________________
१३६ चाक्षुपेन्द्रियाप्राप्यकारित्वविचारः।
. कुर्महेऽत्र वयमुत्तरकेली कीटशी दृगिह धर्मितयोक्ता ! ।
. किं नु मांसमयंगोलकरूपा, सूक्ष्मताभूदपरा किमु काऽपि ! ||४|| आदिमा यदि तदाऽपि किमी लोचनाऽनुसरणत्र्यसनी स्यात् । लोचनं किमुत वस्तुनि गवा संसजत् प्रिय इव प्रणयिन्याम् ! ॥५॥ ५ प्रत्यक्षबाधः प्रथमप्रकार प्राकारलीधरसिन्धुरादिः । संलक्ष्यते परमपुटोपटङ्की प्रत्यक्षकालं कलयाऽपि नो यत् ।।६।। पक्षे परत्रापि स एव दोपः सर्पद् न वस्तु प्रति वीक्ष्यतेऽक्षि । संसर्पणे वाऽस्य सकोटर वनाझ्या पुमान किं न जरदद्रुमः स्यात् ? ॥७॥ चक्षुषः सूक्ष्मतापक्षे सूक्ष्मता स्थादमूर्तता । यहाऽपपरिमाण वमित्येषा क-पनोभयी ||८|| स्याद व्योमवद व्यापकताग्रसक्त्या सर्वोपलम्भः प्रथमप्रकार । प्राकारकान्तारविहारहारमुख्योपलम्भो न भवेद द्वितीये ।।९।। न ग्बल्टु नग्वटु छात्र स्वप्रमाणात प्रथिष्टे ___पटकटशकटादौ भंदकारि प्रसिद्धम् । ' अथ निगद सि तस्मिन् रश्मिचक्र क्रमेण
प्रसरति' तत एतत् स्यादन-पप्रकाशम् ॥१०॥ तथाहिप्रोद्दाममाणिक्यकणानुकारी दीपाङ्गुर स्विट्पटलीप्रभावात् । किं नैव कामीरजक जलादीन प्रीयसोऽपि प्रथयत्यशेषान् ? ॥११॥ नन्वेवमध्यक्षनिगक्रिया स्यात् पक्षे पुरस्तादुपलक्षितेऽस्मिन् । प्रौढप्रभामण्डलमण्डितोऽयों नाऽऽभासते याप्रतिभासमानः ।।१२।।
SuT-ये अमे ५२४ नैयायिहिना ४थनन। उत्तर मापवानी 13 કરીએ છીએ અર્થાત તેને ઉત્તર કરે એ કઈ ગહન-ગંભીર વસ્તુ નથી કે જેથી श्रम श्य। ५७. 'यस प्राध्या छे, होन्द्रियाहि३५ पाथी' तभा२१ मा અનુમાનમાં ધમીન (પ) તરીકે ગ્રહણ કરેલ ચકુ કેવા પ્રકારની છે ? શું સ્થલમાંસના ગોળારૂપ છે કે સૂક્ષ્મતાને ધારણ કરનારી કેઈ બીજ જ રૂપે છે ? અર્થાત તે લ છે કે સૂમ ? ૪.
પહેલા પક્ષમાં પ્રથન છે કે પદાર્થ પરત આવીને ચક્ષુને પ્રાપ્ત થાય છે કે કામુક પુરુષ કામિની પાસે જઈને સંબંધ કરે છે તેમ ચક્ષુ પદાર્થ પાસે જઈને તેને પ્રાપ્ત કરે છે ? પ.
- 1 पञ्जिका संमतः 'प्रसरति तत्प्रकाशं स्यादनल्पप्रकाशम्' इति पाठः । अत्रत्यस्तु पाठान्तरत्वेन निर्दिष्टः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org