________________
स्याद्वादरत्नाकरस्य नवविशेषणानां समासाः। २३५ देन उपकल्पिताः अनपे(ल्पाः) ते विकल्पाच-अनेकान्तवादोपकल्पिताऽनल्पविकल्पाः एव कल्लोलाः, (1| इव), अनेकान्तवादोपकल्पिताऽनल्पविकल्पकल्लोलाः, उद्दामानि च तानि दृपणानि च उद्दामपणानि एव अद्रयः, (|| इव) उद्दामदूपणाद्रयः, अनेकान्तवादोपकल्पिताऽनःपविकल्पकल्लोलैः उल्लासिताच आमदूपणादयश्च अनेकान्तवादोपकल्पिताऽनल्पविकल्पका लोलोल्लासितोदामपणादयः, तीर्थानि( शास्त्राणि दर्शनानि वा) सन्ति एपां-तार्थिकाः [अतोऽनेकस्वरात्" ७-२-६ हैम, इकः] न एके अनेके, अनेके च ते तीथिकाश्च अनेकीथिकाः एव नकाः (I| इव) अनेकतार्थिकनकाः, तेषां चक्राणि-अनेकतीर्थिकनकचक्राणि एव चक्रवालाः (|| इव) अनेकतार्थिकनकचकचक्रवालाः, अनेकान्तवादोपकल्पितान:पविकल्पकल्लोलोल्लासितोदामदूपणादिभिः विद्राव्यमाणाः अनेकतीथिंकनकचक्रचक्रवालाः यस्मिन् सः अनेकान्तवादोपकल्पिताऽनल्पविकपकल्लोलोलासितोदामदृपणाद्रिविद्राव्यमाणाऽनेकीर्थिकनकचकचक्रवालः, तस्मिन् ।
वि०८ (१) अपगताः अशेषदोपा यस्मात् अपगताशेपदोपं च तत् अनुमानं च अपगताशेषदोपानुमानम् (स्वमतानुसारेण इत्थं मन्यमानेन वादिना ग्रन्थकारेण वा) तस्य अभिधानम्-अपगताशेपदोपानुमानाभिधानम्, अपगताशेपदोपानुमानाभिधानेन उद्वर्तमानाश्च असमानाश्च ते प्रतिवादिरूपाः पाटीना च-अपगताशेपदोपानुमानाभिधानोद्वर्तमानासमानपाठीनाः, तपां पुच्छच्छटाच्छोटनम् अपगताशेपदोपानुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाच्छोटनम् , तेन उच्छलन्तश्च अतुच्छाश्च ते शीकराश्च अपगताशेपदोषानुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाच्छोटनोच्छलदतुच्छशीकराः, तेषां श्लेपः अपगताशेपदोपानुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाच्छोटनोच्छलदतुच्छशीकर लेपः, तेन संजायमानाश्च मार्तण्डमण्डले प्रचण्डच्छमकाराः यस्मिन् सः अपगताशेपदोपानुमानाभिधानोद्वर्तमानाऽसमानपाटीनपुच्छच्छटाऽऽच्छोटनोच्छलदतुच्छशीकर लेपसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारः, तस्मिन् ।
(२) नास्ति शेपो येपां-अोपाः-समस्ताः, अटोपाश्च ते दोपाश्च-अशेषदोषाः, ते सन्ति यस्मिन् अनुमाने तद्-अशेपदोपानुमानम् , अशेपदोपानुमानस्य (अन्येन) अभिधानम्-अशेपदोषानुमानाभिधानम् । न समानाः-असमानाः, पठन्तीति पाटिनः-अध्ययनकारिणो लेखशालिनः, तेषां इनाः स्वामिनः पाठीनाः, अशेपदोपानुमानाभिधानेन (स्वयम् अशेपदोपानुमानाभिधाने अन्येनेति सभ्येन ग्रन्थकारेण दोपोद्भावनेन वा) उद्वर्तमानाश्च असमानाश्च ते पाटीनाश्च-अशेषदोपानुमानाभिधानोद्वर्तमानासमानपाठीनाः, पुच्छानां छटाः-पुच्छच्छटाः, तासाम् आच्छोटनम् =
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org