुक्तिरजतयोः प्रत्यक्षस्मरणयोश्च मंदाग्रतिभासादिति. तत्र भेदाप्रतिभासस्तुच्छः कश्चिदुच्येत, अभेदप्रतिभासो वा । नायः, प्राभाकरैरभावानभ्युपगमात् । नापि द्वितीयः, विपरीतन्व्यातिप्रसत्तो: भिन्नयोग्भेदन प्रतिभासात । .. अथ भेदो व्यावर्तकधर्गयोगः, तस्थ चाप्रतिभासः, साधारणधर्मप्रतिभास इनि चेत् । न, शुत्तिज्ञान सत्येऽपि तस्य भावाद, दीपातादेस्तत्राऽपि प्रनिभासात् । अथ न तत्र तस्यैव प्रतिभासः, त्रिकोणतादिव्यावर्तकधर्माणामपि प्रतिभासादिति चेत् । तर्हि सावधारणः साधारणधर्मप्रतिभासः प्रकृतरजतबोधेऽपि नास्त्येव, रजतगतस्य रजतत्वस्यैवे, शुक्तिगतस्य त्वनियतदेशकालस्मर्यमाणरजतासभविनियतदेशकालवस्य व्यावर्तकधमस्य प्रतिभानादिति । ग्रह्णस्मरणसंवित्ती अपि स्वसंविदिते प्राभाकगणाम । ते च यदि स्वरूपेण प्रतिगातः, तदा न रजतार्थिनस्तथा प्रवृत्तिः स्यात् ।
अथ ग्रहणं स्मरणरूपतया प्रतिभाति, तदा विपरीतच्यातरस्पष्टतया प्रति भानम्, अनुभूतरजतदेश प्रवृत्तिश्व स्यात् । अथ स्मरणं गणरूपतयाः तदाप विष रीतग्यातिरेव । प्रभृतं चात्र वक्तव्यम्. नचोक्तमेव बृहदानी वितत्य श्रीपञ्यः । ११॥ | વળી, પ્રત્યભિજ્ઞાન દ્વારા પણ પ્રકૃત રજતજ્ઞાનના વિષય શક્તિ-- છીપ હતી એમ સિદ્ધ થાય છે, કારણ કે-જે પદાર્થ મને પહેલાં રજતરૂપે જણા હતા १. ज्ञानेन ल । २ स्येव मु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org