________________
१०६ स्वसंवेदनम् ।
[१. १८ ઉત્પન્ન થતાં જ પદાર્થને જાણવાની ઇચ્છારૂપ રથમાં સ્થિત પ્રમાતાને કૃતાર્થ કરે છે. અને જે અર્થ જ્ઞાનનું જ્ઞાન કરવાની ઈચ્છા હોય તે તે જ્ઞાનવિષયક જ્ઞાનાન્તર પણ આત્મામાં ઉત્પન્ન થાય જ છે. ___(५०) न चैवमनवस्थावल्लेरुल्लास इति । यथा किलार्थज्ञानं मानसप्रत्यक्षेण ज्ञातमेवं तदप्यन्येनेत्यनवस्था । पदार्थप्रथामनोरथ रथास्थितमिति प्रथाशब्देन प्रकाशनम् ।
(टि०) अर्थावसायीत्यादि। अर्थसिद्धेरिति । न हि पूर्वज्ञानं जातमेव अकार्यसाधकं सदपि प्रमाणमिति वयं मन्यामहे । किन्तु कार्यसाधकमेव प्रमाणम् । तद्धीति अर्थावसायिवेदनम् । तत्रापीति एकात्मसमवेतज्ञाने । 'पूर्वज्ञानं मे घटाकारमुत्पन्नम्' इति ज्ञानं ज्ञानान्तरेण वेद्यते, न तु स्वेनैव ।
१० तदेतदेतेपां मतेस्तरलतां तनोति, प्रकटितप्रयोगे पक्षस्यानुमानेन मानखण्डनात् । तथा च तावकाऽऽकूतेन तत्र हेतोः कालात्ययापदिष्टत्वनिष्टङ्कनाच्च । तथाहि-विवादास्पदं ज्ञानं स्वसंविदितम्, ज्ञानत्वात् , ईश्वरज्ञानवत् । वाद्यसिद्धमेतन्निदर्शनम् , जैनैरीश्वरास्वीकारेण तज्ज्ञानस्य तेपामप्रसिद्धेः-इति चेत् । तदचतुरस्रम् , अनवद्यविद्याविद्याधरीबन्धुरपरिष्वङ्गस्य पुरुपातिशेषविशेषस्य खण्डपरशोः स्वीकारात्, त्रिविष्टपघटनलम्पटपटिम्नः सकलावलोकनकौशलशालिन एव चास्य तिरस्कारात् ।
व्यर्थविशेष्यश्चात्र हेतुः, समर्थविशेषणोपादानेनैव साध्यसिद्धेः, धूमध्वसिद्धी धूमवत्वे सति द्रव्यत्वादितिवत् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं चास्ति, यदपोहाय प्रमेयत्वादिति क्रियते ।
अप्रयोजकश्चायं हेतुः, सोपाधिकत्वात् , साधनाऽव्यापकः साध्येन समव्याप्तिकः खळूपाधिरभिधीयते, तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । कः पुनरुपाधिरत्र सूक्ष्मेक्षणैरीक्षाञ्चक्रे :-इति चेत् । उच्यते । निबिडजडिमन् ! जडिमलक्षणः । तथाहि-ईश्वरज्ञानान्यत्वे प्रमेयत्वे सत्यपि यदेव जडिमपात्रं पात्रादि तदेव स्वस्मादन्येनैव प्रकाश्यते । स्वप्रकाशे परमुखोत्प्रेक्षित्वं हि जडस्य लक्षणम् । न च ज्ञानं जडस्वरूपम् इति सिद्धं साधनाव्यापकत्वं जाड्यस्य । साध्येन समन्याप्तिकत्वं चास्य स्पष्टमेव, जाडयं विहाय स्वप्रकाशाभावस्य, तं च. त्यक्त्वा जाड्यस्य कचिदप्यदर्शनादिति ।
$ ૧૦ જૈન—ઉપર્યુક્ત કથન યોગેની બુદ્ધિની તરલતા(અસ્થિરતા)ને સૂચવે છે, કારણ કે તમે કરેલ અનુમાનને પક્ષ અનુમાનથી બાધિત થાય છે, અને તેથી તમારા મન્તવ્ય અનુસાર હેતુમાં “કાલાત્યયાદિષ્ટ દેપ આવે છે. તે આ પ્રમાણે-વિવાદાસ્પદ જ્ઞાન સ્વસંવિક્તિ છે, કારણ કે તે જ્ઞાન છે. ઈશવજ્ઞાનની જેમ.
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org