Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600113/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ VAAAWA । श्रेष्ठि देवचन्द्र लालभ्रातृ-जैन पुस्तको द्धारे-ग्रन्थाङ्कः ५१ । श्रीमद्भट्टारक श्रीविजयसेनसूरिप्रसादितपण्डित श्रीमच्छुभविजयगणिसङ्कलित - प्रश्नोत्तरमयप्रश्नरत्नाकराभिधः श्रीसेनप्रश्नः । प्रसेधिका-श्रेष्ठि देवचंद्र लालभ्रातृ जैनपुस्तकोद्धार कोशागार संस्था - प्रसेधिकारकः - शाह नगीनभाई घे लाभाई जहेरी, अस्य कार्यवाहकः । अयं ग्रन्थो मोहमयीपत्तने “मुम्बई वैभव" मुद्रणप्रासादे सर्व्हेटस ऑफ इंडिया सोसायटीज् बिल्डिंग, सॅडर्स्ट रोड. गिरगांव द्वारा मुद्रापितः प्रकाशितश्च स्वयं । विक्रमनृपस्य १९७५. निष्क्रय एकरूप्यकः । श्रीवीरनिर्वाणात् २४४५. प्रथमसमये प्रतयः १०००. ] MMMMMMMA क्राईस्टस्य सन् १९१९. [ मुम्बय्याम. Page #2 -------------------------------------------------------------------------- ________________ अस्य पुनर्मुद्रणायाः सर्वेऽधिकारा एनद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । All Rights Reserved by the Trustees of the Fund. Printed by Chintaman Sakharam Deole, at the Bombay Vaibhav Press, Servants of India Society's Building, Sandhurst Road, Girgaon, Bombay. Published by Shah Naginbhai Gholabhai Javori, No. 428 Javeri Bazar, Office of Sheth D. L. J. P. Fand, for Sheth Devchand Lalbhai Jain, Pastakoddhar Fund, Bombay Jain Education in For Private & Personel Use Only ainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ ॥ अहद्भयो नमः॥ ॥ प्रश्नोत्तररत्नाकराभिधानसेनप्रश्नस्य प्रस्तावना ॥ विदितमेतदाहतानां विदुषां यदुत सर्वोऽपि संघस्तावत् चतुर्वर्णाकीर्णोऽपि अव्याबाधसुखमयमव्ययपदमभिलाषुको मार्ग तस्य यथाशक्ति सम्यग्दर्शनज्ञानचारित्रात्मकमनशीलयति, सम्यग्दर्शनायात्मके च मार्गे तदेव स्यात् याथातथ्येन स्थैर्य यदि न स्यात् जीवादिपदार्थबोचे शंकामहाशल्यं, सति च तस्मिन् । सम्यक्त्वस्य निर्मूलकाषंकषणेन सांशयिकमिथ्यात्वस्य भवप्रपञ्चमहीमहबीजस्यैव प्रादुर्भावो झटिति, प्रादुर्भूते च मिथ्यात्वे कलिबीजे क सम्यग्ज्ञानकल्पवृक्षांकुरः क चाज्ञानावृते इवासज्ज्ञानावृते जीवसौंधे सच्चारित्रनृपमीलनानन्दः, तथा च कौतस्त्य एवानाबाधः स्वभावानन्दः ? ततः सुष्ठूच्यते 'मूलं दारं पइटाणं आहारो भायणं निही ' अत एव सत्स्वपि निष्कलङ्कबाधामितज्ञानरत्नाकरश्रीमद्गणभृत्प्रणीतेषु वानयेषु श्रीमद्भद्रबाहुस्वामिप्रभृतिश्रुतकेवल्यादिपूज्यतमविततेषु शास्त्रसंदोहेषु सम्यक्त्वमोहनीयकर्माणुवेदनोद्भूतभव्यमनःशङ्काशङ्कसमुद्धारस्यावश्यकत्वात् वितेने पूज्येः श्रीमद्विजयसेनसूरीन्द्रः प्रयासः, स च तादृशो नाभविष्यत् फलेपहिः यदि श्रीमन्तः शुभविजया नासंग्रहीष्यन् तत्रभवदीयप्रश्नोत्तराणि, अत एव चास्याभिधा सेनप्रश्न इति प्रश्नोत्तररत्नाकर इति च, आद्यायाः कर्तृनामाङ्कितत्वात् पश्चिमायाश्च अभिधेयानुसारिनामत्वात्, प्रयतिते चैवं नहि सर्वाः शङ्कनः शास्त्रोक्तीरनुसृत्यैव समाधातुं | शक्या इति यद्यपि बहुषु प्रश्नोत्तरेषु शास्त्रोक्तीरनुश्रित्य समाहितं तथापि अनेकत्र स्पष्टतथाविधशास्त्रोक्त्यसद्भावमालोक्य परम्परया केषुचित् स्थलेषु च स्वमनीषाप्राग्भारेणापि समाहितं, तत एव अत्र कचित् कदाचित् स्यादनाभोगविलसितं नोदासितव्यं धीधनैः अनाभोगस्य छद्मस्थानां स्वाभाविकत्वात, न | चैवं सति नोपादेयोऽयं ग्रन्थः वचन क्वचनानाभोगविलासादिति, यतः शास्त्रोक्तीः परम्परां चानुगम्य विहितानामुत्तराणां सुतरामुपादयत्वात् नानाश्वासगन्धोऽपि | | तथाविधेषु स्थलेषु स्वमनीषोन्मेषेऽपि न तथाविधानां विपश्चितां संभवत्यनाभोगविलसितता तथापि स्यात् क्वचित कथंचित् क्षन्तव्यं धीधनैः न हि सत्पुरु|पाश्चन्द्रे कुरगं कलङ्कतया निश्चिन्वन्तोऽपि तदीयसौम्यमहिमवशीकृतान्तःकरणा विजहति विधूपमा अत्र तु कल-संभावनयैवैतत्परीहारो विहाय हासपोषं Join Education For Private Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ॥२॥ Jain Educati नान्यत् पुष्णीयात् सुधियाम् । पूज्याश्च श्रीमद्धीरसूरीश्वराणां पूर्वपट्टा चलार्थमाभाः श्रीमद्धीरसूरयश्च षाण्मासिकामारिपडहदुर्जयशत्रुजयदानपटु शत्रुञ्जयादि| तीर्थकर मोचकाय नल्पगुणरत्न रत्नाकरप्रमा: प्रसिद्धतमा एवेति तच्चरितचर्चा चर्वितचर्वणप्रायैवेत्युपरम्यते, चेज्जिज्ञासा तत्रापि तदा हीरसौभाग्यविजयप्रशस्तिकीर्त्तिकल्लोलिनीप्रभृतयो विलोकनीया विवोकभिः, संक्षेपतः श्रीमतामितिवृत्तमिदं - श्रीमतां हि जन्म अधुना मरुदेशस्वाधीनायामपि तदानीं मेदपाठाधीशोदय सिंहायत्तायां नारद ( नाडुलाइ ) पुर्यो श्रीकमाश्रेष्ठिगृहे श्रीकोडिमदेव्युदराद् १६० यवत्सरे फाल्गुनशुक्लपूर्णिमायां बभूव, १६१३ ज्येष्ठ शुक्लैकादश्यां सुरतै दीक्षा १६२६ फाल्गुनशुक्लदशम्यां स्तम्भपुरे पण्डितपदं, १६२८ फाल्गुनशुक्लसप्तम्यां सोमवारे राजनगर वास्तव्यमूलाख्यश्रेष्ठिकृत महोत्सवपुरस्सरमाचार्यपत्रं पत्तने श्रीमद्भिराष्ट्रिकानपाकृत्य स्थापिता श्रीमद्धर्मसागरगणिकृता प्रवचनपरीक्षा नृपादिवर्षत्समक्षं सत्यतया सहस्राद्वतयं च साधूनामनेके च उपाध्यायपण्डितास्तदाज्ञाधारकाः श्रीअकबरादिनृपनतचरणाः श्रीमन्तः ॥ शोधनाय सुजनमर्थ्ययैतस्य समापर्यंत आश्विन शुक्लत्रयोदश्यां आनन्द उदन्वदन्ताः सुरतद्रङ्ग बाणमुन्यर्केन्दुमितेऽब्दे national प्रस्तावना । ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ Jain Education नंबर १ आवश्यक बृहद्वृत्तिः २ प्रज्ञापनावृत्तौ नाम ३ तीर्थकल्पादिः ४ सामाचारी ५ जीवाभिगमवृत्तिः ६ ऋषिदत्ता कथादिः ७ आवश्यक वृत्तिः १-८-१३-१५-८२-८९ २-६-६-७-९-१५-१८-१९-२० २३ २८ ३०-३५-५४-५५-५९-७९-८५.९२ १०३-१०३-१०४-११२-११२ २ | अर्हम् । | अथ श्रीसेनप्र साक्षीभूतग्रन्थाः । पत्रांक २-२२-५९-८०-१०६-१०६-१०८ २-४-९-२४-३४-३४-५५-८३-८५-८६ १०३-१०३ २ २-९-१९-२०-३२-३३-३७-४६-५५-५९ ७१-७२-७२-८०-९६ १०९ नंबर नाम ८ व्यवहारवृत्तिः ९ आवश्यक नियुक्तिः १० भगवतीवृत्तिः ११ कल्पकरणावली १२ कल्पसूत्रावरी १३ पौषधविधिप्रकरणं १४ कल्याणकस्तोत्रं १५ जम्बुद्वीपप्रज्ञप्तिः ३ ३-१५-२४-४६-८०-८१-८५-९० ३-५-६-७-९-११-१४-१४-१७-१९-२० २०-२५-३०-४२-४४-४४-४९-५०-५३ ५५-५८-५९-७१-७४-७५-८२-८४-८९ ८९-९२-९९-१०३-१०३-११४ ३-४६-४७-७५-९५ ३ ४ ४ पत्रांक ४-९-१७-२४-३४-३९-५३५१-९८ १०३-११२ ainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ सेनप्रभे ॥ १ ॥ Jain Educat नंबर नाम १६ जम्बूद्वीपसंग्रहणिः १७ जम्बूद्वीपसमासः १८ उपदेशरत्नाकरः १९ महानिशीथम २० विचारामृत संग्रहः २१ जीतव्यवहारः २२ प्रवचनसारोद्धारवृत्तिः २३ वृद्धश्रीशत्रुञ्जयमाहात्म्यं २४ शान्तिनाथचरित्रं २५ हैमवीरचरित्र २६ स्तोत्रम् २७ समवसरणस्तोत्रम् mational ४-१० ४ ४ ४१९-२१-४३-४४-४४-५५-५७-५९ ८४-९९-१०१ ४-९-२०-५५-८२ ४ पत्रांक ५-७-२१-३५-४४-४७-५४-५९-६२७६-८३-८५-८८-९०-९५-९५-१०२ १०६-११२ ५-५-४१-५८-९९ ५-५३ ५-६४-५१-७८-९९-१०४ ५ ५ नंबर नाम २८ जिनभद्रगणिकृत बृहत्संग्रहणिः ५ २९ ऋषिमण्डलवृत्तिः ३० श्राद्धविधिवृत्तिः ३१ स्थानाङ्गसूत्रं ३२ दशवैकालिकवृत्तिः ३३ पाक्षिकसूत्रवृत्तिः ३४ योगविधिः ३५ आवश्यकहारिभद्यां ३६ योगशास्त्रवृत्ति: ५-४५-५३-५६-५६-५२-८९ ५-८-१३-१३-१४-३२-३७-४४-५३-५९ ७०-९०-९१-९५-१०४-१०५-११० पत्रांक ६-६-१९-३६-४८-७५-९०-९६ १०३-११४ ६-९-१९-८४-९७ ६-८९ ६-६०-७२ ७-२४-२६-४३-४६-४७-५२-८९-९५ ७-१०-१७-१७:१८-१९-२७-४४-४८५६-५२-५७-५९-७२-७७८३-८३-८४ ७-६० ३७ संघाचारवृत्तिः ३८ विहरमाणजिनैकविंशतिस्थानकं ७ ३९ जिनप्रभसूरिकृत दीपावलिकाकल्पः ७ १०६-१०९-११६-११४ साक्षीभूत ग्रन्थाः । ॥ १ ॥ Hriww.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ नंबर नामानि पत्रांक ४० जीर्णचरित्रादिः ४१ वन्दारुवृत्तिः ८-५१-५८-११४ ४२ ज्ञाताधर्मकथा ८-५२-९०-९०-९१ ४३ कल्पसूत्रस्य स्थविरावली ८-११ ४४ प्रशमरतिः ८-८५ ४५ नन्दिसूत्रानुवादः (देवर्द्धिगणिक्षमाश्रमणकृतः)८ ४६ कर्मग्रन्थवृत्तिः ९-१७-८५-१०२ ४७बृहत्कल्पभाष्यम् ९.२२-२५-४४-४८-५२ ४८ श्राद्धप्रतिक्रमणसूत्रवृत्तिः ९-१७-२४-४४-१०५-१.६ ४९ परमावश्यकवृत्तिः ५० ज्योतिष्करण्डकप्रकीर्णम् ५१ कल्पसूत्रम् १०-२६-७४-९६-१०८ ५२ श्रीपार्श्वनाथचरित्रादि: १० ५३ प्रतिक्रमणगर्भहेतुः १०.५९-७७ ५४ भाष्यगाथावर्णिः ११.५४-१०४ ओघनियुक्ति १२-५४-८० नंबर नामानि पत्रांक ५५ यतिदिनचर्या १२-६८ ५६ सिद्धपंचाशिकादिः १२-३७ ५७ पद्मचरित्रं ५८ संग्रहाणः १३-१५-३२-४९-५५.५१-५८-७४-११४ ५९ उत्तराध्ययनवृत्तिः १३-८४-९२-१०६ ६. पाण्डवचरित्रं ६१ हैमीयनेमिचरित्रादिः ६२ निशीथचूर्णी १४-१४-१७-५४-९४ ६३ पाराशरस्मृत्यादि ६४ हेमव्याकरणम् ६५ शाकटायनमतम् ६६ सिद्धान्तविषमपदपर्यायः १४ ६७ लिङ्गानुशासनविवरणम् १४ ६८ नन्यध्ययनटीका १५ ६९ देवेन्द्रनरकेन्द्रसूत्रवृत्तिः १६ १४ स माकरणम् १४ Jain Education a l For Private Personel Use Only M ainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ सेनपने पत्रांक साक्षीभूत ग्रन्याः । नंबर नामानि पत्रांक ७. चतुर्थकर्मग्रन्थः ७१ राजप्रश्नीयवृत्तिः ७२ उपदेशमालावृत्तिः १७-१९-७३ ७३ आचाराङ्गवृत्तिः १७-२०-२०-२०-३८-४३-५४-८०-८५ ७४ सप्ततिशतस्थानकम ८९-१७-५५-९६-१०३ ७५ वसुदेवहिण्डी १८-३४-४५-४६-५५-५५-१०४ ७६ दशवैकालिकबृहवृत्तिः (हारिभद्रीया ) १९-५९-५०-५०-८२ १९-५९-५०-५०-८२ ७७ आवश्यकचूर्णी १९-२४-३२-४६-५६-५९-५९-७४-८३ ९१-९१-१०७-११२ ७८ दिनकृत्यवृत्ति. १९ ७९ आचाराङ्गनिर्यक्तिः १९ ८० दापीलिकाकल्पः २१-२३-८५-१०१ ८१ दुष्धमाकालसंघस्तोत्रम् २१-१०२ ८२ आचारप्रदीपादिः २२ नंबर नामानि ८३ पौषधविधिप्रकरणादिः २२ ८४ दिनचर्यादिः (देवसूरिकृता)२२ ८५ कल्पवृत्तिः २२ ८६ परिशिष्टपर्व २३-५२-५४-६३-१६-८५८८ ८७ ऋषभचरित्रम् (हैमाचार्यकृतम् )२४-४६-४७-४७-७४ ८८ श्राद्धदिनकृत्यः २५-४४-५८ ८९ समवायाङ्गसूत्रम् २५-४९-५५-१०६ ९. जीवसमासवृत्तिः २६-१०३ ९१ महाभाष्यम् २७ ९२ कल्पचूर्णी २७-७५ ९३ विशेषावश्यकटीका २७-६५-८२-८२ ९४ हरिप्रश्नसमुच्चयः २८ ९५ उपदेशसप्ततिका ९६ ब्रहत्कल्पवृत्तिः २९४३४३ ९७ भवभावनावृत्तिः Jain Education For Private & Personel Use Only jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ पत्रांक नंबर नामानि ९८ लघुक्षेत्रसमासवृत्तिः ३०-६२-६२-७९ ९९ सूत्रकृताङ्गसूत्रम् ३०-४४-८४ १०० आचारप्रदीपः ३१ १०१ आवश्यकवीरचरित्रादि १०२ अनुयोगद्वारचूर्णी १०३ समयसारसूत्रवृत्तिः ११३ | १०४ आरधनापताका ३२-९५-११३ १०५ चउसरणम् ३२-११३ १०६ धर्मरत्नप्रकरणवृत्तिः ( देवेन्द्रसूरिकृता) ३३-७३ १०७ तत्त्वार्थसूत्रम् ३४.५६ १०८ पुष्पमालावृत्तिः ३९-५३-७४ | १०९ उत्तमचरित्रम् ११० तत्त्वार्थभाष्यवृत्तिः४१-११३-११४ १११ श्रीविजयचन्द्र केवलिचरित्रम् ४२ ११२ पृथ्वीचन्द्रचरित्रम् ४२ नंबर नामानि पत्रांक ११३ श्रीवासुपूज्यचरित्रम् ४२-५८ ११४ पंचसूत्रीबृहद्वृत्तिः ११५ आचारदिनकरः (वर्धमानसूरिकृतः) ११६ विपाकवृत्तिः ११७ पञ्चाशकवृत्तिः ४४-५१ ११८ उपदेशपदम् ११९ पञ्चसंग्रहः ४५-५७-७४ १२० जीतकल्पवृत्तिः ४६-१०४ १२१ समवसरणावचूर्णी १२२ आवश्यकद्वादशसहस्त्रीवृत्तिः४६ १२३ वृषभचरित्र वर्धमानसूरिकृतं ४६ १२४ पद्मानन्दकाव्यम ( अमरकविकृतं ) ६४९ १२५ अन्तर्वाच्यम् १२६ पश्चवस्तुवृत्तिः ४७४९-९१ Jain Educat onal For Private & Personel Use Only Wwjainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ सेनप्रने पत्रांक साक्षीभूत ग्रन्थाः । -॥३॥ ४९ नंबर नामानि १२७ श्रीसुपार्श्वचरित्रम् ४७ १२८ श्री शान्तिचरित्रम् ४७.९८ १२९ श्रीचन्द्रप्रज्ञप्तिवृत्तिः १३० लब्धिस्तोत्रम् १३१ दशाश्रुतस्कन्धः ५० १३२ पञ्चनिन्धिअवचूर्णी ५० १३३ वीरंजयसेहराभिधक्षेत्रविचारवृत्तिः ५०-९२ १३४ कालसप्ततिः ५०-१०२ १३५ खरतरकृतसन्देहदोलावली ५० १३६ निशीथभाष्यम् १३७ उपदेशतरंगिणी १३८ उपदेशरसालः १३९ आवश्यकटीप्पनकम ५१-९३-९८ १४० सम्यक्त्वरहस्यवृत्तिः ५२ १४१ शान्तिचरित्रम् (वेश्मरत्नाख्यं) ५२ नंबर नामानि पत्रांक १४२ औपपातिकसूत्रम् ५२-५१-७३-९८-११४ १४३ अजितनाथचरितम् ५२ १४४ भोजचरितम् १४५ आवश्यकमलयगिरिवृत्तिः ५४-६३-९१ १४६ श्रीशान्तिचरित्रम् ( अजितसिंहसूरिकृतं) ५५ १४७ पाक्षिकसूत्रबृहदत्ति: ५५ १४८ अनुयोगद्दारवृत्तिः ५५-५७-५८-७७-८७ १४९ कथावलीप्रथमखण्डम् ५५ १५० उत्तराध्ययनचतुर्दशसहस्रीवृत्तिः ५६-११३ १५१ बृहत्क्षेत्रविचारटीका मलयगिरिकृता ५६.६२ १५२ प्रश्नोत्तरसमुच्चयवचनम् ५६.