________________
२३६
स्याद्वादरत्नाकरस्य नवविशेषणानां समासाः । पुच्छच्छटाच्छोटनम् , अशेपदोपानुमानाभिधानोद्वर्तमानासमानपाटीनानां पुच्छच्छटाच्छोटनम् अशेप.....पाटीनपुच्छच्छटाच्छोटनम् . न तुच्छाः अतुच्छाः, अशेपदोपानुमानाभिधा....च्छटाच्छोटनेन उच्छलन्तश्च अतुच्छाश्च ते शीकराः, तेषां श्लेपः अशेषदोपानुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाच्छोटनोच्छलदतुच्छशीकर लेपः, मार्तण्डस्य मण्डलम् -मार्तण्ड मण्डलम् , प्रचण्डाश्च ते छमत्काराश्च-प्रचण्डच्छमत्काराः, अशेषदोषानुमानाभिधानोदर्तमानाऽसमानपाठीनपुन्छन्छटाच्छोटनोच्छलदतुच्छशीकर लेपेण संजायमानाश्च मार्तण्डमण्डले प्रचण्टुच्छमत्कारा यस्मिन् स अशेषदोपानुमानाभिधानोद्वर्तमानाऽसमानपाटीनपुच्छच्छटाऽऽच्छोटनोच्छलदतुच्छशीकर लैपसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारः, अपगताः अशेषदोपानु....प्रचण्डलमत्काराः यस्मात्-अपगताऽशेपदोपानुमानाभिधानोदर्तमानाऽसमानपाटीनपुच्छन्छटाऽऽच्छोटनोच्छलदतुच्छशीकर लेपसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारः, तस्मिन् ।
वि० ९ (१) तीथिकानां ग्रन्थाः, तीर्थिकग्रन्थाः तीर्थिकग्रन्थानां ग्रन्थयः, तीर्थिकग्रन्थग्रन्थीनां सार्थः तार्थिकग्रन्थग्रन्थिसार्थः, संगतः' अर्थः समर्थः, समर्था च सा कदर्थना समर्थकदर्थना, तार्थिकग्रन्थग्रन्थिसार्थस्य समर्थकदर्थना=तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थना, तया उपस्थापिताश्च ते अर्थाश्च-तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थाः, प्रदीपा इव आचरन्तीति-प्रदीपायन्ते, प्रदीपायन्ते इति प्रदीपायमानाः, ज्वलन्तश्च ते मणयो येषां ते-ज्वलन्मणयः, (फण-गतौ ग़त्यर्थाः ज्ञानार्थाः), फणनं फणा, फणा अस्ति येषां ते–फणिनः, तेपु श्रेष्ठाः फणीन्द्राः, वादीन्द्राः, बलन्मणय च ते फणीन्द्राश्च-ज्वलन्मगिफणीन्द्राः, तार्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापिताथैः अनवस्थिताश्च प्रदीपायमानाश्च प्लवमानाश्च ते ज्वलन्मणिफणीन्द्राश्च तीर्थिक ग्रन्थग्रन्थिसार्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपायमानप्लवमानज्वलन्मणिफणीन्द्राः, तभीपण:-तीथिकान्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपायमानप्लवमानज्वलन्मणिफणीन्द्रभीषणः, तस्मिन् ।
(२) नार्थिकग्रन्थ... फणीन्द्रान भीपयते [ "नन्द्यादिभ्योऽनः" ५-१-५२ हैम० ]इति-तार्थिकग्रन्थ....फणीन्द्रभीषणः, तस्मिन् ।
हृदयेन (अन्तःकरणेन-मनसा) सहिता वर्तमानाः-सहृदयाः, सिद्धान्तं विदन्ति अधीयते वा-तर्कम् विदन्ति अधीयते वा तार्किकाः, व्याकरणम् विदन्ति अधीयते वा-वैयाकरणाः, सैद्धान्तिकाः, सैद्धान्तिका च तार्किकाच वैयाकरणार कवय च ते (द्वेन्दे) सहृदयाश्च ते च ते सहृदयसैद्धान्तिकताकिकवैयाकरणकवयः, तेषां चक्राणि सहृदयसै
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org