________________
२०२ ईश्वरस्य जगत्कर्तृत्व निरासः ।
[२. २६ . न्तिकत्वम् । पक्षसपक्षविपक्षव्यापकत्वाद्यबोलावदाचरणं तन्न । मतिमन्निवर्तनीयेति बुद्धिमनि• पायेभ्य इतरेऽन्ये येऽम्बरादय आकाशात्म प्रमुखा नित्याः पदार्थसास्तेभ्यो नितरां व्यावृत्तत्वात् । नापि तुरीयेति । व्याप्यो हेतुः । तदाभासता कालात्ययापदिष्टत्वम् । इन्द्रियेति प्रत्यक्षेण ज्ञानेन। राद्धान्तेति आगमप्रमाणेन । प्रतिपादीति प्रतिपादितत्वात् । नापि प्रत्यनुमानेति न प्रारणसमत्वदृषितम् । एतत्परीति एतद्धतुतयोपादीयमानं निमित्ताधोनात्मलाभत्वम् । तस्य परिपन्धी शत्रुभूतो धर्मोऽकर्तृकस्तस्योपपादनप्रवणानुमानाभावात् ।
__ ननु भवतीत्यादि । इदमिति वश्यमाणलक्षणम् । परिपन्थीति शत्रुभूतस्य धर्मस्य अकतृकत्वस्य जननसमर्थम् ।
भूताधिभूरिति भूतपतिरीश्वरः । भूभूधरेति पृथ्वीपृथ्वीधरादिस्रष्टा न । वपुरिति देहशून्यत्वात् निर्वृत्ति:] परमात्मवत् । यतोऽत्रेति अनुमाने । त्रिनेत्रेति इश्वररूपो धर्मी । धीधनेति बुद्धिमता भवता । प्रतिपन्न इति ज्ञातः । आधारेनि आयद्वारेणानिश्चितत्वव्याघातः । वपुर्वन्ध्यः तेति हेतुसमीपवर्ती भवन् । तीर्यत इति शक्यते । यदि पुनरित्यादि । अयमिति त्रिनेत्ररूपः । येनेति प्रत्यक्षादिप्रमाणेन । मन्मथेति कामवैरिणी नीलकण्ठस्य । तेनैवेति प्रमाणेन । तन्वादीति शरीरजननकुशलयुद्धेरेव । इयमिति वपुर्वन्ध्यता । तत्रेति मृत्युञ्जये ।
३ तत्राभिधीयते-यदिदं तावत् निमित्ताधीनात्मलाभत्वं व्याप्यमालपितं तद् द्रव्यद्वारा, पर्यायद्वारा वा ?-इति भेदोभयो । यद्याद्यः पन्थाः प्रथ्यते, तदानीमप्रती. तिर्नाम व्याप्योपतापः, यतो द्रव्यरूपतया पृथ्वीपर्वतादेनित्यत्वमेव प्रतिवादिनाऽभ्युपेयते ।
ननु भूभूधरायमुत्पादवत् , अवयवित्वेन, यदेवं तदेवं यथेन्दीवरम् , अवयविरूपं पुनरिदम्, तदुत्पादवदेव-इत्यनुमानेन तन्नित्यता निर्मूलोन्मूलितैवेति । नैतद्धीमवृत्तिविधानप्रधानम्, यतो भूभृधरादेरवयविल्वमवयवारभ्यत्वेन, यद्वाऽवयवत्रातवर्तमानतया मन्यते ? न प्रथमविधा विबुधाऽवधानधाम, यतो न नामैतपृथ्वोपृथ्वीधरप्रभृतिद्रव्यमभूतपूर्वमवयववृन्देन निर्वर्तितमिति प्रतिवादिनः प्रीतिर्विद्यते । यदि पुनरवयववृत्तिभेदोऽभि-धीयते, तदानीमवयवत्वेन दोलायमानताऽत्र, यतो 'अवयवोऽयम्. अवयवोऽयम्' इतीथं बुद्धिवेद्यमवयवत्वमवयववितानवृत्ति भवति, न पुनरुत्पादपराधीनम्, नित्यत्वेन ।
ननु नार्थाऽनेन दुर्भेदप्रबन्धप्रतिपादनेन, प्रतीतोऽयमवयवी तावद्वादिविततेरविवादेन पनपत्रपात्रदात्रादिरिति । न नाम न प्रतीतः, अपि त्वात्माऽपि तथा नियमेन प्रतीतो वर्तते, न पुनरुत्पादवानित्यनुमेयतत्तुल्यतद्विरुवृत्तितोपद्रवः । यदि तु पर्यायद्वारा निमित्ताधीनात्मलाभत्वं भूभूधरादेरभिधीयते, तदा नरामरादिपर्यायद्वारोत्पद्यमानास्मनोऽपि बुद्विमदुत्पाद्यत्वमापद्यते । . न-वनी भू-भूध।हिना ४i-ns तनी सिद्धि माटेतमाये જે “નિમિત્તાધીન ઉત્પત્તિ હોવાથી ”—હતુ કહ્યું તે તેમાં-ભૂભૂધરાદિની ઉત્પત્તિ દ્રવ્યદ્વાર એટલે દ્રવ્યરૂપે કહે છે કે પર્યાયરૂપે ? જે દ્રવ્યરૂપે ઉત્પત્તિ કહો તે
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org