________________
२०६
ईश्वरस्य जगत्कर्तृत्वनिरासः । [२. २६ अंशेनेत्यर्थः । दोलायमानेति दोलायमानो विधानतत्पर नरव्यापारो यत्र स तथा सन्दिग्धकर्तृक इत्यर्थः । भाववात इति पदार्थ संघातः । तत्रेति भावनाते ।
___ ननु भवत्येव बाधेयं यथेतद्विधानावधानप्रधानः पुमानिन्द्रियप्रभवप्रभोलम्बनीभृतोऽभ्युपेतो भवति. यावताऽतीन्द्रियोऽयम्, इति नायमुपद्रवः प्रभवति । तदनभिधानीयम्, यतो व्यातिप्रतिपादनप्रत्यलं मानमत्रेन्द्रियद्वारोद्भूतं वेदनं तवाभिमतम्, धूमानुमानवत् । धूमानुमानेऽपि न पारावारोद्भवौदर्यतनुनपात्तदितरतनूनपात्तुल्यत्वेन व्याप्तिः प्रतीताइतीन्द्रियोद्भववेदनवेद्यभावालम्बनेनैवाऽनेनाऽनुमानेन भवितव्यम् । अन्यथा तु तेन व्याप्ति प्रतीतिरुपपादेव । ततोऽपि तत्र व्याप्त्यनालम्बनीभृतेन तेन बुद्धिमन्निमित्तेनाऽनुमेयताऽपि नाद्रियते । तथात्वेन प्रतिपादितं वेतदत्रेन्द्रियबोधावबोध्यतया नियमेनाभ्युपेतव्यम् । यदि तु तथा युपेयते, तदा नैतद निमित्तं तरुविद्युदादेर पलभ्यते, ततोऽनेन वेदनेनाऽत्र बाधो भवत्येव ।
ननु धूमानुमानप्रत्याय्यतनुनपातोऽप्येवमनेन वेदनेन बाधो भवति, यतो न तत्रापि विधीयमानानुमानेन प्रमात्रा तनुनपादिन्द्रियवेदनेन वेद्यते । तदमनोरमम्, यतोऽत्रानुमातुः विधिर्विद्यते, व्यवधिमान पुनः पदार्थो नेन्द्रियालम्बनीभवति, इति तदनालम्बनीभूतः पर्वततनुनपाद न तेन बाधितुं पार्यते । यदा पुनः प्रमाता तत्र प्रवृत्तो भवति, तदानीमव्यवधानवानयं तनुनपात् तेनोपलभ्यते । तमविद्युल्लताभ्रादि बुद्धिमनिमित्तं तु तत्र प्रवर्तमाननाऽपि नितरामवधानवताऽपि नोपलभ्यते । ततो भवति तत्रेन्द्रियोद्भवबोधबाधेति । ततोऽपि तथाविधधर्म्यनन्तरनिमित्ताधीनात्मलाभत्वरूपव्याप्यप्रतिपादनेन त्वन्मतेन तुरीयव्यायाभत्वोपनिपातः । मन्मतेन त्वन्तयाप्तेरभावेनानियतप्रतिपत्तिनिमित्तताऽत्र व्याप्यपराभृतिः ।
તૈયાયિક-પૃથ્વી પર્વતાદિ પદાર્થની રચના કરનાર પુરુષ જે ઇન્દ્રિયજન્ય જ્ઞાન વિષય માનેલ હોય તે જ ઉપરોક્ત અંશતઃ બાધરૂપ દેવ આવે. પરંતુ અમે તે પુરુષને અતીન્દ્રિય માનેલ છે, માટે ઉપરોક્ત દેખ નથી.
જૈન-આમ પણ કહી શકશે નહીં, કારણ કે-ધૂમવડે થતા અનુમાનની જેમ આ અનુમાનમાં પણ વ્યાપ્તિના પ્રતિપાદનમાં સમર્થ પ્રમાણ તે તમોને ઇન્દ્રિયજન્ય જ્ઞાન જ ઈષ્ટ છે. માનુમાનામાં પણ વડવાગ્નિ અને જઠરાગ્નિ તથા તેથી ભિન્ન અન્ય પાર્વતીય અગ્નિ એ બધાની સામાનરૂપે વ્યાપ્તિ પ્રસિદ્ધ નથી. અર્થાત આપણે મ વડે જે અગ્નિનું અનુમાન કરીએ છીએ તે અગ્નિ વડવાગ્નિ અને જઠરાગ્નિ સાથે અગ્નિને કારણે તુલ્ય હોવા છતાં મ સાથે જે અગ્નિની વ્યાપ્તિ१ प्रभावाल. मु । २ धूमःनुमानेनापि-मु । धूमानुमितेरपि मुपा । द्रष्टव्यः स्याद्वादरत्नाकरः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org