८१ १५३ प्राकृतदीपालीकाकल्पः ५६ १५४ संस्कृतकालिकाचार्यकथा ५६ १५५ श्राद्धविधिविनिश्चयः ५६ १५६ भरहेसरबाहुबलीवृत्तिः ५६ - -- For Private Personal Use Only Jain Education Interational jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Education नंबर नामानि १५७ प्रत्याख्यान प्रकीर्णकम् ५७ १५८ मरणसमाधिप्रकीर्णकम ५७ १५९ महाप्रत्याख्यानप्रकीर्णकम् ५७ १६० कथानककोशः ( जिनेश्वरसूरिकृत ) ६१ १६१ विचारसप्ततिवृत्तिः ६२ १६२ सामाचार्या अवचूर्णी ( भावदेवसूरिकृता ) ६२ ९६३ पिण्डविशुद्धिः १६४ द्वासप्ततिः १६५ नन्दी सूत्रटीका १६६ दोघट्टीवृत्तिः पत्रांक ६३ ५४ ५५-७१-८८ ५५ १६७ मण्डलप्रकरणम् ६७ १६८ उमास्वातिवाचकवचनम् ६७ १६९ मुनिसुन्दर सूरिकृत गुर्व्वावली ७१ १९७० तीर्थकल्पः ७१ १७१ द्वादशजल्पः ७२ नंबर नामानि १७२ हैमीयं पद्मचरित्रम् १७३ बन्दनकनिर्युक्तिः ७४ ७५ १७४ नवतत्त्वमहाचूर्णी ७६ १७५ प्रतिक्रमणगर्भहेतुबालावबोध ७७ १७६ विवेकविलासः ७७ ७७ ७९ ७७ ७७ १७७ नाममाला १७८ वीतरागस्तववृत्तिः १७९ सूत्रकृदङ्गदीपिका १८० व्यवहारसूत्रवृत्तिः १८१ प्रश्नोत्तरग्रन्थः १८२ शीलभावनासूत्रवृत्तिः १८३ पिण्डनिर्युक्तिः १८४ उपाशक दशाङ्गं १८५ पञ्चाशचूर्णी ८४ १८६ श्राद्धप्रतिक्रमणसूत्रचूर्णी ८४ पत्रांक ७८-१०१ ७८ ८० ८१ ८३-८६-१०९ jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ सेनप्रश्ने पत्रांक पत्रांक साक्षीभूत ग्रन्थाः । ॥ ४॥ नंबर नामानि १८७ गुणस्थानकमारोहः ८५-१०४ १८८ गच्छाचारप्रकीर्णकम् ८६ १८९ आराधनासूत्रकम् (सोम प्रभसूरिकृतं १९० निशीथसूत्रम् १९१ अनेकार्थसूत्रवृत्तिः १९२ दशवैकालिकचूर्णिः १९३ पट्टावली(धर्मसागरगाणकृता)१०८ १९४ चन्द्रप्रभचरितम् नंबर नामानि १९५ मट्टारक श्रीधर्मघोषसूरिकृत दूसमगण्डिका १०१ १९६ दीपालिकाकल्पम, गुर्वावली, पर्यायः, (धर्मघोषसूरिकृतसाः) १०२ १९७ पञ्चनिन्धिी १०२ १९८ आचारप्रकल्पम् १०४ १९९ नमस्कारस्तवम् (जिन कीर्तिसूरिकृतं) १०४ २०० नवतत्त्वप्रकरणम् Jain Education For Private Personel Use Only Page #13 -------------------------------------------------------------------------- ________________ ॥ श्री अहद्भयो नमः॥ । श्री सेनप्रश्नाभिधानग्रन्थस्य प्रश्नकारकाभिधानानुक्रमणिका।। प्रश्नकर्तृनामानि प्र०सं० पत्राणि उ० प्रश्नकर्तनामानि प्र०सं० पत्राणि १ महोपाध्यायश्रीविमलहर्षगणिकृतप्रश्रास्तदुत्तराणि च ६ १ २ अथ वृद्धपण्डितकनकविजयगणिकृतप्रश्नास्तदुत्तराणि च ४८ २५ १ महोपाध्यायश्रीमुनिविजयगणिकृतप्रश्नास्तदुत्तराणि च ६ २ २ अथ पण्डितश्रीहापर्षिगणिकृतप्रश्वास्तदुत्तराणि च १ सूर्यपुरीयश्राद्धकारितोपाध्यायश्रीकल्याणविजयगाणिकृतप्रश्नाः ६ ३ २ अथ पंण्डितश्रीनगर्षिगणिकृतप्रश्नास्तदुत्तराणि च ११ ३१ १ अथोपाध्यायश्रीमेघविजयगणिकृतप्रश्नास्तदुत्तराणि च ३ ३ २ अथ पण्डितश्रीविष्णूवार्षिगणिकृतप्रश्नास्तदुत्तराणि च | १ अथोपाध्यायश्रीसोमविजयगणिकृतप्रश्नास्तदुत्तराणि च ५८ ४ २ अथ पण्डितरत्नचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च १ महोपाध्यायश्रीभानुचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च ६ १२ २ अथ पण्डितजयविजयगणिकृतप्रास्तदुत्तराणि च १ अथोपाध्यायश्रीविवेकहर्षगणिकृतप्रश्नास्तदुत्तराणि च १८ १२ २ अथ पण्डितधनविजयगणिकृतप्रश्नास्तदुत्तरााण च १ अथोपाध्यायश्रीविजयराजगणिकृतप्रश्नास्तदुत्तराणि च १४ २ अथ वृद्धपण्डितशुभविजयगणिकृतप्रश्नास्तदुत्तराणि च १ अथोपाध्यायश्रीधर्मविजयगणिकृतप्रश्नास्तदुत्तराणि च ३० १५ २ अथ पण्डितदेवविजयगणिकृतप्रश्नस्तदुत्तरं च २ पण्डितआनन्दविजयगणिकृतप्रश्नास्तदुत्तराणि च १८ २ अथ पण्डितकाहजीगणिकृतप्रश्नास्तदुत्तराणि च २ पण्डितरविसागरगणिकृतप्रश्नास्तवुत्तराणि च २४ २ अथ पण्डितकनककुशलगणिकृतप्रश्नास्तदुत्तराणि च +२ अथ वृद्धपण्डितकमलविजयगणिकृतप्रश्नस्तदुत्तरं च १ २५ २ अथ पण्डितदर्शनसागरगणिकृतप्रश्नौ तदुत्तरे च २५ ३३ JainEducation For Private Personal Use Only tiainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ सनम ॥५॥ Jain Educatio उ० प्रश्नकर्तनामानि २ अथ पण्डितविवेकसागरगणिकृतप्रभौ तदुत्तरे च २ अथ श्रीहीरविजयसूरिशिष्यपण्डितरामविजयगणिकृतप्रश्नाः २ ४ ३ अथैतद्गन्यकृत पण्डित शुभविजयगणिकृतप्रश्नास्तदुत्तराणि च१२० ३ अथ पण्डितदेवविजयगणिकृतप्रश्नास्तदुत्तराणि च ९ ३ अथ पण्डितश्रीविनयकुशलगणिकृतप्रश्नास्तदुत्तराणि च ५७ ३ अथ पण्डितरत्नहर्षगणिकृतप्रश्नौ तदुत्तरे च ३ अथ पण्डितपद्मानन्दगणिकृतप्रश्नास्तदुत्तराणि च ३ अथ पण्डित विद्याविजयगणिकृतप्रश्नास्तदुत्तराणि च ३ अथ पण्डितकालागि णिकृत प्रश्नास्तदुत्तराणि च ३ अथ पण्डितजनानन्दगणिकृतप्रश्नास्तदुत्तरं च ३ अथ पण्डित कुअरविजयगणिकृतप्रश्नस्तदुत्तरं च ३ अथ पण्डितचारित्रोदयगणिकृतप्रश्नास्तदुराणि च ३ अथ पण्डित कीर्तिविजयगणिकृत प्रश्नास्तदुत्तराणि च प्र०सं० पत्राणि उ० ३ अथ पण्डितधनहर्षगणिकृतप्रश्नात्तदुत्तराणि च ३ अथ पण्डितजयवन्तर्षिगगणिकृतप्रश्नौ तदुत्तरे च national २ २० ६ ८ १ १ १७ ३० ५४ २ प्रश्नकर्तनामानि ४२ ३ अथ पण्डितभक्तिसागरगणिकृत प्रश्नास्तदुत्तराणि च ४२ ३ अथ पण्डितशुभकुशलगणिकृतप्रश्नस्तदुत्तरं च ४३ ३ अथ पण्डितप्रेमविजयगणिकृतप्रश्नौ तदुत्तरे च ६० ३ अथ पण्डितमुनिविमलगणिकृतप्रश्नास्तदुत्तराणि च ६१ ३ अथ पण्डितदेव विजयगणिकृतप्रश्न स्तदुत्तराणि च ६६ ३ अथ वटपल्लीय पण्डितपद्मविजयगणिकृतप्रश्नास्तदुत्तराणि च ६६ ३ अथ पण्डितमेघवि जयगणिकृतमश्नास्तदुत्तराणि च ६८ ३ अथ पण्डितश्रुतसागरगणिकृतप्रश्नास्तदुत्तराणि च ३ अथ पण्डितकन कवि जयगणिकृतप्रश्नस्तदुत्तरं च ६९ ६९ ३ अथ श्रीविजयसेनसूरिसत्क पण्डित कनकविजयगणि कृतप्रश्नास्तदुत्तराणि च ७० ७० ३ अथ पण्डितदयाविजयगणिकृतप्रश्नास्तदुत्तराणि च ७१ ३ अथ पण्डितगुणविजयगाणिकृतप्रश्नास्तदुत्तराणि च ७५ ३ अथ पण्डितचन्द्रविजयगणिकृत प्रश्नास्तदुत्तराणि च ८१ ३ अथ पण्डितअमरचन्द्रगणिकृतप्रश्नोत्तर/णि च प्र०सं० पत्राणि ४ ८१ १ ८२ २ ८२ ८३ १० २२ ८४ ६ ६ ७ १ ३ ८८ ८ ८८ VV 0 20 9 FFFFFFF ३ ८९ ४ ७ ९० ९० प्रश्नकारका भिधानानुक्रमणिका । ॥ ५ ॥ Alww.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ Jain Educa उ० प्रश्नकर्तृनामानि ३ अथ पण्डितश्री सत्य सौभाग्यगणिकृतप्रश्नौ तदुत्तरे च ३ अथ पण्डितजीवविजयगणिकृतप्रश्नौ तदुत्तरे च ३ अथ पण्डितजससागरकृतप्रश्नास्तदुत्तराणि च ३ अथ पण्डितहर्ष चन्द्रगणिकृत प्रश्नास्तदुत्तराणि च ३ अथ पण्डितधर्मविजयगणिकृतप्रश्नौ तदुत्तर च ३ अथ पण्डितवियाविजयगणिकृतप्रश्नास्तदुत्तराणि च २ अथ पण्डितधीरकुशलगणिकृतप्रश्नास्तदुत्तराणि च २ अथ पण्डितसोम विमलगणिकृतप्रश्नस्तदुत्तरं च ३ अथ गणिहेमसागरकृतप्रश्नास्तदुत्तराणि च ३ अथ गणिरङ्गवर्द्धनकृतप्रश्नास्तदुत्तराणि च ३ अथ गणिप्रेमविजयकृत प्रश्नास्तदुत्तराणि च ३ अथ पण्डितनाकर्षिगणिशिष्यगणिहर्षविजयकृतप्रश्नाः ३ अथ गणिमाणिक्यविजयकृतप्रश्नौ तदुत्तरं च ३ अथ गणिसौभाग्यहर्षकुतप्रश्नौ तदुत्तरे च ३ अथ गणिदामर्षिकृतप्रश्नास्तदुत्तराणि च mational प्र०सं० पत्राणि उ० २ २ ९ १३ २ ६ ७ १ ७ ६ ९ ८ २ २ ८ प्रश्नकर्तनामानि ९१ ३ अथ पण्डितज्ञानसागरगणिकृतप्रश्नास्तदुत्तराणि च ९१ ३ अथ गणिभाणविजय सूरिशिष्यगणि जीवविजयकृतप्रश्नाः ९१ ३ अथ गणि सूरविमलकृतप्रश्नौ तदुत्तरे च ९२ ४ अथ जेसलमेरु संघकृतप्रश्नास्तदुत्तराणि च ९४ ४ अथ मुलतान संघकृतप्रश्नास्तदुत्तराणि च ९४ ४ अथ देवगिरिसंघकृतप्रश्नास्तदुत्तराणि च ९४ ४ अथ वषासंघकृत प्रश्नास्तदुत्तराणि च ९५ ४ अथ फतेपुरसंघकृतप्रश्नास्तदुत्तराणि च ९५ ४ अथ राजपुरसंघकृतप्रश्नं तदुत्तरं च ९६ ४ अथ आगरा संघकृतप्रश्नौ तदुत्तरे च ९७ ४ अथोज्जयिनी संघकृत प्रश्नाः ९७ ४ अथ काकनगरसंघकृतप्रश्नास्तदुत्तराणि च ९८ ४ अथ वटपल्लीय संघकृत प्रश्नाः ९८ ४ अथ पत्तन संघकृतप्रश्नास्तदुत्तराणि च ९९ ४ अथ अहमदावादसंघकृतप्रश्नास्तदुत्तराणि च प्र०सं० पात्रणि ३ ९९ ७ १०० १०० १०१ ३ १०७ १३ १०८ २ ५६ ५ १०९ ४ ११० १ ११० २ ११० ३ १११ ३ १११ ४ १११ ३ ११९ ५ ११२ Page #16 -------------------------------------------------------------------------- ________________ प्र०सं० पत्राणि ३ ११९ प्रश्नकारका भिधानानुकमणिका। २ १२० प्रश्नकर्तृनामानि ४ अथ स्तम्भतीर्थश्राद्धकृतप्रश्नास्तदुत्तराणि च ४ अथ सूरतिबन्दिरसंघकृतप्रश्रास्तदुत्तराणि च ४ अथ द्वीपबन्दिरसङ्घकृतप्रश्नास्तदुत्तराणि च ४ अथ नवीननगरसङ्घकृतप्रश्नास्तदुरात्तराणि च ४ अथ सीसाङ्गसङ्घकृतप्रश्नस्तदुत्तरं च | ४ अथ महिम्मदाबादसङ्घकृतप्रश्नास्तदुत्तराणि च ४ अथ साचोरसङ्घकृतप्रश्नास्तदुत्तराणि च ४ अथ भीनमालसङ्घकृतप्रश्नास्तदुत्तराणि च ४ अथ बिभीतकसङ्घकृतप्रश्नौ तदुत्तरे च प्र०सं० पत्राणि उ. प्रश्नकर्तृनामानि ४ ११२ ४ अथ जालोरसङ्घकृतप्रश्नास्तदुत्तराणि च ३ ११४ ४ अथ पालीसङ्घकृतप्रश्नौ तदुत्तरे च १० ११५ ४ अथ मालपुरसङ्घकृतप्रश्नौ तदुत्तरे च ३ ११६ । अथ ऊणीआरसङ्घकृतप्रश्नौ तदुत्तरे च १ ११६ १ अथ मेदिनीद्रङ्गसङ्घकृतप्रश्नास्तदुत्तराणि च १० ११७ ४ अथ डुंगरपुरसङ्घकृतप्रश्नास्तदुत्तराणि च ४ ११८ ४ अथ, उदयपुरसङ्घकृतप्रश्नास्तदुत्तराणि च २ ११८ ४ ग्रन्थप्रशस्तिः १२० १२० ७ १२२ १२३ Jain Edu r emational For Private & Personel Use Only Page #17 -------------------------------------------------------------------------- ________________ Jain Education श्रेष्ठि देवचन्द्र लालभाई – जैनपुस्तकोद्धार – ग्रन्थाङ्के — श्रीविजयसेनसूरिप्रसादितश्रीशुभविजयसङ्कलितप्रश्नोत्तरमये सेनप्रभे. कलमे एसएसस प्रथमोल्लासः । ॐ श्रीवीतरागाय नमः । प्रणिपत्य परं ज्योतिः, प्रशान्तदोषं सतां सदा ध्येयम् । प्रत्यूहव्यूहभिदे, लोकालोकप्रकाशकरम् ॥ १ ॥ तत्तद्बहुश्रुतावलिसङ्घविनिर्मितविचित्रपृच्छानाम् । श्रीविजय सेन सूरिमसादितान्युत्तराणि मया ॥ २ ॥ अङ्गोपाङ्गप्रकरणतट्टी का गुरुपरम्परादीनाम् । सम्मत्याऽऽत्मस्मृतये सङ्गृह्यन्ते यथाऽवगमम् ॥ ३ ॥ [ त्रिभिर्विशेषकम् ] jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ सेनप्रभे. १ उल्लासः ॥ १ ॥ Jain Education महोपाध्यायश्रीविमलहर्षगणिकृत प्रश्नास्तदुत्तराणि च यथा— ज्ञानपञ्चम्युप्रापनस्वं ज्ञानद्रव्यमुत देवा दौकितत्वेन देवद्रव्यमेव इति प्रश्नोत्रोत्तरम् - यावद् ज्ञानोपकरणं तावत् सर्व ज्ञान द्रव्यं चित्कोशे च मोच्यम्, अन्यत्तु सर्वे देवद्रव्यम्, इति ज्ञायते ॥ १ ॥ तथा - कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मानं, यदि पञ्चधनुःशतान्युत्कृष्टं जघन्यमङ्गुष्ठप्रमाणं तदा श्रीभरतेनाष्टापदे स्वस्व| शरीरप्रमाणोपेतेषु श्री ऋषभादिचतुर्विंशतिजिनबिम्बेषु ( कारितेषु ) उत्सेधाङ्गुलेन सप्तहस्तमाना श्रीवीरस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति ?, भरतस्यैकस्मिन्नात्माङ्गुले उत्सेधाङ्गुलसत्कानि षोडशाङ्गुलाधिकानि चत्वारि धनूंषि भवन्तीति प्रश्नोऽत्रोत्तरम् - भरतेन श्रीमहावीर शरीरप्रमाणे तस्याः कारितत्वात् यद्यपि सा भरतस्यात्माङ्गुलप्रमाणा न भवति तथाऽपि न किमप्यनुपपन्नं, भरताङ्गुलप्रमाणस्यान्त्रानधिकृतस्त्रात्, च प्रायिकत्वादिति ॥ २ ॥ तथा—श्रुतस्तवसिद्धस्तवयोः कस्मिन्नावश्यकेऽन्तर्भाव इति ? प्रश्नोत्रोत्तरम् - श्रुतस्तवसिद्धस्तवयोः कायोत्सर्गावश्यकेऽन्तर्भाव इत्यावश्यक बृहद्वृत्यनुसारेण ज्ञायते ॥ ३ ॥ तथा—यथा तीर्थकृद् द्वादशानां पर्षदां पुरः चतूरूपभाक् योजनगामिन्या देशनया धर्मं दिशति, धर्म्मकथनानन्तरं स्वामिनि देवच्छन्दे प्राप्ते तथैव चतूरूपोपयुक्तस्तादृश्या देशनया गणमृद्ध दिशति उत सहजस्वरानुभावेनैकरूपेण धर्मं दिशति ?, यद्येकरूपभाक् तदा द्वादशानां पदां साङ्कर्यमुत तथैवावस्थितिरिति ! प्रश्नोऽत्रोत्तरं - तीर्थकृद्देशनाऽनन्तरं द्वितीयपौरुण्यां स्वाभाविकेन रूपेण गणभृद्देशनां करोति इति अवसीयते । चतूरूपतया विमलहर्षी. ॥ १ ॥ ainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ योजनगामिन्या वाण्या देशनाकरणं तु तीर्थकृतामेवातिशयः शास्त्रे प्रतीतोऽस्ति, न गणभृतामिति, पर्षदां साङ्कर्यमाश्रित्यापि तवसरौचित्येन यादृच्छिकी प्रवृत्तिरवसेया, व्यक्तैकपाक्षिकनियामकाक्षराभावादिति ॥ ४ ॥ तथा—विजयादिविमानवासिनो देवा नारकतिर्यग्भवनपत्यादिषु यान्ति न वा इति ? प्रश्नोऽत्रोत्तर-ते देवा आनन्तर्येण पारम्पर्येण वा नारकतिरश्चोभवनपतिव्यन्तरज्योतिष्केषु च नायान्तीत्यक्षराणि प्रज्ञापनायां पञ्चदशपदवृत्तौ ॥५॥ तथा- यस्याष्टावतिचारगाथा नायान्ति तेनाष्टौ नमस्कारा गण्यन्ते, परं गाथाया उच्छासा द्वात्रिंशद्भवन्ति नमस्कारचतुष्कस्यापि तथैव, नमस्काराष्टकस्य तु चतुष्षष्टिरुच्छासा भवन्ति तत्कथं, इति ! प्रश्नोऽत्रोत्तरं-यस्याष्टौ गाथा नायान्ति तस्याष्ट नमस्कारकार्योत्सर्गः कार्यते, न तूच्छासमानमिति ॥ ६ ॥ अथ महोपाध्यायश्रीमुनिविजयगणिकृतप्रश्नास्तदुत्तराणि च ॥ | यथा-वासुदेवोत्पाट्या कोटिशिला शाश्वत्यशाश्वती वा !, सा च कुत्र स्थानकेऽस्ति !, तथा सर्वासुदेवैस्सर्वाऽप्युत्पाट्यतेऽथवा एकदेशेन ? तथा नराणां कोट्योत्पाट्या कोटीशिलेति यथार्थ नामान्यथा वेति ? प्रश्नोऽत्रोत्तरं-कोटिशिलाऽशाश्वतीति ज्ञायते, गङ्गासिन्धुवैताठ्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात् , तथा सा मगधदेशे दशार्णपर्वतसमीपे चास्तीति । तथा सर्वैरपि वासुदेवैस्सर्वाऽप्यु. त्पाट्यो, न त्वेकदेशेन, परं प्रथमेन छत्रस्थानं चरमेण च भूमेश्चतुरङ्गलानि यावन्महता कष्टेन जानु यावद्वा नीयते । तथा नराणां कोट्योत्पाट्यत्वेन श्रीशान्तिनाथादिजिनषटुतीर्थगताने कमुनिकोटीनां तत्र सिद्धत्वेन च कोटिशिलेत्यभिधीयत इत्येतदक्षराणि तीर्थकल्पादौ सन्तीति ॥ ७ ॥ Jain Educ a tional For Private & Personel Use Only Page #20 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. १ उल्लासः मुनिविजः १-१२ ॥ २॥ तथा-सान्ध्यप्रतिक्रमणस्वाध्यायप्रान्तवदन्येष्वपि स्वाध्यायप्रान्तेषु संपूर्णो नमस्कारः कथनीयो न वेति ! प्रश्नोऽत्रोत्तरं यत्रादेशद्वयं तत्र | स्वाध्याये नमस्कारद्वयभणनं, यत्र चैकादेशस्तत्रैक एव नमस्कारः पठनीय इति । सान्ध्यप्रतिक्रमणस्वाध्यायप्रान्ते संपूर्णनमस्कारपठनं सामाचार्यादौ न दृश्यते, परम्परया तु दृश्यते, तेन तदपि मङ्गलरूपत्वाददोषमेवेति ॥८॥ तथा--पाक्षिकक्षामणकान्ते 'इच्छामो अणुसटुिंति' गीतार्थमन्तरेणान्यैर्भणनीयं न वेति ? प्रश्नोत्रोत्तरं- इच्छामो अणुसदिति ' सर्वैः | पठनीयं सामाचार्या प्रोक्तमाति इति ॥९॥ | तथा-मत्ताङ्गदादयो वनस्पतिविशेषाः अभ्रादिवद्विश्रसापरिणामपरिणता न वेति ? प्रश्नोत्रोत्तरं-मत्ताङ्गदादयो जीवाभिगमवृत्त्याद्यनुसारेण विश्रसया-स्वभावेन तथाविधक्षेत्रादिसामग्रीजनितेन विश्रसापरिणामपरिणतास्सन्ति, ऋषिदत्ताकथादौ तु कल्पद्रुमनीजवपनादिदर्शनाद्वनस्पतिविशेषा अपि ज्ञायन्ते इति ॥ १०॥ तथा-चिर्भटकप्रभृति सबीजवस्तु वह्नितापमन्तरेण केवलराजिकासंस्कारेणाचित्तं भवति न वा इति ! प्रश्नोऽत्रोत्तरं-आमचिर्भटकप्रमुखं सबीजं निजि वा प्रबलाग्निलवणसंस्कारं विना प्रासुकं न भवतीति ॥ ११॥ तथा सामाचार्या नवमद्वारे कालग्रहणविधौ 'गिलिउग्गिलिए' इतिशब्देन किमुच्यते ? तत्साक्षरं प्रसाद्यमिति ? प्रश्नोऽत्रोत्तरं-मार्जारादिना | मूषिकादौ । गिलितोद्विलिते' इति गिलितस्सन्नुदिलितो-वान्तस्तस्मिन; कोऽर्थः ?-स्थानान्तरे गिलित्वा वसतेः षष्टिहस्तमध्ये आगत्य वान्तेऽस्वाध्यायो न भवतीत्यभिप्राय आवश्यकतृत्त्यादावस्तीति ॥ १२॥ Jain Education a nal For Private & Personel Use Only allinelibrary.org Page #21 -------------------------------------------------------------------------- ________________ अथ सूर्यपुरीयश्राद्धकारितोपाध्यायश्रीकल्याणविजयगणिकृतप्रश्नास्तदुत्तराणि च यथा-एकः पार्श्वस्थादिर्मूलकादिषु दुष्टकर्मकारी परं शुद्धप्ररूपकोऽपर उत्सूत्रप्ररूपकः परं तपःप्रभृतिभूयःक्रियावान् एतयोर्मध्ये को | गौरववान् कश्च लाघववानिति ! प्रश्नोत्रोत्तरं-एतयोर्मध्येऽयं गुरुरयं च लघुरिति निर्णयः कत्तै न शक्यते, तथाविधसिद्धान्ताक्षरानुपलम्भाज्जी| वपरिणामानां वैचित्र्याच, सर्वथा निर्णयस्तु सर्वविद्वद्यो, व्यवहारवृत्त्या तूत्सूत्रप्ररूपको गौरववानिति सम्भाव्यते ॥ १३ ॥ तथा-अगीतार्थस्य स्वातन्त्र्येण विहारेऽनन्तसंसारितैकान्तिक्यन्यथा वेति प्रश्नोऽत्रोत्तरं--अगीतार्थस्य स्वातन्त्र्यविहारे अनन्तसंसा. रिता प्रायिकीति ज्ञायते, कर्मपरिणतेचिच्यादिति ॥ १४ ॥ तथा-साधूनां मासकल्पादिविधिना विहार एकान्तिकोऽन्यथा वा इति ? प्रश्नोत्रोत्तरं-साधूनां मासकल्पादिविहारो नैकान्तिको, यतः कारणाभावे ते मासकल्पादिविधिनैव विहरन्ति, कारणे तु " पंचसमिआ तिगुत्ता, उज्जुत्ता संजमे तवे चरणे । वाससयंपि वसंता, मुणिणो आसहग भणिआ ॥१॥" इत्यादिवचनाहहुतरमपि कालमेकत्र तिष्ठन्तीति ॥ १५ ॥ तथा इहलोकार्य एकाक्षनालिकेरादिपूजने मिथ्यात्वं भवति न वा इति ? प्रश्नोत्रोत्तरं-ऐहिकफलाथै दक्षिणावर्त्तशङ्खादेखि एकाक्षनालिकेरादेरपि पूजने मिथ्यात्वं ज्ञातं नास्तीति ॥ १६ ॥ तथा-सम्यग्दृष्टिव्यतिरिक्तानां जीवानां सर्वथा निर्जरा नास्त्येव ? काचिदस्ति वा इति ? प्रश्नोऽत्रोत्तरं-सम्यग्दृष्टिव्यतिरिक्ताना जीवानां सर्वथा निर्जरा नास्ति एव इति वक्तुं न शक्यते । “ अणुकंपऽकामनिजर, बालतवे दाणविणयविन्भंगे । संजोगविपओगे JainEdunia. For Private Personal use only Matinelibrary.org Page #22 -------------------------------------------------------------------------- ________________ कल्याणवि. १३-१८ मेघविज० १९-२१ ॐ सेनप्रश्ने | | वसणसवइटिसक्कारे ॥ १॥” इति आवश्यकनियुक्तौ मिथ्यादृशा सम्यक्त्वप्राप्तिहेतुष्वकामनिर्जराया उक्तत्वात् केषाञ्चिच्चरकपरिव्राजका- | १ उल्लासः दीनां स्वाभिलाषपूर्वकं ब्रह्मचर्यपालनादत्तादानपरिहारादिभिर्ब्रह्मलोकं यावद्गच्छतां सकामनिर्जराया अपि सम्भवाच्चेति ॥ १७ ॥ 10 तथा-उत्सूत्रप्ररूपका महाव्रतपालनतपश्चरणादिकां क्रियां कुर्वन्तः कर्मलघुका भवन्ति न वा इति ? प्रश्नोऽत्रोत्तरं-उत्सूत्रप्ररूपका महाव्रतपालनादिक्रियासहिता निह्नवादय उत्कर्षतो नवमौवेयकं यावद्यान्ति, तेन महाव्रतपालनादिक्रियावतां तजन्यं शुभफलं भवतु, परं तेषा कर्मणा लघुकता गुरुकता च सर्वद्विद्येति ॥ १८ ॥ अथोपाध्यायश्रीमेघविजयगणिकृतप्रश्नास्तदुत्तराणि च यथा-श्रीभगवत्यां चतुलेोकपालानां स्वस्वादिक्षु स्थितिः प्रतिपादिताऽस्ति, परं तेषा ग्रह १ दण्ड २ डिम्बा ३ तिवर्षा ४ ऽयआकरादीनि ५ पृथक् पृथक् कृत्यानि दक्षिणस्यामेव प्रोक्तानि नान्यदिक्षु, तत्र किं नियामकम् इति ? प्रश्नोऽत्रोत्तरं-श्री भगवत्यां यल्लोकपालानां पृथक् पृथक् कृत्यानि दक्षिणस्यामेव प्रोक्तानि तन्मेरोरपेक्षया, न तु सौधर्मेन्द्रनिवासभूतविमानापेक्षया इति ॥ १९ ॥ तथा-कल्पकिरणावल्यां मरुदेव्यध्ययनं विभावयन् वीरः सिद्धिं गतः, तत्र मरुदेव्यध्ययनं कया रीत्या विभावितम्, तत्सम्यक् प्रसाद्यः | मिति ? प्रश्नोऽत्रोत्तरं-कल्पमूत्रावचौँ मरुदेव्यध्ययनं विभावयन्-प्ररूपयन्नित्येव व्याख्यातमस्ति, न तु विभावनरीतिरिति ॥२०॥ तथा-पाक्षिकक्षामणाऽवसरे श्राद्धाः प्रत्येकं नमस्कारान् मनोमध्ये कथयेयुः किं वा नेति ! प्रश्नोत्रोत्तरं-क्षामणाऽवतरे यतिसद्भावे श्राद्धा नमस्कारं न पठन्ति, किन्तु यतिभिः पठ्यमानं क्षामणकपाठं शृण्वन्ति, यतीनामभावे तु नमस्कारं पाक्षिकसूत्रस्थाने प्रतिक्रमणसूत्रं च परम्परया पठन्तत्यित्रसेयम् ॥ २१ ॥ ॥ ३ ॥ Jain Education inta For Private Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ अथोपाध्यायश्रीसोमविजयगणिकृतप्रश्नास्तदुत्तराणि च यथा--देवादिक्रियं कुर्वाणो यदैकेन्द्रियादिपञ्चेद्रियपर्यन्तं जीवरूपं करोति तदा निजात्मप्रदेशांस्तत्र प्रक्षिपति, एवमचेतनं स्तम्भादिपदार्थ विकुणिस्तान् प्रक्षिपति न वा ? इति प्रश्नोऽत्रोत्तरं-- अचेतनं स्तम्भादिपदार्थ विकुर्वाणो जीवप्रदेशान्न प्रक्षिपतीति ज्ञायते, यतो जीवाभिगमे चतुर्थपतिपत्तौ देवगत्यधिकारे- सोहम्मीसाणदेवा किं एगत्तं पहू ! विउवित्तए ! पुहत्तं पहू विउवित्तए !, " इत्यादिसूत्रे सम्बन्धाइंपि असम्बन्धाइंपि, इत्यत्रासम्बन्धाइंपीरयेतद्व्याख्यानेऽसम्बन्धान्यात्मप्रदेशेभ्यः पृथग्भूतानि प्रासादघटपटादीनीत्युक्तमस्तीति ॥ २२ ॥ तथा--पिण्डविशुद्धिविधाता जिनवल्लभगणिः खरतरोऽन्यो वा ? इति प्रश्नोत्रोत्तरं--निनवल्लभगणेः खरतरगच्छसम्बन्धित्वं न सम्भाव्यते, यतस्तत्कृते पौषधविधिप्रकरणे श्राद्धानां पौधमध्ये जेमनासरदर्शनात्कल्याणकस्तोत्रे च श्रीवीरस्य पञ्चकल्याणकप्रतिपादनाच्च तस्य सामाचारी भिन्ना खरतराणां च भिन्नेति ॥ २३ ॥ तथा--जम्बूद्वीपे सर्वसङ्ख्यया षट्पञ्चाशत्सहस्राधिकचतुर्दशलक्षप्रमिता नद्यो जम्बूद्वीपप्रज्ञप्तौ प्रोक्तास्सन्ति, तत्र प्रत्येकमष्टाविंशतिसहस्रनदीपरिकरितानामन्तदीनामगणने को हेतुरिति ? प्रश्नोऽत्रोत्तरं-अन्तर्नदीनां परिवारागणने जम्बूद्वीपसंग्रहण्यादौ चतुरशीतिसहस्रमितानां कुरुक्षेत्रनदीनामगणनमिव पूर्वाचार्याणामविवव हेतुः सम्भाव्यत इति ॥ २४ ॥ तथा--द्वादशवतपौषधिकानां चत्तारिअट्ठद्ससक्तपौषधिकानां चालोचनाप्रायश्चित्तप्रदानमुपधानानुसारेणान्यथा वेति ? प्रश्नोऽत्रोत्तरं--द्वादशवतपौषधिकादीनां प्रायश्चित्तप्रदानं सामान्यतो जीवघातादौ यादृगापतति तदनुसारेण न तूपधानाद्यनुसारेणेति सम्भाव्यत इति ॥२५॥ in Educ a tional For Private Personal Use Only क ww.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ सेनप्रश्. । १ उल्लासः सोमविजः २२-७९ । ॥४॥ तथा–भरतक्षेत्रसम्बन्धिमागधादितीर्थानि जगत्या अर्वाक् सन्ति लवणसमुद्रे वेति ! प्रश्नोत्रोत्तरं-भरतक्षेत्रसम्बन्धिमागधादितीर्थानि जगत्याः परतो लवणसमुद्रेऽवसीयन्ते, यतो जम्बूद्वीपसमासे भरतक्षेत्रवर्णनाधिकारे मागधवरदामप्रभासतीर्थद्वारामत्याद्युक्तमस्तीति ॥ २६ ॥ तथा-"पणकोडि अटुसट्टी, लक्खा नवनवइसहस्स पंचसया । चुलसीअहिआ रोगा, छट्टे तह सत्तमे नरए"॥१॥ इयं | गाथा क्वास्ति !, प्रथमादिनरकेषु च कियन्तो रोगास्सन्तीति ! प्रश्नोऽत्रोत्तरं-इयं गाथैतत्पाठरूपा ग्रन्थे दृष्टा न स्मरति, एतद्भावार्थरूपा तु | वर्त्तते, यथा-" रोगाणं कोडीओ, हवंति पंचैव लक्ख अडसट्ठी । नवनवइसहस्साई, पंचसया तहय चुलसीई ॥ १॥" एते रोगा अप्रतिष्ठाने , नरकावासे नित्या अन्यत्रापि च सम्भवन्ति यथायोगं, ततश्च यस्मिन्नरभवे एतावन्तो रोगाः क्षयहेतवस्तस्मिन् धर्म एवं सार इत्यादरणीयस्सशक्त्येत्युपदेशरत्नाकरे पञ्चविंशत्यधिकैकशतपत्रमितपुस्तके एकाशीतितमपत्रे ॥ २७ ॥ तथा सामायिकाध्ययनादीनां कान्युपधानानि धर्धामस्थानां ?, परस्यानुयोजने किं प्रतिवचः प्रदीयत इति ! प्रश्नोऽत्रोत्तरं-महानिशीथादौ | चैत्यवन्दनसूत्राणामेवोपधानान्युक्तानि सन्ति, न तु सामायिकाध्ययनादीनां । यच्चोपधानमन्तरापि सामायिकादीनां पठनं तत्र जीतव्यवहारः सम्प्रदायश्च | प्रमाणं, यदुक्तं-" श्रावकाः पञ्चनमस्कारादि कियत्सूत्राणि विमुच्य शेषं सामायिकादि षड्जीवनिकान्तं सूत्रमुपधानमन्तरेण यत्पठन्ति यच्चाकृतोपधानतपसोऽपि प्रथमं नमस्कारादीस्तत्र जीतव्यवहारस्सम्प्रदायश्च प्रमाणमिति सम्भाव्यत इति विचारामृतसंग्रहे श्राद्धप्रतिक्रमणविचाररूपे | षष्ठद्वारे इति ।। २८॥ गृहस्थानां. Jain Education For Private & Personel Use Only Pralainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ तथा-जिनानामन्तरेषु साधुविच्छेदे सति प्रत्येकबुद्धादिः केवली भवति न वा !, यदि भवति तीन्येषां धर्म कथयति न वेति ! प्रश्नोऽत्रोत्तरं-तीर्थोच्छेदे प्रत्येकबुद्धादेः केवलित्वभवने साक्षादक्षराणि प्रवचनसारोदारवृत्त्यादौ दृश्यन्ते, परं परेषां धर्मकथने निषेधाक्षराणि ग्रन्थे दृष्टानि न स्मरन्तीति ॥ २९ ॥ तथा-समवसरणे तृतीयवप्रद्वारेषु द्वारपालमाश्रित्य “ प्रतिवद्म प्रतिद्वारं, तुम्बरुप्रमुखाः सुराः । दण्डिनो हि प्रतीहाराः, स्फारशृङ्गारिणोऽभवन् ॥१॥” इति वृद्धश्रीशत्रुञ्जयमाहात्म्ये । तथा-"द्वारेषु रौप्यवप्रस्य, प्रत्येकं तुम्बरुः स्थितः । नमुण्डमाली खट्वाङ्गी, जटामुकुटभूषितः॥१॥" इति श्रीशान्तिनाथचरित्रे ॥ तथा-" अन्यवने प्रतिद्वारं, तस्थौ द्वास्थस्तु तुम्बरुः। खट्वांगी नृशिरः स्रग्वी, जटामुकुटमण्डितः॥१॥" इति श्रीहेमवीरचरित्रे । तथा-तइय बहि सुरा तुम्बरु खटुंगिकवालि जडमउडधारी । पुब्बाइदारवाला तुम्बरुदेवो अ पडिहारो ॥१॥ इति 'थुणिमो केवलिवत्थं' इति स्तोत्रे इति मतान्तराणि दृश्यन्ते, तेन नवीनप्रारब्धसमवसरणे किंनामानः किमायुधाश्च प्रतीहारा विधीयन्ते !, तथा प्रतिद्वारमेको द्वौ वेति व्यक्त्या प्रसाद्यमिति ! प्रश्नोऽत्रोत्तरं-नवीनप्रारब्धसमवसरणे समवसरणस्तोत्रानुसारेण प्रतीहाररूपाणि विधेयानि, प्रतिद्वारं च “वीए देवीजुअला " इतिपदस्योपलक्षणपरत्वेन प्रतिहाररूपद्वयं समानायुधं | भवतीति समवसीयत इति ॥३०॥ तथा-चतुर्दशपूविणा जघन्यतोऽपि षष्ठदेवलोके उपपाताक्षराणि कुत्र सिद्धान्ते सन्तीति व्यक्त्या प्रसाद्यमिति ? प्रश्नोत्रोत्तरं-चतुर्दश| पूर्दिवणां जघन्यतो लान्तकं यावद्दतिमाश्रित्य भगवतीवृत्तौ महाबलाधिकारे जिनभद्रगणिक्षमाश्रमणकृतबृहत्संग्रहणीसूत्रादौ च स्पष्टतया Jain Educatis tic For Private Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ सेनप्रभे. १ उल्लासः ॥ ५ ॥ Jain Educat तदक्षराणि दृश्यन्ते यत्तु महाबलस्य चतुर्दशपूर्विंगः पञ्चमे कल्ये गतिरुक्ता तत्तु पूर्वविस्मृत्येति ऋषिमण्डलवृत्तौ सिद्धान्ते वाहत्य दृष्टानि न स्मरन्तीति ॥ ३१ ॥ तथा — एकद्वित्र्यादिदिवससम्बन्धि साकारमनशनं " जइ मे हुज्ज पमाओ" इत्यादिगाथया कार्यतेऽन्यथा वा इति, यद्यनया गाथा तर्ह्यस्यां तु दीर्घनिद्रासद्भावयेवाहारादित्यागो दृश्यते, अन्यथा त्वाहारोपध्यादेरत्यजनमिति कथं सङ्गच्छते ?, यदि चान्यथा कार्यते स प्रकार : प्रसाद्य इति प्रश्नोऽत्रोत्तरं - ' अन्नत्यणाभोगेणं' इत्याद्याकारैः कृताहारादिप्रत्याख्यानस्य जइ मे हुज्ज पमाओ' इत्यनया गाथयाऽनशनमुच्चार्यते, न तु केवलया गाथयेति ज्ञायते एतद्विस्तरस्तु श्राद्धविधिवृत्तौ ' उपाकृत्याधिकारे वर्त्तत इति ॥ ३२ ॥ तथा -- श्रीजिनालयादेश्चिन्ताकरणार्थं गृहवाटिक्षेत्रादीनां विद्यमानानां मोचनं तनिश्रया युक्तिमत्प्रतिभाति परं तन्निश्रया नवीनक्षेत्रादीनां निष्पादनं कथं युक्तमिति केचन प्रश्नयन्ति, तदुपरि ग्रन्थाक्षराणि यदि भवन्ति तदा प्रसाद्यानीति प्रश्नोऽत्रोत्तरं विद्यमानगृहवाटी क्षेत्रादीनां मोचनमिव नवनानामपि तेषां कारणे निष्पादनं द्रव्यक्षेत्रादिविचारणया नानुचितं प्रतिभाति, यथा जीर्णपाषाणेष्टकादीनामभावे नवीनानामपि तेषामुत्पादनं विधीयमानमास्ते, किञ्च - " तत्राने कतडागादिवनश्रेणिविभूषितः । प्रासादो जगदीशस्य, चक्रे वर्द्धकिना महान् ॥ १ ॥ इति श्री शत्रुञ्जयमाहात्म्येऽपि तथा तत्रैव ग्रन्थे तत्तन्नयस्तत्तत्कुण्डानि तत्तदिन्द्रादिभिः कारितानीत्यक्षराणि स्पष्टतया सन्तीति ॥ ३३ ॥ national तथा — मौलविधिनोपधानवहने श्राद्ध या अस्वाध्यायदिनत्रयसत्कं तपः प्रवेदनं च लेख्यके समायाति नवेति प्रसाद्यं, पू १ रात्रि २ तत्कारिवर्गे निष्पादिताना. सोमविज० २२-७९ ॥५॥ w.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ Jain Educa न यातीति श्रुतमस्तीति ? प्रश्नोऽत्रोत्तरं - अस्वाध्यायदिनत्रयसत्कं तपः प्रवेदनं च न यातीति वृद्धवादोऽत एव षोडशदिने वाचना प्रदीयमानाऽस्ति, वाचनानन्तरं च प्रवेदनरहितं पौषधत्रयं कार्यत इति ॥ ३४ ॥ तथा - सौधर्मादिदेवलोकेषु प्रतिप्रतरं सकलविमानानामाधारभूतैका भूमिरस्ति न वा ? इति प्रश्नोऽत्रोत्तरं सकलविमानानामाधार भूतका भूमिर्नास्तीत्यवसीयते, यतो भगवत्यादौ पृथवीप्रश्ने रत्नप्रभादय ईषत्प्राग्भारपर्यन्ता अष्टावेव पृथिव्य उक्ताः सन्ति न त्वधिका इति ॥ ३५ ॥ तथा — स्थानासूत्रपञ्चमाध्ययनद्वितीयोद्देशके ' राइमोअणं भुंजमाणे ' इत्यस्य वृत्तौ दिवागृहीत दिवाभुक्तमिति भगकस्य कथं रात्रिभो - जनता : पर्युषितरक्षणादन्यथा वेति ?, प्रश्नोऽत्रोत्तरं - रात्रिभोजनचतुर्भङ्गयां दिवागृहीतं दिवाभुक्तमिति भङ्गकस्य पर्युषितरक्षितभक्षणेन रात्रिभो जनता ज्ञेया, हारिभद्यां दशवैकालिकत्तौ पाक्षिकसूत्रवृत्तौ च सन्निधिपरिभोगाधिकारे तथैव प्रतिपादनादिति ॥ ३६ ॥ तथा - मनुष्यः पशुर्वा देवलोकं गतस्सन् प्रायः सिद्धान्तादौ प्राग्भवसम्बन्धिनाम्ना व्यपदिश्यते, तत्र को हेतुः १, देवलोके देवानां किं शाश्वतानि नामानि न सन्तीति ? प्रश्नोऽत्रोत्तरं देवलोकं गतानां प्राग्भवसम्बन्धिनाम्ना (यो) व्यपदेशः सोऽत्रत्यानां सुखेन प्रतीत्यर्थोऽन्यथा देवलोकेऽपि विमानासनादिनिमित्तकानि शाश्वतानि नामानि सम्भवन्त्येवेति ॥ ३७ ॥ तथा - अत्र योगविधिप्रान्ते लिग्वितमस्ति यत् 'प्राभातिककालो वैरात्रिककालस्थाने स्थाप्यते' इत्यत्राकसन्ध्यादिकारणे एतत्स्थापनमन्यथा वेति ! प्रश्नोऽत्रोत्तरं प्राभातिककालस्थाने वैरात्रिककालस्थापनमाकसन्ध्यादिकारणे सति गुर्व्वाज्ञया शुध्यति, योगविध्यादौ तथैव प्रतिपादनादिति ॥ ३८॥ तथा——— देवनैरयेिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः पण्मासशेषं तावत्सङ्क्षिपन्ति यावत्स जघन्य आयुर्वन्नकाल mational 1547 ww.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ सेनपने I १ उल्लास सोमविजा २२-७९ ॥ ६ ॥ उत्तरकालश्चावशेषोऽवतिष्ठते, इह परमवायुदेवनैरयिका बध्नन्तीत्ययमसक्षेपकालः' इति श्रीस्थानाङ्गषष्ठाध्ययनवृत्त्युपान्ते प्रोक्तमस्तीति, परं 'बन्धन्ति देवनारय असंखतिरिनर छमाससेसाउ' इत्यादिवचसा कथं संवादः ? इति प्रश्नोऽत्रोत्तरं--बन्धन्ति देवनारयेत्यादिवचनं प्रायिक, तेन केषाञ्चिदेवनारकाणां शेषेऽन्तर्मुहूर्तेऽप्यायुर्बन्धो भवतीति मतान्तरं अवसीयते इति न कोऽपि विसंवाद इति ॥ ३९॥ तथा-प्रज्ञापनातृतीयपदे भवसिद्धिकद्वारे 'तेभ्योऽपि भवसिद्धिका अनन्तगुणाः, यतो भव्यनिगोदस्यैकस्याप्यनन्तभागकल्पाः सिद्धाः, भव्यजीवराशिनिगोदाश्चासङ्ख्येया लोके' इत्यत्र निगोदानां भव्येतिविशेषणात्केवलभन्यजीवाश्रिता निगोदा अन्यथा वा ?, यदि केवलभन्याश्रिता निगोदा | भवन्ति तर्हि केवलाभन्यजीवाश्रिता अपि ते भवन्ति न वेति ? प्रश्नोत्रोचरं-निगोदानां भव्येतिविशेषणं भव्यानां प्राधान्यख्यापनार्थ तेनाभव्या अपि तत्रैवान्तर्भवन्ति, न त्वभव्यानां पृथक् निगोदा उक्तास्सन्तीति ॥ ४०॥ तथा-ऐशाने सौधर्मे ज्योतिश्चक्रे व्यन्तरनिकाये असुरादिनिकाये च प्रत्येकं देवेभ्यो देवीवर्गो द्वात्रिंशदधिकद्वात्रिंशद्गुण इति प्रज्ञापनायां | महादण्डके प्रोक्तमस्ति, अन्यत्र तु “तिगुणा तिरूवअहिआ' इत्यादिवचनात्सर्वसुरेभ्यः सर्वदेवीवर्गो द्वात्रिंशदधिकद्वात्रिंशद्गुण इति, अत्रोत्तरं वचनं | कथं संगच्छते !, प्रज्ञापनायां सनत्कुमारादिदेवेभ्यो देवानामधिकत्वाप्रतिपादनादिति प्रश्नोऽत्रोत्तरं-ईशानादिषु यद्देवापेक्षया देवीनां द्वात्रिंशदधिकद्वात्रिंशद्गुणत्वं तदीशानादिदेवभोग्यदेव्यपेक्षयाऽवगन्तव्यं, तेनाधिका अपि तत्र देव्यस्सम्भाव्यन्ते, ताश्च सनत्कुमारादिदेवापेक्षया गण्यमाना द्वात्रिंशदधिकद्वात्रिंशद्गुणा भवन्तीति न कश्चन प्रज्ञापनोपानतिगुणातिरूवअहिअत्तिगाथोक्तभावार्थयोर्भेद इति ॥ ४१ ॥ तथा—जिनकल्पिकानामेकावतरित्वप्रघोषस्सत्योऽसत्यो वा !, तथा तेषामेव वस्त्राभावे नाश्यदर्शनाभावसूचकाक्षराणि भवन्ति तदा प्रसाद्या Jain Educati o nal For Private & Personel Use Only Mainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ नीति, प्रश्नोत्रोत्तरं-जिनकल्पिकानामेकावतारित्वप्रघोषमाश्रित्य तथा च तेषां वस्त्राभावे नान्यदर्शनाभावमाश्रित्याक्षराणि तु शास्त्रे दृष्टानि न स्मरन्तीति ॥ ४२ ॥ तथा-उत्तरवैक्रियशरीरं सातिरेकलक्षयोजनप्रमाणं प्रोक्तमस्ति, परं तानि योजनानि कर्तुरात्माङ्गुलप्रमाणेनोत्सेधाङ्गुलप्रमाणेन प्रमाणाङ्गुलप्रमाणेन वा इति प्रश्नोऽत्रोत्तरं-उत्तरवैक्रियशरीरमुत्सेधाङ्गुलेन वाऽऽत्माङ्गुलेन वा प्रमाणाङ्गुलेन वा स्वशक्त्यनुसारेण भवत्वित्यत्र न कोऽप्याग्रह इति ॥ ४३ ॥ तथा आवश्यकहारिभद्रयां श्री हरिभद्रसूरिभिः श्रुतदेवतानमस्कारः प्रथमपद्येऽकारि, स साधूनां कथमुचितो ? , न चात्र श्रुतरूपा देवतेति वक्तुं युक्तं, प्रतिक्रमणहेतुगर्भ श्रुतदेवताया देवतारूपेण भावितत्वादिति ? प्रश्नोत्रोत्तरं-श्रुतस्य ज्ञानरूपत्वेन परममोक्षाङ्गत्वात् श्रुताधिष्ठातृदेवताया अपि स्मरणादिना स्थाने स्थाने कर्मक्षयहेतुत्वेनाभिहितत्वात् श्रुतोपकारकतया तन्नमस्कारोऽपि पूर्वाचाराचीर्ण इत्यत्राऽऽचरणव प्रमाणमिति ॥ ४४ ॥ तथा–आत्मभिर्विधीयमानः पञ्चशक्रस्तवैर्देववन्दनविधिः कुत्रापि ग्रन्थेऽस्ति परम्परागतो वा!, यतः प्रवचनसारोद्धारादिग्रन्थे त्वन्यथा | वर्त्तत इति, प्रश्नोऽत्रोत्तरं-आत्मभिर्विधीयमानः पञ्चशक्रस्तवैर्देववन्दनविधिः कियान् योगशास्त्रवृत्तिसंघाचारवृत्त्याद्यनुसारेण कियांश्च परम्परयेति प्रवचनसारोद्धारादौ कियति भेदेऽपि न कोऽपि वितर्कः, तस्यापि सुविहिताचरितत्वात, गणधरसामाचारीष्वपि क्रियाभेदाभ्युपगमाच्चेति ।। ४५॥ तथा-एकस्मिन्निगोदेऽनन्ता जीवाः प्रतिसमयं प्रविशन्ति प्राक्तनाश्चानन्तास्तस्मान्निर्गच्छन्तीति प्रोक्तमस्ति, परमेवं गमनागमने सति | स निगोदः कियत्काले तिष्ठतीति, प्रश्नोऽत्रोत्तरं-यदि प्रज्ञापनावृत्त्यादौ प्रत्युत्पन्नवनस्पतीनामपि निर्लेपनं प्रत्यादिष्टं तदा सम्पूर्णनिगोदावस्थानकालस्येयत्ता वक्त्तुं कथं शक्यत इति ॥ १६ ॥ Jain Education a l For Private & Personal use only RYDainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. तथा-'तिब्बारपनरगारस' इत्यादिगाथाऽनुसारेण तपोरूपं प्रायश्चित्तं दीयमानमास्ति, परमेता गाथाः कस्मिन् ग्रन्थे सन्तीति ! सोमविज. १उल्लासः प्रश्नोऽत्रोत्तरं-तिब्बारे । त्यादिगाथा ग्रन्थस्था दृष्टा इति न स्मृतिमियर्ति, किन्तु पारम्पर्यागताः छुटितपत्रस्था एवेति ॥ ४७ ॥ २२-७९ तथा-वरकनकशङ्खविद्रुममरकतघनसंनिभं विगतमोहं' इत्यत्र जिनानां पञ्चापि वर्णा उक्तास्सन्ति, परं वर्तमानजिनानां सुवर्णवर्णः क्वचित्स्तोत्रादौ लिखितोऽस्तीति तेषां कथं पञ्चवर्णत्वं संगच्छत इति प्रश्नोऽत्रोत्तरं-'वरकनकेत्यादिगाथायां ये पञ्च वर्णास्तीर्थ-IN कृतामुक्ताः सन्ति ते यौक्तिका एव, यत्पुनर्वर्तमाननिनानां स्तोत्रादौ लिखितः सुवर्णवर्णः स साम्प्रतीनविहरमाणजिनापेक्षया भविष्यतीति - ज्ञायते, यतः छुटितपत्रेषु विहरमाणजिनकविंशतिस्थानके च श्रीसीमन्धरादीनां विंशतेरपि तीर्थकृतामेक एव कनकवर्णो लिपीकृतो दृश्यत इति ॥४८॥ तथा—जिनवल्लभसूरिकृतप्राकृतालापकरूपदीपालिकाकल्पे लिखितमस्ति 'पडिमारूवो सावगधम्मो वुच्छिजिस्सइ' इति, तेन तत्रत्य| पुस्तकेष्वयं पाठोऽस्ति न वा ? इति प्रश्नोऽत्रोत्तरं-जिनवल्लभसूरिकृत आलापकरूपो दीपालिकाकसो दृष्टो नास्ति, जिनप्रभसूरिकृतस्त्वत्रालापकरूप KI एव वर्तते, तत्र च ' पडिमारूवो सावगधम्मो वुच्छिज्जिस्सइ । इत्यक्षराणि सन्तीति ।। ४९ ॥ तथा-उत्सर्पिणीकाले चरमतीर्थकृतस्तीर्थ कियत्कालं प्रवर्तिष्यत इति प्रश्नोऽत्रोत्तर-पञ्चमांगे विंशतितमशतकेऽष्टमोद्देशे श्रीऋषभजिनकेवलपर्यायं यावदुल्सप्पिणी काले चरमतीर्थकृतस्तीर्थ प्रवर्तिष्यति इति उक्तमस्तीति ॥५०॥ तथाचतुरधिकद्विसहस्रमितयुगप्रधानाः सिद्धान्ते प्रोक्तास्ते साम्प्रतं क्व सन्तीति प्रश्नोत्रोत्तरं-साम्प्रतं युगप्रधानाः सन्तीति ज्ञातं नास्ति, दृश्यन्तेऽपि च न, तेन तृतीयोदयात्प्रारभ्य ते भविप्यन्तीति ज्ञायते ॥ ११ ॥ JainEducation For Private Personel Use Only Page #31 -------------------------------------------------------------------------- ________________ तथा-कृतानन्तवनस्पतिप्रत्याख्यानिनां भूमिकूष्माण्डं तापादिव्यतिरेकेण शुष्क वाऽऽद वा कल्पते, किंवा श्राद्धविध्युक्तसंस्कृतार्द्रकवदकल्प्यं !, | यतस्तद्वल्लीपत्राण्येवोय दृश्यन्ते फलानि भूमिगतान्येवेति प्रश्नोत्रोत्तरं-भूमिकूष्माण्डं सम्यक्तया शुष्क सदनन्तवनस्पतिप्रत्याख्यानिनामौषधादिकारणे ग्रहीतुं कल्पत इति व्यवहारो दृश्यते, परं तदातपं विना सम्पूर्णतया शुष्कं न भवतीति तत्स्वरूपविदो विदुरिति ॥ ५२ ॥ तथा-आवश्यकसूत्रवृत्यादौ जीर्णचरित्रादौ च केवलिनः समवसरणे समागत्य तीर्थ तीर्थकरं गणधरं नत्वा स्वपदि समुपविशन्ति, वन्दारुवृत्तौ " गौतमस्तु जिनोपान्ते, ययौ यावद्विवन्दिषुः । प्रचेलुस्तेऽथ शालाद्यास्तावत्केवलिपर्षदि"॥१॥ ततस्तान् गौतमोऽवादीद्वन्दध्वं किं न भो ! विभुम् ! । स्वाम्यूचे केवलज्ञानभाजो माऽऽशातयनकान ॥२॥" इति पक्षद्वये कः पक्षः पृच्छकस्य निरूपणीय इति ? प्रश्नोत्रोत्तरं-तीर्थकरं त्रिः प्रदक्षिणीकृत्य तीर्थप्रणामं च कृत्वा केवलिनः स्वपर्षदि व्रजन्तीति भावार्थकान्यक्षराण्यावश्यकतृत्त्यादौ सन्ति, यत्तु शालाद्या एवमेव स्वपर्षदि जग्मुः तत्तु चरितानुवादरूपं प्रवर्तकं निवर्तकं च न भवतीति ॥ ५३॥ तथा--केषुचिरन्थेषु दानप्रदानात्पूर्व लोकान्तिका देवास्तर्थिकृतां दीक्षाकालं ज्ञापयन्ति, षष्ठाने तु पूर्वं दानं तदनु तेषां विज्ञप्तिरित्यत्र को विशेष इति, प्रश्नोऽत्रोत्तरं-तीर्थकृतां लोकान्तिकदेवकृतसम्बोधनोत्तरकालं सांवत्सरिकदानप्रवृत्तिस्तदनन्तरं वा लोकान्तिकदेवकृतं सम्बोधनं भवतीति ज्ञायते, एतदक्षराणि तु हारिभद्रयामावश्यकवृत्ती महावीरदानाधिकारे सन्तीति ॥ ५४ ॥ JainEducation For Private Personel Use Only Page #32 -------------------------------------------------------------------------- ________________ सोमावजा २२-७९ सेनप्रश्ने तथा-लोकान्तिकदेवानां यथा 'पढमजुअलंमि सत्त सयाणीति' सर्वेषां लोकान्तिकानां षष्ठाडोक्त: 'पत्ते पत्ते चउहि सामाणिअसाहस्सी१ उल्लासः IN हिं' इत्यादिपरिवार: ? किं वा विमानाधिपतेः१, परं सामान्यतो लोकान्तिका देवा भगवन्तं विबोधयन्तीति दृश्यते न तु क्वापि तत्स्वामिन इति, तथा ॥८॥ तत्परिवारभूतानां तेषामिव भवस्थितिः किं वा विशेषो वा ? इति प्रश्नोऽत्रोत्तरं-सप्ताधिकसप्तशतादीनां लोकन्तिकानां देवानां ज्ञाताधर्मकथाङ्गोक्तः | सामानिकादिकः परिवारः प्रत्येकं सम्भाव्यते न त्वेकस्य विमानाधिपतेः, तत्प्रतिपादनं व्यक्तशास्त्राक्षरानुपलम्भादिति, तथा रिवारभूतानां देवानां | भवस्थितिः पृथगुक्ता नास्तीति लोकन्तिकानामिव सम्भाव्यते, तत्त्वं तु सर्वविदो विदन्ति इति ॥ ५५॥ तथा-श्रीकल्पत्रसूत्रस्य स्थविरावलीप्रान्ते । देवड्डिगणिं नमसामि' इतिगाथा पुस्तकारूढकालीना उत प्राक्कालीना? , यदि पुस्तकारूढकालीना तर्हि देवडिगणिकृतत्वे स्वस्य नमस्करणमनुचितं, अन्यकृतत्वे तु सर्वा अपि स्थविरावलीगाथा अन्यकृताः कथं न भवन्ति इत्यारेका, यदि प्राक्कालीना तदाऽवेतनानां नमस्करणं कथमुचितमिति प्रश्नोऽत्रोत्तरं--इयं गाथा देवद्धिंगणिक्षमाश्रमणशिष्येणान्येन वा पाश्चात्येन केनापि स्थविरेण कृतेति । सम्भाव्यते, न चैवं सा अपि तत्कृताः सम्भावनीयाः, अनुपपद्यमानत्वाभावात्, गतिस्तु स्थितस्यैव चिन्तनीया प्रशमरतिवद्, यतः तत्राप्युमास्वातिवाचककृतायां प्रान्तगाथाकदम्बकैः तन्नमस्कारो दृश्यते, तेन तदेवान्यकृतं ज्ञेय, न च सम्पूर्णग्रन्थोऽपि, तत्र विप्रतिपत्तेरभावातू , ग्रन्थस्योमास्वातिवाचककृतत्वेन सुप्रतीतत्वादिति ॥ ५६ ॥ ___तथा अन्त्यदशपूर्वधरः सिद्धान्तपाठेषु सौस्थ्यं करोतीति प्रघोषस्याक्षराणि कुत्रापि ग्रन्थे सन्ति न वा ! , यदि सन्ति तर्हि भगवतीसूत्रे श्रीदेवर्द्धिगणिक्षमाश्रमणकृतत्वेन नन्दिसूत्रस्यानुवादः कथं सङ्गच्छते? , अत्रार्थे केचन प्रश्नयन्तीति प्रश्नोत्रोत्तरं-अन्त्यदशपूर्वधरः सिद्धान्तपाठेषु | १ भविष्यति तदातनेष्वादशेषु प्रान्त्यभागो वाचकनमस्कारान्वितः, पाठश्चायं 'प्रशमस्थेन येनासा' वित्यादिरूपः श्रीहरिमद्रीयवृत्तिगतः संभाव्यते. Jain Education For Private Personal Use Only Jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ सौस्थ्यं करोतीति वृद्धप्रवादः सर्वदाऽपि वर्तते, तदक्षराणि तु हारिभद्यां दशवैकालिकष्टत्तौ विचारामृतसङ्ग्रहे वा सन्ति, तथा च सति भगवती सूत्रे देवद्धिंग णिक्षमाश्रमणकृत नन्दी सूत्रस्यानुवादसांगत्यमाश्रित्यान्तिमदशपूर्व्वधरेण सिद्धान्तपाठेषु सम्बन्धपरावर्त्तादिरूपं सौस्थ्यं कृतं, सूत्रसङ्क्षेपस्तु देवर्द्धिगणिक्षमाश्रमणेन कृत इति सम्भाव्यते, विशेषस्तु तत्त्वविद्वेय इति ध्येयम् ॥ १७ ॥ तथा - शुष्कं लशुनं सचित्तं वाऽचित्तं वा श्रद्धीयते !, यद्यचित्तं तर्हि तथाविधकारणे तदौषधं आर्षव कार्यते न वा ? इति प्रश्नोऽत्रोत्तरंशुष्कं लशुनम चित्तं सम्मान्यते, तेन तथाविधकारणे आर्षवर्गस्यापि करणे ऐकान्तिको निषेधो नास्तीति मन्तव्यम् ॥ १८ ॥ " तथा - सूक्ष्मनिगोदानां सामान्येन षट्पञ्चाशदधिकशतद्वयावलिकारूपमायुरुक्तमस्ति, तत्किं पर्याप्तस्यापर्याप्तकस्य वा ? यदि पर्याप्तकस्य तर्ह्यपर्याप्तकस्य न्यूनं सम्भाव्यते, एतच्चायुक्तम् एतस्मान्यूनस्यायुषः शास्त्रेऽनभिधानादू, अथापर्याप्तकस्य, तर्हि पर्याप्तकस्याधिकं सम्भाव्यते नवा ? इति प्रश्नोऽत्रोत्तरं - जीवाभिगमप्रज्ञापनादौ सूक्ष्मनिगोदानां अपर्याप्तानां पर्याप्तानां च जघन्यतोऽप्युत्कर्षतोऽपि च क्षुल्लकभवग्रहणलक्षणविशेषं विनाऽन्तमुहूर्त्तस्थितेरभिधानात्तद्वृत्तौ च पर्याप्तान्तर्मुहूर्त्तापेक्षयाऽपर्याप्तान्तर्मुहूर्त्तस्य लघुतया भणनात्, क्षुल्लकभवग्रहणस्य च कर्मग्रन्थवृत्त्यादौ सर्व्वजीवाल्पजीवितत्वेन प्रतिपादनाद्देवमवसीयते - यत्सूक्ष्मनिगोदानामपर्याप्तानां षट्पञ्चाशदधिकद्विशतीमितावलिकाप्रमाणक्षुल्लक भवग्रहणरूपं सर्व्वजघन्यमायुः, उत्कर्षतस्तु किञ्चिदधिकमपीति । पर्याप्तानां तु जघन्यतोऽप्युत्कर्षतोऽपि च सुतरामधिकमेवेति, अनयैव च रीत्या पर्याप्तापर्यातस्थितिप्रतिपादकसूत्रमपि सुस्थं भवतीति ॥ ५९ ॥ तथा—पर्युषितद्विदलपोलिकादिनिषेधविषये यदि परेषां दर्शनार्हग्रन्थगतान्यक्षराणि भवन्ति तदा प्रसायानीति, प्रश्नोऽत्रोत्तरं - बृहत्कल्पपश्ञ्च मोद्देशक वृत्तिप्रान्ते पर्युषितपूपालिकादिषु लालासम्मूर्च्छनात्तद्धेतुका च साधूनां संयमविराधना प्रोक्ताऽस्ति सा च लालाया जीवमयत्व - Jain Education Intional ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ सेनप्रश्ने १ उल्लासः सोमविज० २२-७९ ॥९॥ मन्तरेणासम्भविनीत्यतः सा जीवमयीत्यवसीयते, ते च जीवा द्वीन्द्रिया इति वृद्धसम्प्रदायः, 'पूपलिकादिष्विति' तत्रादिशब्दाविदलादिकमपि । | गृह्यते, तेन तत्रापि तेषामेव जीवानामुत्पत्तिरवसीयत इति ॥ ६॥ तथा--वैताब्ये विद्याधरमेखलायां सम्प्रति साध्वादिचतुष्टयं सम्भाव्यते न वा? इति प्रश्नोऽत्रोत्तर-वैताढ्यमेखलायां साध्वादिचतुष्टयं बाध| काभावात् सम्भाव्यत इति ॥ ११ ॥ तथा--'संथारुच्चारविहि' इत्यादिश्राद्धप्रतिक्रमणसूत्रस्य वृत्त्यादौ तथा आवश्यकवृत्त्यादौ च श्राद्धपञ्चमप्रतिमाअधिकारे दिवैव ब्रह्मचारी न तु रात्रावित्युक्ततया लिखितमास्ति, परमावश्यकवृत्त्यादौ तद्विलोक्यमानं नोपलभ्यते, तत्कथमिति प्रश्नोऽत्रोत्तरं- दिअबंभचारि राईपरिमाणकडे । इत्यक्षराणि आवश्यवृत्तौ सन्तीति ॥ ६२ ॥ तथा-भगवत्यामसुराद्यधिकारे " नदीसरं दीवं पुण गया य गमिस्सन्ती " त्युक्तमस्ति, तस्य कोऽभिप्रायो ! , यतोऽसङ्ख्याततमे द्वीपे तेषामवस्थानं जम्बूद्वीपे चाऽऽगमनमुक्तमस्तीति-प्रश्नोत्रोत्तरं अयमभिसन्धिः सम्भाव्यते यदसुरादीनां देवानां तीर्थकृत्कल्याणकाद्यष्टाहिकोत्सवकरणादिकार्यार्थ गमने नन्दीश्वरं द्वीपं यावदेव, न तु परतो, यत्त्वत्राऽऽगच्छतामितः प्रतिगच्छतां च तेषामध्वनि तत्तद्द्वीपासन्नतया गमनमागमनं वा सम्भवति तदत्र न विवक्षितमिति ॥ १३ ॥ तथा-'चंदे चंदे अभिवड्डिए अ' इत्यादिवर्षपञ्चात्मकस्य युगस्य साम्प्रतममुकः संवत्सरो वर्तत इति ज्ञातुं शक्यते न वा इति प्रश्नोत्रोत्तरं-साम्प्रतं तृतीयोऽभिवद्धितः संवत्सरः प्रवर्तमानोऽस्तीति ज्ञायते, तथाहि- श्रीमहावीरस्य निर्वाणं द्वितीयचन्द्रसंवत्सरे कल्पसूत्रादावुक्तमास्त, संवत्सरश्च श्रावणादिः, यतः-“सावणबहुलपडिवए, बालवकरणे अभीइनक्खचे। सद्वत्थ पढमसमए, जुगस्स आइं विआणा Jan Education Intematon For Private Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ हित्ति ॥१॥" ज्योतिष्करण्डकप्रकीर्णकवचनादन्यूनपञ्चवर्षात्मकानां सर्वेषां युगानामादिभूतः श्रावण एव सम्भवति, तथा च सति तदवयवभूतस्य | | संवत्सरस्यापि श्रावणादिकत्वमेव सङ्गतिमङ्गतीति, तेन श्रीवीरनिर्वाणसंवत्सरसत्कश्रावणमासादारभ्य गणने चतुर्भिः संवत्सरैर्युगपरिसमाप्तिः, तदनन्तरं | च पञ्चभिः संवत्सरैर्युगमिति गणनया पडिंशत्यधिकचतुश्शतीमितानि युगानि व्यतिक्रान्तानि, तदानी च चतुष्षष्टयधिकषोडशशतीमितो विक्रवसंवत्सरो व्यतीतः, ततोऽपि च ताभ्यां द्वौ चन्द्रसंवत्सरावतीताविति गतश्रावणादारभ्य प्रवृत्तः साम्प्रतं तृतीयोऽभिवद्धितः संवत्सरः प्रवत्तेमानोऽस्तीति विचार्यमाणं चेतस्यौचितीमञ्चति । यत्तु युगमध्ये पौष एवं वर्द्धते तत्कथमैषमोऽब्दे आषाढो वृद्ध इति, तल्लौकिकटिप्पनानुसारेण सर्वेषां मासानां वृद्धिदर्शनात् मासवर्द्धनमनियतमिति न काप्याशङ्केति सम्भाव्यते, निश्चिंतिस्त्वत्रापि सर्वविद्वद्येति ।। ६४ ॥ N तथा--योगशास्त्रवृत्तिगतवसुराजाधिकारे चारणश्रमणानां निशि गमनागपनं दृश्यते, अतो निशि चारणश्रमणा व्योम्नि गमनागमनं | कुर्वन्ति न वा इति प्रश्नोऽत्रोत्तर-चारणश्रमणा निशि व्योम्नि गमनागमनं कुर्वन्ति, श्रीपार्श्वनाथचरित्रादावपि तथैव दर्शनादिति ॥ ६५ ॥ तथा–सिद्धिशिलाया उपरिसिद्धव्यतिरिक्ता जीवाः सन्ति न वा?, यदि सन्ति तदा के सन्तीति प्रश्नोऽत्रोत्तरं-एकेन्द्रिया जीवास्सन्तीति १६६॥ तथा—ांगानदी षष्ठारके रथपथप्रमाणा भविष्यति न वा ? प्रश्नोऽत्रोत्तरं-गंगा यथोक्तप्रमाणा भविष्यत्यन्यास्तु चतुर्दशसहस्रमिता नद्यः | पृथिव्या भूयस्तरतापवत्त्वेन शोषं यास्यन्तीति जम्बूद्वीपप्रज्ञप्तिवृत्ताविति ॥ ६७ ॥ ___तथा--जम्बूद्वीपमध्ये चतुर्दशलक्षषट्पञ्चाशत्सहस्रमिताश्चेन्नद्यः, तदा महाविदेहमध्यविजयविभेदविधात्र्यः षट् नद्योऽन्याः प्रतिवैताढ्यमध्यगोन्मन्नानिमग्नाऽभिधाना नद्यश्च सङ्ख्यामध्ये कथं नागता इति प्रश्नोत्रोत्तरं-अत्र पूर्वाचार्याणां विवक्षैव प्रमाणं, जम्बूद्वीपसंग्रहणीकारेण Mi तु साधिकसप्तदशलक्षमिता नद्यो जम्बूद्वीपमध्ये संकलिताः सन्तीति ॥ १८ ॥ Join Educa t ional का ww.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. १ उल्लासः सामावज० २२-७९ ॥ १० तथा-अस्तंगते दिवानाथे जलं रुधिरतुल्यमन्नमामिषतुल्यमेतज्जिनागमे क्वापि वर्तते न वा ? इति प्रश्नोऽत्रोत्तरं-अस्तंगते दिवानाथ |N इत्यादिकं पुराणोक्तं न त्वात्मीय, रात्रिभोजनदोषस्त्वात्मीयागमे महानेवोक्तोऽस्तीति ॥ १९॥ ॥ तथा-चतुर्विंशतिदण्डकमध्ये भुवनाधिपानां दण्डकदशकं प्रोक्तम्, अपरेषां व्यन्तरादिकानां दण्डक एकैकः प्रोक्तस्तत्र किं कारणमिति प्रश्नोत्रोत्तरं-अत्र सूत्रकृतां विवक्षैव प्रमाणमिति ॥ ७० ॥ । तथा--केवलनन्दीयोगोद्वाही यदि देवान् वन्दापयति तदा शुद्धयति नवा इति प्रश्नोऽत्रोत्तरं-अत्र नन्दीयोगोद्वाहिनो योगादौ देववन्दापनं शुद्धयत्युपधाने तु नेति ॥ ७१ ॥ तथा दैवसिकप्रतिक्रमणे देववन्दनानन्तरं यानि चत्वारि क्षमाश्रमणानि दीयन्ते, तत्र प्रथमक्षमाश्रमणेन भगवन्निति कः सम्बोध्य वन्द्यते ?, | तत्र तीर्थकर इत्येके, धर्माचार्य इत्यन्ये, कश्चिच्च देवान् वन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दत इति प्रतिक्रमणहेतुगर्भोक्तानुसारतो गुरुरेव वन्द्यो, गुरुस्तु यस्य पुरस्तात् प्रतिक्रमणादिकं विधीयमानमस्ति स इत्यभिदधातीत्यत्र कः पक्षो न्याय्य ? इति प्रश्नोऽत्रोत्तरं-प्रथमक्ष| माश्रणेन तीर्थकर धर्माचार्य च सम्बोध्य तद्वन्दनं विधीयत इति ॥ ७२ ॥ तथा–पौषधिकश्राद्धो द्वितीयदिने प्राभातिकप्रतिक्रमणे द्वयशनादिप्रत्याख्यानमिवागामिविषयं देशावकाशिकमपि कस्मान्न कुरुते !, अथ प्रत्याख्यातसावधव्यापारस्तदागामिविषयमपि न कुरुत इति चेत्तर्हि सामायिकस्थः कथं कुर्यादिति ! प्रश्नोत्रोत्तर-अत्रार्थेऽव्यवच्छिन्नवृद्धपरपरवै गतिर्न तु ग्रन्थाक्षरावगतिरिति ॥ ७३ ॥ |॥१०॥ Jain Educatan WIFinelibrary.org Page #37 -------------------------------------------------------------------------- ________________ तथा-" जइआ होही पुच्छा, जिणाण मग्गमि उत्तरं तइआ। इक्करस निगोअस्स य, अणंतभागो असिद्धिगओ॥१॥" इत्येतद्वचः किं वादरनिगोदापेक्षिकमुत सूक्ष्मनिगोदापेक्षिकं ?, सूक्ष्मनिगोदापेक्षायामपि सांव्यहारिकसूक्ष्मनिगोदापेक्षिकत्वे व्यवहार- | राशिमनुप्राप्ता अपि केचन जीवा न मुक्तिं कदाचिद्यास्यन्तीति महत्यनुपपत्तिः कथं निरस्येति !, प्रश्नोऽत्रोत्तरं-एकस्य निगोदस्यानन्ततमो | भागो मोक्षं गत इति सामान्येनोक्तमस्ति, न तु सूक्ष्मनिगोदस्य बादरनिगोदस्य वेति विवेकेन, परमुभयथापि न कश्चिद्विरोधो यतो व्यवहारराशि प्राप्ताः सर्वे जीवा मोक्ष यान्तीति नियमो नास्ति, तथा च सति श्रीमदुद्भावितानुपपत्तिरप्यनवकाशेति ॥ ७ ॥ तथा-श्राद्धः सामायिकं कुर्वन् 'दुविहं तिविहेणं ' इत्यादिना सावधव्यापारसम्बन्धिकरणकारणे एव निषेधयति न त्वनुमोदनं, तथा च सति सामायिकस्थोऽसौ सावद्यव्यापारं मनोवाक्कायानामन्यतरेण केनाप्यनुमोदयन् सामायिक खण्डयति नवेति प्रश्नोऽत्रोत्तरं-सामायिकस्थ: श्राद्धो मनोवाक्कायैः सावद्यव्यापारमनुमोदयन्नपि सामायिकं न खण्डयति, तद्विषयकविरतेरभावात्, यदि च नानुमोदयति तदा भूयो लाभमग् भवतीति ॥ ७९ ॥ तथा-पाण्मासिकयोगादौ दत्तिप्रत्याख्यानं कार्यते, तल्कि ' सपाणभोअणं पंचदत्तिरं आयंबिलं पच्चक्खाइ" इत्याचाम्लादिस्थाने पठ्यते, अथवा — सपाणभोअअं पंचदत्ति एकासणं पञ्चक्खाइ ' इत्येकाशनकादिस्थाने पठ्यते इति ! प्रश्नोत्रोत्तरं-सपाणभोअणं पंचदत्ति पच्चक्खाइ इत्येवंरूपं प्रत्याख्यानं गुरुपरम्परया पठ्यमानमुपलभ्यते, न त्वन्यथेति ! ॥ ७६॥ तथा—गाङ्गेयभङ्गानां गतिचतुष्टयमाश्रित्य साग्रसंख्या अनया रीत्या तेषामयं लक्षतमो भेद इति च प्रसाद्यमिति प्रश्नोऽत्रोत्तरंनरकगतौ सर्वप्रवेशनकेष्वसंयेगिकान सप्त भङ्गान् रत्नप्रभादिगतद्विकादिसंयोगसत्कभनौप्रिवशनकादिगताद्वकादिसंयोगांश्च गणयित्वा यथाऽs या पञ्चक्खाइ ' इत्येकान वन्यथेति ! ७६ लक्षतमो भेद । Jain Educand Iw.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ सनप्रश्न. १ उल्लासः ॥ ११ ॥ यात भङ्गानेकीकृत्य भङ्गसर्वाग्रमानय, परं प्रतिप्रवेशनकं भिन्नं भिन्नं सर्व्वाप्रमायाति, प्रवेशन कभङ्गसम्बन्धस्तु न सम्भवतीति सम्भाव्यते, एवं गतिंत्रयमाश्रित्यापि यथासम्भवं ज्ञेयं, किं चैतद्विषये भगवती सूत्रवृत्योः करणं दर्शितं नास्ति, तेन लक्षतमो भङ्गो व्यक्त्यों न लिखितुं शक्यत इति ॥ ७७ ॥ तथा - ' अन्ने बिंति इगेणं ' इत्यादिभाष्यगाथा व चूर्णो गाथात्रयमस्ति तदर्थः प्रसादनीय इति प्रश्नोऽत्रोत्तरं — चैत्यवन्दनायामेकं शक्रस्तवं तद्द्द्वयं च सुखोन्नेयं मनसि सम्प्रधार्य शक्रस्तवत्रयादिप्रतिपादनपरं गाथात्रयं भाष्यावचूर्णौ उक्तमस्ति, तस्यायमर्थः – ईर्यापथिकायाः पूर्व वा प्रणिधानान्ते वा शक्रस्तवभणने 'द्विगुणचैत्यवन्दनान्ते वा इति द्वितीय चैत्यवन्दनान्ते वा शक्रस्तवभणने त्रयः शक्रस्तवा भवन्ति, अत्रैकवार . देववन्दनसम्बन्धिशक्रस्तवद्वयं त्रिष्वपि पक्षेषु सम्बन्धनीयं प्रसिद्धत्वाच्च गाथायां न सङ्गृहीतं, अथैकवारदेववन्दने शक्रस्तवद्वयमिति पू पश्चाच्छक्रस्तवाभ्यां ते चत्वारो भवन्ति, द्विगुणितदेववन्द ने द्विवारदेववन्दने वा पूर्व पश्चाद्वा शक्रस्तवे सति चत्वार इति ॥ ७८ ॥ तथा — श्रीवज्र सेनशिष्याश्चन्द्रादयः स्थविरावल्यां कथं नेोक्ताः ? अन्ये शिष्यास्तूक्ताः, ते स्वात्मपट्टावल्यां न सन्ति तत्किं कारणं तत्परम्परा च कथं मिलतीति : प्रश्नोऽत्रोत्तरं यदा माथुरी वालभी चेति वाचनाद्वयं जातं, तदा स्थविरावल्या अपि पाठभेदो जातः सम्भा व्यते, ततः कस्याञ्चिद्वाचनायां केचित् श्रीवज्रसेन सूरिशिष्याः श्रीचन्द्रसूर्यादय उक्ता भविष्यन्ति, कस्याञ्चिच्च नेति, ततः परम्परा न त्रुट्यति, कथमन्यथाऽऽत्मीयपट्टावल्यनुक्रमेण पूर्वाचार्याः सस्वग्रन्थेषु तत्तदाचार्याणां नामान्यलिखन्, ते हि बहुश्रुताः पूर्वापरयन्थानविमृश्य न लिखन्तीति ॥ ७९ सोमविज० २२-७९ ११ ॥ Page #39 -------------------------------------------------------------------------- ________________ Jain Education Bara b अथ-महोपाध्यायश्रीभानुचन्द्रगणिकृत प्रश्नास्तदुत्तराणि च यथा--सन्ध्याप्रतिलेखनायां पश्चाद्धर्मध्वजप्रतिलेखनं विधीयते, प्रभातप्रतिलेखनायां च पूर्व, तत्र को हेतुरिति ? प्रश्नोऽत्रोत्तरं - ओघ| नियुक्तियतिदिनचर्यादिषु तथोक्तिरेव हेतुरिति ॥ ८० ॥ तथा—यस्य श्राद्धस्य प्रथमोपधानस्य वहनानन्तरं द्वादशाब्दानि जातानि सन्ति, द्वितीयस्य तु किञ्चिन्न्यूनानि स प्रथममेवेोपधानं | पुनर्वहत्युत द्वे अपीति ! प्रश्नोऽत्रोत्तरं यदि मनः स्थाने तिष्ठति तदा प्रथमं द्वितीयं च परावृत्त्य वहति, तदशक्तौ तु यस्य द्वादश वर्षाणि तत्परावृत्त्य वहतीति ॥ ८१ ॥ तथा— प्रत्यूषसमये स्थापनाचार्यजोलिकस्य स्थापनाचार्य प्रतिलेखनातः पूर्व प्रतिलेखनं, सन्ध्यायां तु पश्चात्, तत्र को हेतुरिति ? प्रश्नोऽत्रोत्तरं - स्थापनाचार्य जोलिकस्य प्रातः सन्ध्यायां च पूर्वं पश्चाद्वा प्रतिलेखने शास्त्रे नियमो नास्तीति ॥ ८२ ॥ तथा - उपधानचतुष्टयस्य मालारोपणस्य चान्तरकालः क्रियानिति ? प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्या प्रथमोपधानप्रवेशानन्तरं द्वादशवर्षातिक्रमे तच्चतुष्टयं गच्छति, तेन ततोऽगेव मालारोपणं विधेयमिति ॥ ८३ ॥ तथा - चक्रवर्त्तिनो राज्याभिषेकादनु पुत्रो भवति न वेति ? प्रश्नोऽत्रोत्तरं चक्रवर्तिनो राज्याभिषेकादनु पुत्रो भवतीति श्री अजितचरित्रादौ प्रोक्तमस्तीति ॥ ८४ ॥ तथा—तीर्थङ्करा एकस्मिन् समये कति सिध्यन्तीति प्रश्नोऽत्रोत्तरं - एकस्मिन् समये उत्कर्षतः चत्वारस्तीर्थङ्कराः सिध्यन्तीति सिद्धपञ्चाशिकादौ उक्तमस्तीति ॥ ८५ ॥ ainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ भानुचन्द्री. सनप्रश्ने. १ उल्लासः विवेकहर्षी ॥१२॥ अथोपाध्यायश्रीविवेकहर्षगणिकृतप्रश्नास्तदुत्तराणि च यथा-रात्रिभोजनप्रत्याख्यानवताऽन्नादिविषये रात्रिसिद्धदिवाभुक्तादिचतुर्भङ्गयां त्रिभङ्गी वा तथा पक्वान्नेऽपि सा वज्यैव नवा !, आयेऽन्नादिष्विव न तथा तत्र तद्व्यवहारोऽद्ययावत् तत्र किं निदानमिति !, द्वितीये आरम्भसाम्येऽप्यन्नादिप्वेव तद्वय॑ता न पक्वान्नेष्विति किं , अथ | जलश्लेषाभाव एव तत्र तद्दोषपरिहारानदानम्, अत एव तस्य मासाद्यवधिकरुप्यता कालमानाद्यपीति चेत्तदा रा युषितकल्प्यस्य करम्भादेरपि रात्रिसिद्धस्य किमकल्प्यताव्यवहारः ! तेनारम्भादिदूषणसाम्येऽप्यन्नपक्वान्नयो रात्रिसिद्धवर्जनीयतायां पडिक्तभेदश्चेतः संशयाकुलमातनोतीति प्रश्नोत्रोत्तरंरात्रिसिद्धदिवाभुक्तादिका सा शास्त्रे क्वापि दृष्टा नास्तीति तेन रात्रिभोजनप्रत्याख्यानवतां तामाश्रित्य वय॑ता का ?, कश्च पक्वान्नदृष्टान्तोऽपि !, स्वयमेव सम्यक्तया पर्यालोच्यं, परं रात्रिरन्धने महानारम्भो भवतीति श्राद्धस्तद्वारणार्थ स्वशक्त्या रात्रिरन्धनं वर्जनीयं, न तु रात्रिभोजनप्रत्याख्यानभङ्गमयेन, ततो न कोऽपि पङ्क्तिभेदः, साधुमाश्रित्य तु दिवागृहीतरात्रिभुक्तादिका चतुर्भगी शास्त्रे प्रोक्ताऽस्ति, न तु श्राद्धानाश्रित्येति ध्येयम् ॥ ८६ ॥ तथा--सन्धानक्षिप्ताईनिम्बुकादेरार्द्रताव्यपगमः कथं भवतीति ! प्रश्नोऽत्रोत्तरं-क्षारक्षिप्ताईनिम्बुकादेवर्णरसगन्धादिपरावृत्तावा| तपत्रयलग्नाभावेऽप्यनार्द्रता भवतीति वृद्धव्यवहारः ॥ ८ ॥ तथा-पद्मचरित्रे लक्ष्मणस्य तुर्यपृथ्वीगमनमुक्तं, तत्र च परमाधार्मिक कृतवेदना च ' सो अम्गिकुंडमज्झाओ' इत्याद्यन्त्यपर्वदशम १२ Jain Educatio n al For Private Personal Use Only Jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ गाथायां प्राक्तेः कथं सङ्गच्छते ? ' तिसु परमाहम्मिअकयावि' इत्यादिसङ्ग्रहणिगाथाया विसंवादादिति प्रश्नोऽत्रोत्तरं - ' तिसु परमाहम्मिअकयावि ' इति सङ्ग्रहणीवचः प्रायिकमिति न काप्यनुपपत्तिरिति ॥ ८८ ॥ तथा—पद्मचरित्रे जनन्या जैनरथ कर्षणाभिग्रहाप्राप्तिदून निर्गततापसाश्रमावस्थितजनमेजयनृपसुतामदनावल्यनुरागादि सकलचरित्रं हरिषेणचक्रिणः प्रोचे, श्रीउत्तराध्ययनवृत्तिश्राद्धविध्यादौ च महापद्मचक्रिचरित्रमिति कथमेतेषां सङ्गतिः ?, विचारणया तु रावणस्य तत्कारितप्रासादस्य दर्शनेन हरिषेणसांनिध्यमेव सङ्गतिमङ्गति, परमन्यपक्षे बहुग्रन्थसंमतिरिति बारेका समुत्पद्यत इति प्रश्नोऽत्रोत्तरं - अत्र मतान्तरमवसीयत इति ॥ ८९ ॥ तथा -- पाण्डवचरित्रे आश्विनसिताष्टम्यां कृष्णजन्मोक्तं नेमिचरितादौ लोकोक्तौ च श्रावणासिताष्टम्यामिति कथमनयोः सङ्गतिरिति ? प्रश्नोत्तरं - अत्रापि मतान्तरं ज्ञेयमिति ॥ ९० ॥ तथा पाण्डवचरित्रे जरासन्धसत्कहिरण्यनाभसेनानी भीमेन हतो हैमीयनेमिचरितादौ चानाधृष्टिसेनान्या हत इति कथं मिलतीति ? प्रश्नोत्तरं - अत्रापि मतान्तरमवसेयमिति ॥ ९१ ॥ तथा - साम्प्रतीनसकलेन्द्राणामेकावतारित्वप्रवादोऽस्ति, पद्मचरित्रे च शीतेन्द्रस्य तद्भवव्यतिरिक्ता अन्ये त्रयो भवाः प्रोक्तास्सन्तीति प्रश्नोत्रोत्तरं - साम्प्रतीनाः सर्वेऽपीन्द्रा एकावतारिण एवेत्यक्षराणि दृष्टानि न सन्तीति ॥ ९२ ॥ तथा - पाण्डवचरित्रे पोडशसर्गेऽष्टादशश्लोके 'छेकेभ्यस्तादृशाः स्त्रिय ' इत्यत्र तादृशा इतिशब्दे आप्प्रत्ययः कथमानीतः ?, टक्प्रत्ययस्या Jain Educaticational Page #42 -------------------------------------------------------------------------- ________________ सेनप्र. उल्लासः ॥१३॥ त्रागमने ईप्प्रत्ययस्यैवोक्तत्वादिति, प्रश्नोऽत्रोत्तरं-पत्ययान्तात्तादृशशब्दीप्प्रत्ययभावेऽपि तादृश इति किन्ताद्भागुर्याचार्यमतेनाप्प्रत्ययागमे | Nउपा० रूपसिद्धिरिति न कोऽपि दोष इति ॥ ९३ ॥ | विवेकहर्षी. ___तथा-रक्तश्वेतसैन्धवयोरचित्तत्वे कथं पतिभेद इति प्रश्नोऽत्रोत्तरं-श्राद्धविध्युक्तरक्तश्वेतसैन्धवयोर्योकोत्पत्तिस्थानकत्वं तदा ८६-१०३. सचित्तत्वं समानमेव, परमाचरणया श्वेतः सैन्धवो योऽचित्तत्वेन व्यवह्रियमाणोऽस्ति न रक्त इति, किञ्च रक्तश्वेतयोरप्येकमेवोत्पत्तिस्थानमित्यपि नियमो ज्ञातो नास्ति, आसन्नखन्युद्भवस्यापि रक्तस्य सम्भवादिति ॥ ९४ ॥ तथा जिनालये जिनदृष्टौ स्वस्य तिलके क्रियमाणे किं पटान्तरं क्रियते नवा इति ? प्रश्नोऽत्रोत्तरं-अत्र पटान्तरं विना तिलकं न क्रियत इत्यक्षराणि न सन्तीति ॥ ९५ ॥ तथा-श्राद्धाः प्रतिक्रमणं कुर्वाणा वन्दनकदानावसरे किं मुखवत्रिकां शुद्धभूमौ मुश्चन्ति ! किमुत पादप्रोञ्छनोपरि मुखवत्रिकां मुक्त्वा वन्दनकानि ददतीति ? प्रश्नोऽत्रोत्तरं-प्रतिक्रमणं कुर्वाणाः श्राद्धा वन्दनकदानावसरे मुखवस्त्रिकां शुद्धभूमौ रजोहरणोपरि वा मुञ्चन्ति नान्यत्रेति विधिरिति ॥ ९६ ॥ | तथा-काजिकजलमभक्ष्यामिति कथमुपोषितस्य कल्पत इति ! प्रश्नोत्रोत्तरं-आरनालापरपर्यायं काजिकनलं यद्यन्यान्यदिने तत्रोष्णा| वश्रावणक्षेपः कृतो भवति तदाऽभक्ष्यं न भवति, तेनोपोषितस्य साधोः शुद्धोष्णजलालाभ उक्तत्वात्कल्पते, रानिकादिसम्पृक्तं तु नेत्येवमवश्रावणमप्युक्तत्वात्कल्पते, तस्याहाररूपता तु न भवति, तदभिप्रायाभावादिति ।। ९७ ॥ तथा- तेणं तीता अद्धा, अणागयद्धा अणंतगुणा' इत्यनया गाथयाऽतीताद्धामपेक्ष्यानागताद्धाया अनन्तगुणत्वं भगवत्यां च Jan Education International For Private Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ तस्यास्तदपेक्षया समयातिरिक्तत्वं तत्कथमिति ! प्रश्नोऽत्रोत्तर-भगवतीवृत्तौ १२ शतके २ उद्देशके जयन्तीप्रश्नाधिकारे । जयन्ति ! तीता णागयाओ अद्धाओ दोऽवि तुल्लाओ' इत्यनेनातीताद्धाया अनागताद्धायाश्च समत्वोक्तौ यत्पुनरिदमुच्यते अतीताद्धातोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरमवसीयते, यच्चानागताद्धायाः समयातिरिक्तत्वं तद्वार्त्तमानिकसमयापेक्षयोक्तं, तदनपेक्षारां तूभयोः समत्वम् , अथो (त्रो) भयोः समत्वोपपत्तिरनागताद्धाया अनन्तगुणो (णत्वो) पपत्तिश्च तत एवावसेये इति ॥ ९८॥ तथा-निशीथचूावश्यकचूर्णिपर्युषणाकल्पचूर्णयः किंकालीनैः कैः कीदृशैः कियत्श्रुतैश्चाचार्यैः प्रणीतास्सन्तीति ? प्रश्नोऽ. त्रोत्तरं-एतासां चूणीनां मध्ये निशीथचूर्णिणकर्तुरभिधानं जिनदासगणिमहत्तर इति तत्प्रान्ते प्रोक्तमस्ति, परमपरासां चूणीनां कर्तुरभिधानं कालनैयत्यं च नोपलभ्यत इति ॥ ९९ ॥ तथा-निशीथचूादीनां प्रामाण्यव्यवस्थापने 'निक्खोमा निकंपा , इत्यादिसमवायाङ्गवृत्त्येकदेश एव शरणमुतान्यदप्यस्तीति ? | प्रश्नोऽत्रोत्तरं-निशीथचूण्ादीनां प्रामाण्यं तु बहुषु चिरन्तनग्रन्थेषु सम्मतिदर्शनादविगानमेवेति ।। १०० ॥ तथा-व्यवहारचूलिका किंकर्तृकेति ? प्रश्नोऽत्रोत्तरं-साऽमुककर्तृकेति ज्ञातं नास्तीति ॥ १०१॥ तथा—" उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए । आणाभंगऽणवत्त्था, मिच्छत्त विराहणं पावे " ॥१॥ इति वृद्धसम्प्रदायगाथां 'क्षये पूर्वा तिथिः कार्ये 'त्याधुमास्वातिवाचकप्रणीत श्लोकं चानभ्युपगच्छतः प्रसह्य तदर्थप्रामाण्याङ्गीकारणे किञ्चिद् युक्त्यNन्तरमप्यस्ति नवेति ? प्रश्नोऽत्रोत्तरं-' उदयंमि जा तिही सा''क्षये पूर्वी तिथिः कार्या ' एतयोः प्रामाण्यविषये श्राद्धविधिः सुविहिताविच्छिन्न Blona Jain Educaton For Private & Personel Use Only Nainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. १ उल्लासः उपा० विजयराज. १०४-१०६ ॥१४॥ परम्परा च प्रमाणमिति ज्ञातमस्ति, तथा " आदित्योदयवेलाया, या स्तोकापि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ १ ॥ इति पारासरस्मृत्यादावप्युक्तमस्तीति ॥ १०२॥ तथा-भगवत्या श्राद्धानां पञ्चदशकर्मादाननिषेधे प्रोक्ते तत्सेवनं कल्पते न वेति ! प्रश्नोऽत्रोत्तरं-श्राद्धानां पञ्चदशकर्मादाननिषेध औत्सगिको ज्ञेयः, अपवादपदे तु परिहाराशक्तौ शकटालादीनामिव तानि कल्पन्तेऽपीति ॥ १०३॥ अथ उपाध्यायश्रीविजयराजगणिकृतप्रश्नास्तदुत्तराणि च । यथा-शक्रादयो देवाः सम्भोगं कर्तुकामा देवलोकविमाने देवीभिः परिचारणां कुर्वन्ति विमानादन्यत्र वा ? तदाश्रित्य प्रसाद्यमिति प्रश्नोत्रोत्तरं-शक्रादयो देवा देवलोके स्वस्वसुधर्मसभायां देवीभिः सह परिचारणां न कुर्वन्ति, तत्र माणवकचैत्यस्तम्भसमुद्कस्थितजिनदंष्ट्राशातनाभयादित्यभिप्रायः प्रज्ञप्तिदशमशतकपञ्चमोद्देशकेऽस्तीत्युपलक्षणत्वादन्यत्र---सिद्धायतनव्यतिरिक्तस्थाने परिचारणां कुर्वन्तीति सम्भाव्यत इति ॥ १०४ ॥ तथा--श्रीमदुत्तराध्ययनप्रथमाध्ययने उर्वरथिकशब्दो रूढो यौगिको वेति प्रश्नोत्रोत्तरं-ऊर्ध्वरथिकशब्दोऽन्वर्थव्युत्पत्तिरहितत्वेन हैमव्याकरणानुसारेण रूढो 'नाम च धातुज'मिति शाकटायनमतेन तु सर्वनाममध्यपतितत्वेन यौगिकोऽपि च भिक्षाचरवाचकोsस्तीति ज्ञायत इति ज्ञेयम् ॥ १०५॥ तथा-द्रुमपत्रकाध्ययने आजवीभावशब्दोऽस्ति तदर्थः प्रसादनीय इति ! प्रश्नोऽत्रोत्तर- आजजवीभावः सातत्यभवने ' इति सिद्धान्तविषमपदपर्यायपुस्तोऽस्ति, लिङ्गानुशासनविवरणे तु संसारपर्यायतया ज्ञातोऽस्तीति ॥ १०॥ १४॥ For Private Personel Use Only Mallinelibrary.org Page #45 -------------------------------------------------------------------------- ________________ अथ उपाध्यायश्रीधर्मविजयगणिकृतप्रश्नास्तदुत्तराणि च। यथा-श्रीतीर्थकृता पूर्वभवसङ्ख्यानं किं प्राथमिकसम्यक्त्वलामापेक्षिकमुत सम्यक्त्वलाभमात्रापेक्षिक !, प्राच्यपक्षे श्रीऋषभदेवस्य, त्रयोदश भवाः कथं सङ्गच्छन्ते? यतो भगवतः श्रीयुगादिदेवस्य धनसार्थवाहभवात्प्राक् प्रथमसम्यक्त्वलाभस्तदनन्तरं चानन्तः कालोऽगमत्, अन्यथैकसामयिकोत्कृष्टसङ्ख्याकसिद्धान्तःपातिता भगवतो न स्यात, तथा चोक्तं नन्यध्ययनटीकायामुत्कृष्टद्वारे-'येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत् तेषामष्टोत्तरं शतं सङ्ख्यातकालपतितानां च दशकं दशकं अप्रतिपतितसम्यक्त्वानां च चतुष्टयं, यदुक्तम्-" जेसिमणंतो कालो, पडिवाओ होइ तेसि अट्टसयं । अपडिवडिए 'चउरो, दसगं दसगं च सेसाणं "॥ १॥ इत्यादि । द्वितीयपक्षे तु श्रीऋषभदेवस्यान्येषामपि च तीर्थकृतां यथोक्तैव भवसङ्ख्या कुतः !, अन्तराऽपि सम्यक्त्ववान्तेः प्राप्तेश्च जातत्वादिति, प्रश्नोऽत्रोत्तरं-' समत्तपढमलंभो, बोद्धयो वद्धमाणस्स' इत्याद्यावश्यकनियुक्त्यादिवचनानुसारेण श्रीवीरस्य तत्समानपतिपतिततया चापरेषामपि तीर्थकृतां प्रथमसम्यक्त्वलाभापेक्षया भवगणनं ज्ञायते । या तु तत्र श्रीऋषभसिद्धिमाश्रित्य विप्रतिपत्तिः सा निरुपक्रमायुषोऽपि बाहुबलेः षड्लक्षपूर्वायुरुपक्रमणवदुत्कृष्टावगाहना सिद्धैकसामयिकाष्टशतसिद्धाश्चर्य एवान्तर्भावेन निराकरणीयेति सर्व सुस्थमिति ॥ १०७ ॥ ___ तथा तीर्थकृन्मातरश्चतुर्दशसु स्वप्नेषु दशमस्वप्ने पद्मसरः पश्यन्ति, तत्किं पद्मोपलक्षितसरोवरमात्रमुत मानससरोवरवत्पद्मसरोऽपि I द्वीपान्तरे क्वाप्यस्तीति प्रश्नोऽत्रोत्तरं-पौरुपलक्षितं सरः पद्मसर इति व्याख्यातमस्ति, द्वीपान्तरे तु तन्नामक सरो नास्तीति ॥ १०८॥ तथा-श्रीस्थूलभद्रः कोशागृहावस्थितावाहारमपि तदीयं गृहीतवानिति जनप्रवादः, परं शय्यातरपिण्डत्वेन कथं न जनप्रवाद JainEducation For Private Personal use only Snelibrary.org Page #46 -------------------------------------------------------------------------- ________________ उपा० धर्मविजय० १०७-१३६ सेनप्रश्ने विबन्धनमिति ? प्रश्नोऽत्रोत्तरं-श्रीस्थूलभद्रस्य कोशागृहेऽवस्थितिरागमव्यवहार्यनुज्ञातत्वेन यथा नानुचिता तथा शय्यातरपिण्डग्रहणमपि ज्ञेयं, १ उल्लास INI ते हि सातिशयज्ञानवत्तया कालिकहितं विमृश्यैव सर्वमप्यनुनानन्त इति ॥ १०९॥ न तथा प्रज्ञापनोपाङ्गे प्रथमपदे से किं तं उरपरिसप्पथलयरपंचिंदिअतिरिक्खनोणिआ ?, २ चउन्विहा पन्नत्ता, तंजहा-अही अयगरा | आसालिआ महोरगा' इत्यादि अत्राऽऽसालिकाया उरःपरिसप्तामुक्त्वाऽनुपदमेव · से किं तं आसालिआ' इत्यादि तन्निर्देशसूत्रे ' जहन्नेणं अंगुलम्स असंखेजमागमेत्ताए ओगाहणाए उक्कोसेणं बारसजोषणाइ ' मित्यादिना तस्या एवोत्कर्षतो द्वादशयोजनानि देहमानमुक्तमिति कथं सङ्गच्छते ?, यतस्तत्रैवैकविंशतितमे अवगाहनाख्ये पदे सम्मूछिमोरःपरिसर्पाणामुत्कर्षतो योजनपृथक्त्वमेवावगाहनामानं प्रत्यपादि, यथा-एवं | | उरपरिसप्पाणवि ओहिअगब्भवक्कंतिअपज्जत्तयाणं जोअणसहस्सं समुच्छिमाणं जोअणपुहत्त'मित्यादीति, प्रश्नोत्रोत्तरं-अवगाहनाख्ये पदे यदुरःपरिसपीणामुत्कर्षतो योजनपृथक्त्वं देहमानमुक्तं तत्प्रायिकमिति ज्ञायते, तेनाऽऽसालिकायाश्चक्रवर्त्यादिकटकस्य विनाशे समुपस्थिते कदाचित्कतयोत्पत्तेरुत्कर्षतो द्वादशयोजनानि तद्देहमानं पृथगुच्यमानं विरोधकृन्न भवति । यद्वा · योजनपृथक्त्व ' मित्यत्र पृथक्त्वशब्दो जातिवाची, | तेनैकवचननिर्देशेऽपि ब्यादीनि पृथक्त्वानि ज्ञेयानि, तथा च सति न काप्यनुपपत्तिस्मम्भाव्यते, तत्त्वं तु सर्वविद्वेद्यमिति, एवं च सूत्रमध्ये एकवचन| निर्देशेऽपि जातिपक्षाङ्गीकरणेन बहुपृथक्त्वग्रहणव्याख्या दिवसमुहत्तपुहुत्तेत्यत्र सङ्ग्रहणीवृत्तिकारेणापि कृताऽस्तीति ॥ ११॥ तथा अन्यच्च तानि द्वादशयोजनानि किमङ्गुलघटितानीति ? प्रश्नोऽत्रोत्तरं-योजनान्यात्माङ्गुलरूपाणि ज्ञेयानि, भिन्नभिन्नकालभाविचक्रवादिकटकविषये द्वादशयोजनरूपस्याऽऽसालिकादेहमानस्य समकक्षतया योजनोपपत्त्यर्थमिति ॥ १११ ॥ in Educatan hariana For Private & Personel Use Only Nagainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ तथा--श्रीस्थापनाचार्य पुरस्तादिव श्रीजिनप्रतिमापुरस्तादप्यविशेषतः सर्वा अपि प्रतिक्रमणादिक्रियाः कृताः शुद्धचन्त्युत कश्चिद्विशेष इति । | प्रश्नोऽत्रोत्तरं-कश्चिद्विशेषो ज्ञातो नास्ति, परं तासां करणं तु यथार्हमेवेति ॥ ११२॥ तथा-ये परपक्षिणस्तेषु चारित्रमस्ति नवा ! इति, प्रश्नोऽत्रोत्तरं-परपक्षिषु भगवदाज्ञाविरुद्धकर्तृकत्वाद्भावचारित्राभावः परं निश्चयस्तु केवलिगम्य इति ॥ ११३ ॥ तथा—नियुक्तिकर्तारः पूर्वधरा भवन्त्यन्ये वेति ? प्रश्नोत्रोत्तरं नियुक्तिकारिणश्चतुर्दशपूविदो भवन्तीति ज्ञायत इति ॥ ११४ ॥ तथा-इन्द्रविमाने त्रायस्त्रिशास्सामानिकाश्च तिष्ठन्त्युत पृथग्विमानेष्विति ! प्रश्नोत्रोत्तरं-'तायत्तीसाण उ कंचणाई सामाणिआण सयकता। पत्ते विमाणा दक्खिणेण कप्पेसु तिसु होति ॥ १५ ॥ व्याख्या-त्रायस्त्रिंशानां पितृव्यादिमहत्तरस्थानीयदेवानां काञ्चनानि सामानिकानामिन्द्रसमानरूपाऽऽयुष्कादिगुणग्रामाणां देवविशेषाणामेव शतकान्तानि-शतकान्तरत्नमयानि प्रत्येकं विमानानि, एकैकस्य प्रायस्त्रिंशस्य विमानमित्यर्थः, दक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितेषु देवलोकेषु त्रिषु-सौधर्मसनत्कुमारब्रह्मलोकनामसु भवन्ती' ति देवेन्द्रनरकेन्द्र कसूत्रवृत्ती, एतदक्षरानुसारेण त्रायस्त्रिंशानां सामानिकानां च विमानानीन्द्रविमानात्पृथक् पृथक् सन्तीति ॥ ११५ ॥ तथा-जघन्यपदे एकोनत्रिंशदङ्केभ्य एकोऽप्यङ्कोऽधिको भवति नवेति ! प्रश्नोऽत्रोत्तरं चतुर्थकर्मग्रन्थे ' अहक्खायसुहुमकेवले ' त्या- | | दिगाथाव्याख्याने ये एकोनत्रिंशदङ्का लिखितास्सन्ति तत्प्रमाणा जघन्यपदे गर्भजमनुष्या भवन्ति, [श्री अजितवृत्तिविधया ] न त्वेकोऽप्यङ्क एकोनत्रिंशदङ्केभ्योऽधिको भवतीति तात्पर्यमिति ।। ११६ ॥ तथा-चक्रिणां चक्रादिसप्तरत्नान्येकजीवात्मक'न्यसङ्ख्यावात्मकानि वा?, तथैषामागतिरुक्ता सा एकजीवमाश्रित्य नेकान्वेति ! in Eduent al For Private & Personel Use Only Mw.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ सेनप्रश्ने १उल्लासः उपा० धर्मविजा १०७-१३६ प्रश्नोऽत्रोत्तरं-चक्रिणां चक्रादिसप्तरत्नान्यसवयेयजीवरूपाणि, दृश्यमानपृथ्वीपिण्डस्यासङ्ख्येयजीवात्मकत्वात् , तथा आगतिरप्यसङ्ख्यानाश्रित्येति | सम्भाव्यत इति ॥ ११७ ॥ ___ तथा--' संभिन्नलोगनालिं, पासंति अणुत्तरा देवा' इत्यत्र संभिन्नशब्दार्थः क्वचित्पूर्णार्थः क्वचिच्चोनार्थः, तत्र किं तत्त्वमिति ! प्रश्नोऽत्रोत्तर--संभिन्नशब्दो मुख्यवृत्त्योनार्थो, यत्तु क्वापि पूण्णार्थस्तत्राप्यल्पस्याविवक्षणादूनार्थ एव ज्ञेय इति ॥ ११८॥ ___ यथा--नारकिणां योजनावधिरुक्तः, तद्योजनं केनाङ्गुलेन मीयत इति ? प्रश्नोत्रोत्तरं-देवानामिव नारकिणामप्यवधिज्ञानं प्रमाणाङ्गुलयोजनेन मीयत इति ज्ञायत इति ॥ ११९ ॥ तथा—यतित्वे पूर्वकलेवरादि व्युत्सृष्टं, तन्नियमो मृते महाव्रतवद्याति नवेति ! प्रश्नोऽत्रोत्तर-महावतवत्तन्नियमो याति, परं पूर्वशरीरस्य व्युत्सृष्टत्वेन क्रिया त्वविरतिर्न लगतीति ॥ १२० ॥ तथाराजप्रश्नीये सूर्याभभवनेऽनेकपक्षिणस्तथा भृङ्गादिजीवा उक्ताः स्थानपदे च ते निषिद्धास्तत्र किं तत्त्वमिति ? प्रश्नोऽत्रोत्तरंराजप्रश्नीयोक्ताः भृङ्गादिजीवाः पृथ्वीपरिणामरूपा ज्ञेयाः, ये तु स्थानपदे निषिद्धास्ते त्रसरूपा इति ॥ १२१॥ तथा-द्रव्यलिङ्गी जानानो यदि स्वयं महाव्रतीभूय विहरति तदाऽऽराधको भवति नवेति ! प्रश्नोऽत्रोत्तरं-गुर्वादिसामग्र्यभावे यदि स्वयं | महाव्रतीभूय विहरति तदाराधकोऽन्यथा तु नेति ॥ १२२ ॥ तथा-मांसादौ द्विदलादौ च तक्रयोगे जीवा उत्पद्यमाना उक्तास्ते द्वीन्द्रिया अन्ये वेति ! प्रश्नोऽत्रोत्तरं-मांसादौ तद्योनिका निगोदरूपा For Private Personel Use Only Page #49 -------------------------------------------------------------------------- ________________ योगशास्त्रवृत्त्यादावुक्ताः, निगोदजीवास्त्वेकेन्द्रियारसम्भवन्ति, उपदेशमालावृत्त्यादौ च सम्मलिमपश्चन्द्रिया अप्युक्तास्सन्ति, तथा द्विदले तक्रा-1 दियोगे दनि च श्राद्धपतिक्रमणवृत्त्यादौ तु सजीवोत्पत्तिरुवताऽस्ति, तेन ते दध्यासक्रटेन द्वीन्द्रियासम्भाव्यन्त इति ॥ १२३ ॥ तथा—मनुष्यलोकादहिः क्वचिद्रात्रिरेव क्वचिद्दिवैव, तत्र कालप्रत्याख्यानं रात्रिभोजनप्रत्याख्यानं च घटते नवेति प्रश्नोऽत्रोत्तरं-मनुष्य- | V| लोकाहिः कालप्रत्याख्यानं रात्रिभोजनप्रत्याख्यानं चेहत्यापेक्षया सम्यक्कालस्वरूपपरिज्ञाने भवत्यन्यथा तु सङ्केतप्रत्याख्यानमिति ॥ १२४ ॥ तथा-शय्यासंस्तारकयोः कश्चिद्भेदोऽस्ति नवेति ? प्रश्नोऽत्रोत्तरं-शय्या सर्वाङ्गिकी संस्तारकोऽर्द्ध तृतीयहस्त्प्रमाणोऽन्या रीत्याऽनयो| भेदः अथवा शय्यैव संस्तारकः शय्यासंस्तारक इत्याचाराङ्गवृत्त्यनुसारेणाभेदोऽपीति ॥ १२५ ॥ यथा-'पुव्वसिज्जायरी जयंती' त्यत्र पूर्वशय्यातरीशब्दस्यार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-अपूर्वसाध्वादिः समायातस्तद्गृह एव | | प्रथम वसतिं याचते, तस्याश्च स्थानदातृत्वेन प्रसिद्धत्वात्पूर्वशय्यातरीति भगवतीसूत्रवृत्त्यनुसारेण पूर्वशय्यातरीशब्दार्थों ज्ञेय इति ॥ १२६ ॥ तथा-श्रीजिनानामवधिज्ञानं सदृशं किंवा विशेष इति प्रश्नोत्रोत्तरं-यो जिनो यतः समेति तस्य तत्स्थानसम्बन्धि प्रवर्धमान | पाऽवधिज्ञानं भवतीति न सर्वेषां जिनानामवधिज्ञानसादृश्यमिति ॥ १२७॥ तथा-चतुर्मासकपारणके मासद्वयान्तस्साधूनां वस्त्रग्रहणं कल्पते नवेति प्रश्नोत्रोत्तरं-वर्षाकाले यत्र क्षेत्रे चतुर्मासकं स्थितं तत्पूर्तावपि | तत्रान्यत्रापि च संविग्नक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयान्तर्वस्त्रादिग्रहणं साधूनां न कल्पते, एतदक्षराणि विस्तरतो निशीथदशमोद्देशकचूर्णी सन्तीति ॥ १२८ ॥ Jain Educati o nal For Private 3 Personal Use Only jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ सेनप्रभे. १ उल्लासः ॥ १७ ॥ तथा—जातिस्मरणं सङ्ख्यात भवनिर्णायकमसङ्ख्यात भवनिर्णायकं वेति प्रश्नोऽत्रोत्तरं - जातिस्मरणमपि समतिक्रान्तसङ्ख्यातभवावगमस्वरूपं मतिज्ञानभेद एवेति कर्म्मग्रन्थवृत्त्याचाराङ्गवृत्त्यनुसारेण सङ्ख्यात भवनिर्णायक जातिस्मरणं ज्ञायत इति ॥ १२९ ॥ तथा --- कृतचतुर्विधाऽऽहारोपवासप्रत्याख्यानस्य सन्ध्यायां पडावश्यकवेलायां तत्प्रत्याख्यानं गुरोः समक्षं करणीयं ! किंवा मनसा ? किंवा न ? तथैव कृतषष्ठस्य द्वितीयदिनेऽन्यथा वेति, प्रश्नोऽत्रोत्तरं - सन्ध्यायां कृतचतुर्विधाहा रोपवासप्रत्याख्यानस्य मनसा स्मरणं न तु पुनः करणं, तथैव कृतषष्ठस्य द्वितीयदिनेऽपीति ॥ १३० ॥ तथा — दिगाचार्यशब्देन किमुच्यत इति प्रश्नोऽत्रोत्तरं सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्य इति योगशास्त्रचतुर्थप्रकाशवृत्तौ प्रायश्चित्तं वैयावृत्त्यमिति श्लोकव्याख्याने दिगाचार्यशब्दार्थों ज्ञेय इति ॥ १३१ ॥ तथा - कृमिहराह्नानोऽनमकः किं सचित्तोऽचित्तो वेति प्रश्नोऽत्रोत्तरं - कृमिहराह्नानोऽनमको वृद्धैरचित्ततया व्यवह्रियमाणाऽस्तीति ॥१३२॥ तथा - पञ्चम्यष्टम्योः श्रीनेमिः संसारदावेतिस्तुती कथनीये इति निश्चयोऽथवा श्रीनेमिनाथमहावीरयोरपरेपि स्तुती कथनीये इति प्रश्नोऽत्रोत्तरं - पञ्चम्यष्टम्योः श्रीनेमिः संसारदावेति स्तुतिभ्यामपरे श्री नेमिनाथमहावीरयोः स्तुती नोच्येते इति नियमो ज्ञातो नास्ति, परं यद्यायातस्तदा प्रायेण ते उच्येते इति ॥ १३३ ॥ तथा -- जिनवरस्य स्कन्धे संयम ग्रहणावसरे सुरपतिर्यत्सुरदूष्यं मुञ्चति तस्यावस्थानस्य मानं प्रसाद्यमिति प्रश्नोत्रोत्तरं - दीक्षासमये देवेन्द्र मुक्त जिनवरस्कन्धस्यदेव दूष्यस्यावस्थाकालनियममाश्रित्य सप्ततिशतस्थानकानुसारेण श्रीवरिस्य साधिकं वर्षे यावच्छेषाणां च तीर्थकृतां यावज्जीवं देवदूष्यावस्थितिर्ज्ञाताऽस्ति, श्रीजम्बुद्वीपप्रज्ञप्त्यनुसारेण तु श्रीऋषभदेवस्य देवदूण्यावस्थान कालमानं श्रीवरिवदिति ज्ञेयमिति ॥ १३४ ॥ उपा० धर्मविजय० १०७-१३६ ॥ १७ ॥ jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ Jain Education तथा - केचिद्रावणस्य सुतां शीता मूलनक्षत्रजातां वदन्ति तत्सत्यमितरथा वेति ? प्रश्नोऽत्रोत्तरं - त्रसुदेव हिण्डौ शीता रावणस्य सुता प्रोक्ताऽस्ति सा मूलनक्षत्रजातेति व्यक्तिस्तु दृष्टा नास्तीति ॥ १३५ ॥ तथा - सांव्यवहारिकाः के प्रतिपाद्यन्ते ? किं निगोदावस्थात उद्वृत्ता उत सूक्ष्मनिगोदेभ्य उद्वृत्ता उत सूक्ष्ममात्रोद्वृत्ता इति ! प्रश्नोत्तरं - मज्ञापनावृत्तौ निगोदादुद्वृत्ता इति सामान्यं वचो, न सामान्यं विशेषवाघां कर्त्तुं समर्थं स्यात्, सूक्ष्ममात्राणां निगोद इति संज्ञा नास्ति, निगोद इति नाम वनस्पतौ प्रघोषे तथा सूत्रेऽपि तथैव दृश्यते, सूक्ष्मनिगोदेभ्य उद्वृत्तास्त एव सांव्यवहारिका इति श्रुतिः, परम्परयाऽपि बहुश्रुतानामयं प्रयोषो, यतः - " सर्व्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मा निगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः " ॥ १ ॥ इति योगशास्त्रवृत्तावपि ।। १३६ ।। tional इति सकलरिपुरन्दरपरमगुरुगच्छाधिराज भट्टारकश्रीविजय सेनसूरिप्रसादीकृतप्रश्नोत्तरसह भट्टारकश्री ५ श्रीहीरविजयसूरिशिष्यपण्डित शुभविजयगणिविरचिते प्रथमोल्लासः सम्पूर्णः ॥ १ ॥ jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. २ उल्लासः अथ द्वितीयोल्लासः॥ पं. आनद विजय १-४२ ॥१८॥ श्रीनाभेयं जिनं नत्वा, सत्त्वाभीष्टार्थसाधकम् । विधीयते मयामोदादुल्लासः प्रथमेतरः ॥ १॥ पण्डितआण(न)न्दविजयगणिकृतप्रश्नास्तदुत्तरााण च। यथा-जिनप्रतिमा एकाङ्गुलादारभ्य यावदेकादशाङ्गुलानि तावत्प्रमाणा गृहे पूजयितुं कल्पत इत्यक्षराणि मत्पावें सन्ति, यानि चैतद्विचारमाश्रित्य विशेषाक्षराणि भवन्ति तानि प्रसाद्यानि, यतोऽत्र नवीनप्रतिमामाश्रित्य श्रद्धालवः पृच्छन्ति-कत्यङ्गुला प्रतिमा पूजयितुं शुद्धयति, कत्यङ्गुला च नेति ? प्रश्नोऽत्रोत्तरम्-एकाङ्गुलप्रतिमाया आरम्यैकादशाङ्गुला प्रतिमा पूजयितुं कल्पते, उपरितनी तु जिनगृहे, अत्रायं विशेषो-गृहे जिनगृहे च विषमाङ्गुलप्रमाणैव प्रतिमा पूजायितुं कल्पते, न समाङ्गुलप्रमाणा, ठकुरफेरकृतवास्तुसारादौ तथैव प्रतिपादनादिति ॥ १॥ तथा- पूगीफलानां खण्डानि चर्णानि वा यतीनां कसेल्लकादिवद्विहत्त करूपन्ते नवा इति ! प्रश्नोऽत्रोत्तरम्-पगीफल्खण्डानि चूर्णानि केवलानि विहत्तै न कल्पन्त इति गच्छप्रवृत्तिः ॥ २॥ तथा-आगम १ श्रुता२ऽऽज्ञा ३ धारणा ४ जीत ५ व्यवहारेप्वधुना कियन्तो व्यवहारा वर्तन्त इति ? प्रश्नोऽत्रोत्तरम्:-आगमव्यवहारः साम्प्रतं नास्त्येव, श्रुतव्यवहारस्तु सम्पूर्णो नास्ति, वि यान् पर्तत इति, श्रुतादीनां चतुर्णी व्यवहाराणां साम्प्रतं विद्यमानत्वमवसीयते, तत्रापि प्रायश्चित्तप्रदानं प्रायो जीतव्यवहारानुसारेण प्रवर्तत इति ॥ ३ ॥ Jain Education For Private Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Jain Education तथा — सामायिकाऽधिकारे पूर्व्वमीर्यापथिकाप्रतिक्रमणं शास्त्रानुसायुत पश्चादिति प्रश्नोऽत्रोत्तरं - सामायिकाधिकारे महानिशीथहारिभद्रीयदशवैकालिकबृहद्वृत्त्याद्यनुसारेण युक्त्यनुसारेण सुविहितपरम्परानुसारेण च पूर्व्वमीर्यापथिकीप्रतिक्रमणं युक्तिमत्प्रतिभाति, यद्यप्यावश्यक चूण्ण • पच्छा इरिआवाहिआए पडिक्कमइ' इत्युक्तमस्ति पर तत्र साधुसमीपे सामायिककरणानन्तरं चैत्यवन्दनमपि प्रोक्तमस्ति तत इर्यापथिकप्रितिक्रमणं सामायिकसम्बद्धमेवेति कथं निश्चीयते ? तेन चूणिगतसामायिककरणसामाचारी सम्यक्तया नावगम्यते, यद्यपि योगशास्त्रवृत्तिदिनकृत्यवृत्त्यादौ पश्चादीर्यापथिकाप्रतिक्रमणं दृश्यते तत्तु चूणिमूलकमेवेति तदुपर्यपि पश्चादीर्यापथिकाप्रतिक्रमणनिर्णीतिः कथं भवतीति ॥ ४ ॥ तथा—गर्जितशब्दो जलसमुत्थो वायुसमुत्थो वाऽन्यद्वा किमपीति ? प्रश्नोऽत्रोत्तरं — स्थानाङ्गवृत्तौ स्थाने स्थाने स्तनितादिशब्दानां व्याख्याने मेत्रगर्जितमित्यर्थकरणान्मेघस्य च जलमयत्वाद्गर्जितशब्दो जलसमुद्भवस्सम्भाव्यते, वायुसमुत्थः शब्दो गर्जितमित्यक्ष तु शास्त्रे नोपलभ्यन्त इति ॥ ५ ॥ तथा - “ संखाईए उ भवे, साहइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी, वियाणई एस छउमत्थो " ॥ १ ॥ इयं गाथा गणधरानाश्रित्योक्ता सामान्यतश्चतुर्दशपूविणो वेति तथा तत्रावधिज्ञानी सङ्ख्येयानसङ्ख्येयांश्च भवान् पश्यति १ एवं मनः पर्यायज्ञान्यपि २ केवलज्ञानी तु नियमतोऽनन्तान् ३ जातिस्मरणस्तु नियमतस्सङ्ख्येयानित्याचाराङ्गवृत्तौ द्वादशपत्रे प्रोक्तमस्ति, अथ चतुर्दशपूर्वी कति भवान् जानातीति, तथा चतुर्द्दश पूर्वविदोऽसङ्ख्यान् भवान् जानन्तीति प्रघोषस्सत्योऽसत्यो वेति ! प्रश्नोऽत्रोत्तरं - 'सखाईए उ भत्रे ' इथं गाथा गणधरानाश्रित्यैवावश्यके प्रोक्ताऽस्तीति, तथैतदनुसारेणान्येऽपि सम्पूर्ण चतुर्द्दश पूर्वविदोऽसङ्ख्येयान् भवान् जानन्तीत्यवसीयते, उभयेषामवि श्रुतस्य तुल्यत्वादिति, तथोक्तयुक्त्या चतुर्द्दश पूर्व्वविदः सङ्खयान्तीतान् जानन्तीति प्रापोऽपि सत्यस्सम्भाव्यत इति ॥ ६॥ ainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ सेनप्रश्ने २ उल्लासः ॥१९॥ तथा-अऽष्टादशसु भावदिक्षु बीनरुहसम्मृर्छनवनस्पतिभेदौ कुत्र वनस्पतिमेदेऽन्तर्भवत इति प्रश्नोऽत्रोत्तरं-आचाराङ्गनियुक्त्या- [.ला. आनन्द विजय० दावष्टादशसु भावदिश्वप्रबीजाना चतुण्णी वनस्पतिभेदानां मुख्यतयाऽभिधानेनोपलक्षणाद्वीनरुहसम्म→जवनस्पतिभेदावपि दशवकालिकायुक्ती | सङ्घहीतौ वेदितव्यौ, अनयोर्मध्येऽप्रबीजादिष्वमुकस्मिन्नयमन्तर्भवतीति व्यक्तिस्तु शास्त्रे कृता न दृश्यत इति ॥ ७ ॥ तथा-सौधर्मेशानदेवी अष्टमदेवलोके गता प्रथमदेवलोकदेवो वाऽच्युते गतो मवनपतिदेवो वा सौधर्मे गतः प्रथमकल्पदेवो वा तृतीय| पृथिव्यां गतोऽवधिना कियत्क्षेत्रं परितः पश्यतीति, प्रश्नोऽत्रोत्तर-देवादीनामवधेरानुगामुकत्वाद्यो यत्रोत्पन्नो देवादिरवधिना यावत्क्षेत्रं पश्यति स तावदेवान्यत्र गतोऽपि पश्यतीति ज्ञायत इति ॥ ८॥ तथा-महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्य, तथा प्राप्ति मिस्थस्याकुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शनसामर्थ्यमिति योगशास्त्र| वृत्तौ “ कफविप्रुणमलामर्श सौषधिमहर्षयः" इत्यस्य व्याख्याने प्रोक्तमस्ति, परमत्रोत्कर्षतोऽप्युत्सेधाङ्गुलमानेन लक्षयोजनप्रमाणस्य वैक्रिय शरीरस्य सम्भवान्मेरोरपि महत्तरशरीरकरणं भूमिस्थस्याङ्गुल्यग्रेण मेज़ग्रादिस्पर्शनं कथं घटत इति प्रश्नोऽत्रोत्तरं-यद्यपि 'सरीरमुस्सेह अंगु- | लेणं तर्हत्ति उत्सेधाङ्गुलेन शरीरमानमुक्तमस्ति, तथापि तत्प्रायिक सम्भाव्यते, तेन न काप्यनुपपत्तिः, अन्यथा मिस्थस्याङ्गुल्यग्रेण मेरुपर्वताग्रादिस्पर्शासम्भवात् , किञ्च यद्येकान्ततः शरीरमुत्सेधाङ्गलेनैव स्यात्, तदा प्रज्ञापनोपाङ्गादावुक्तो द्वादशयोजनप्रमाणशरीरोऽसालिकानीवो महाविदेहादिचक्रिणां प्रमाणाकुलेन द्वादशयोजनप्रमाणस्य स्कन्धावारस्य विनाशहेतुः कथं सम्भवति,' कथं वा कृतलक्षयोमनवैक्रियरूपेण सौधर्मदेवलोकं गतेन | चमरेन्द्रेण एकः पादः पद्मवरवेदिकायां मुक्तोऽपरश्च सुधासभायामित्यादिकं भगवत्याद्युक्तं सम्भवतीति ॥९॥ Jain Educatiohima For Private Personel Use Only Page #55 -------------------------------------------------------------------------- ________________ तथा-वलोणाघोलो वस्त्रागालितो विकृतिनिर्विकृतिति, प्रश्नोऽत्रोत्तरं-वलोणाचोलो वस्त्रगालितो लवणसहितो वा निर्विकृतिः, अन्यथा तु विकृतिरिति ॥ १०॥ तथा-चक्रिणः चन्दनपेषिका दासी वा स्त्री तथा भगवत्यामेकोनविंशशतकतृतीयोदेशके 'जउगोलासमाणपुढविकायं' इत्यस्ति, आचाराङ्गवृत्तौ तु प्रथमाध्ययनस्य द्वितीयोद्देशके वेदनाद्वारे 'आमलकप्रमाणं सचित्तपृथवीगोलकमेकविंशतिर्वारान् पिंप्यादि'त्यस्ति कोऽयं भेद इति ? प्रश्नोऽत्रोत्तरं-पश्चमाते महाबलाधिकारे ' अट्ठ वण्णगपेसीओ' इत्याद्युक्तमस्ति, तदनुसारेण दास्यवसेयेति, तथाऽऽर्द्रामलकमतुगोलकयोरेक एवार्थसम्भाव्यत इति ॥ ११ ॥ तथा- केवली णं भंते ! असि समयांस जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं चिट्ठती' त्यालापकेऽपि भगवतीत आचारावृत्तौ द्वितीयाध्ययनप्रथमोद्देशके पाठभेदोऽस्ति, सोऽपि कथं घटत इति प्रश्नोऽत्रोत्तरं-आचाराङ्गवृत्तावुक्तं चेत्युक्तमस्ति, न तूक्तं भगवत्यामिति, तेनायं पाठो ग्रन्थान्तरगतस्सम्भाव्यते, अथवाऽऽचाराङ्गवृत्तिकारकालवर्ति भगवस्यादर्शप्वयं पाठो दृष्टस्सम्भाव्यत इति ॥ १२॥ तथा-आवश्यकान्तर्भूतश्चतुर्विशतिस्तवस्त्वारातीयकालभाविना श्रीभद्रबाहुस्वामिनाऽकारीत्याचाराङ्गवृत्तौ द्वितीयाध्ययनस्यादौ तदत्र किमिदमेव मूत्रं भद्रबाहुनाऽकारि सर्वाणि वा आवश्यकम्त्राणि कृतान्युत पूर्व गणधरै : कृतानीति किं तत्त्वमिति ! प्रश्नोत्रोत्तरं-आचाराङ्गादि कमङ्गप्रविष्ट गणभृद्भिः कृतम्, आवश्यकादिकमनङ्गप्रविष्टमङ्गैकदेशोपजीवनेन श्रुतस्थविरैः कृतमिति विचारामृतसङ्ग्रहाऽऽवश्यकवृत्त्या| द्यनुसारेण ज्ञायते, तेन भद्रबाहुस्वामिनाऽऽवश्यकान्तभूर्तचतुर्विशास्तिवरचनमपराऽऽवश्यकरचनं च नियुक्तिरूपतया कृतमिति भावार्थः श्रीआचाराङ्गवृत्तौ तत्रैवाधिकारेऽस्तीति बोध्यमिति ॥ १३ ॥ Jain Education a l For Private Personal Use Only hinelibrary.org Page #56 -------------------------------------------------------------------------- ________________ सेनप्रभे. २ उल्लासः ॥ २० ॥ Jain Education तथा — जिनप्रतिमाना यथा अस्थाने कृष्णता क्रियते तथैवौष्ठयो रक्तता क्रियते नवेति ? मनोऽत्रोत्तरं - शाश्वतप्रतिमानुसारेण स्थाने कृष्णताकरणत्रदोष्ठयो रक्तताकरणमविरुद्धमिति ॥ १४ ॥ तथा - जिनप्रतिमानां लाहिसत्काङ्गीरचना क्रियमाणा दृश्यते सा युक्तिमती नवेति । प्रश्नोऽत्रोत्तरं यद्यपि लाहिसंस्कारे किञ्चिदपावित्र्यं श्रूयते तथापि नामग्राहं निषेधाक्षरानुपलम्भादिदानींतनकाले स्थाने स्थाने तथाप्रवृत्तिदर्शनाद्वहूनां पूजाकरणान्तरायप्रसङ्गाच्च सर्व्वथा निषेधः कर्त्तुं न शक्यत इति ॥ १५ ॥ तथा-- आचाराङ्गप्रथमाध्ययनषष्ठोद्देशक वृत्तौ " कुलकोडिसयसहस्सा, बत्तीस सग अट्ठ नव य पणवीसा, एगिंदिवितेइंदिय च उरिंदिअहरिअकायाणं ” ॥ १ ॥ अत्र गाथायां पृथिव्यादिचतुर्णी कुलकोटिलक्षा द्वात्रिंशद्वनस्पतिकायानां पञ्चविंशतिः कुलकोटिलक्षाः, सङ्ग्रहां 'एदिए पंत्रसु, बार सग ति सत्त अटूवीसा येति ' अत्र चतुर्णी पृथिव्यादीनां द्वादशसप्तत्रिसप्तमीलने एकोनत्रिंशत्कुलकोटिरक्षा भवन्ति, आचाराङ्गवृत्तौ तु पृथिव्यादीनां पृथक् पृथक् कतिकुलकोटिलक्षा इति सम्यक् प्रसाद्यमिति, प्रश्नोऽत्रोत्तरं - आचाराङ्गोक्तपृथिव्यादीनां चतुर्णी द्वात्रिंशत्कुलकोटिलक्षेषु प्रत्येकं व्यक्तिर्नोपलभ्यत इति ॥ १६ ॥ 4 तथा—' अस्संखपयरतुल्ला, बायरपज्जत्त वायुकायेति, भीमे भवंमि ममउत्ति, महादण्डकस्तवे आचाराङ्गनिर्युक्तौ तु “जे बायरपज्जत्ता, पयरस्स असंखभागमेत्ता उ । सेसा तिन्निवि रासी, वीसुं होगा असंखेज्जा " ॥ १ ॥ पूर्वत्रासङ्ख्येयाः प्रतरा उत्तरत्र प्रतरस्यासङ्ख्येयभागस्तेनात्र किं तत्वमिति प्रश्नोत्रोत्तरं - अत्र 'भीमे भवंमि भमिओ' इति स्तोत्रोक्तानुसारी पाठ: प्रज्ञापनादावस्ति, तेनाऽऽचाराङ्गनिर्युक्तौं मतभेदस्सम्भाव्यत इति ॥ १७ ॥ आनन्द विजय० १-४२ 11 20 11 Finelibrary.org Page #57 -------------------------------------------------------------------------- ________________ तथा-नरकपृथिवीषु देवलोकेषु वाऽष्टासु दिक्षु चतसृषु वा दिक्षु पङ्क्तिगतनरकावासविमानविचारः प्रवर्त्तते, तत्र नाम १ स्थापना २ द्रव्य ३ क्षेत्र १ ताप ५ प्रज्ञापक १ भावदिशां आवश्यकाद्युक्तानां सप्तानां मध्ये का दिग् वर्त्तते । एतासां दिशा मध्यवर्तिनी काचिद्दिगन्या वा देवलोकादिषु दिक् प्रवर्त्तते ? तत्सहेतुकं प्रसाद्यमिति ! प्रश्नोऽत्रोत्तर-पतिगतनरकावासविमानविचाराधिकारे नामादीनां सप्तानां दिशां मध्ये | क्षेत्रदिग् ज्ञायत इति ॥ १८ ॥ तथा-दीपालिकाकल्पे दुषमाकालसङ्घस्तोत्रे च श्रावकसङ्ख्यातो यतिसङ्ख्याऽतिबही दृश्यते तत्र किं तात्पर्यमिति ? | प्रश्नोऽत्रोत्तरं-दीपालिकाकल्पदुष्षमाकालसङ्घस्तोत्रकुलकादावुत्कृष्टभङ्गस्थानां श्राद्धादीनां सङ्ख्या कथिताऽस्तीति सम्भाव्यते, आचार्यादीनां |तु जघन्यादिभेदत्रितयस्थानामपीति न काप्यघटमानताऽऽशङ्का, तथाऽऽचार्यसङ्ख्याविषये महानिशीथप्रवचनसारोद्धारवृत्ती अपि संवादिके | एवेति बोध्यम् ॥ १९ ॥ तथा-"पणवीसजोभातुंगो, बारस य जोअणाई विच्छिन्नो । जो अणमेगं नालुअ, इग कोडी सद्विलक्खाई " ॥१॥ कलशानामियं सङ्ख्या कथं मिलति ! तद्वयक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-अच्युताधिपत्यादीनां द्विषष्टीन्द्राणा द्विषष्टिस्तथा द्वात्रिंशदधिकशतनरलो| कस्थसूर्यचन्द्राणां द्वात्रिंशदधिकं शतमेवं चतुर्नवत्यधिकशतेन्द्राणां चतुर्नवत्यधिकशतमभिषेकाः तथा दक्षिणोत्तरदिग्भेदेनासुराधिपत्योर्दशेन्द्राणानां | दश तथा नागादीनां नवानामपि स्थाने स्थाने एकालापकेन स्वरूपाभिधानादक्षिणोत्तरदिग्भेदेन तदधिपतीनां जात्यपेक्षया द्वादशाग्रमहिषीणां | द्वादश, एवं व्यन्तराधिपतीनां चतुरग्रमहिषीणां चत्वारः, एवं ज्योतिष्काधिपतीनां चतुरिन्द्राणीनां चत्वारः, आद्यदेवलोकद्वयाधिपत्योः षोडशेन्द्राणीनां । | षोडश, एवं षट्चत्वारिंशदिन्द्राणीनां षट्चत्वारिंशदविभकाः, तथा सामानिकानामेकस्त्रायस्त्रिंशानामको लोकपालानां चत्वार अङ्गरक्षकानामेकः पार्ष-14 in Eduentan tentando For Private & Personel Use Only W inelibrary.org Page #58 -------------------------------------------------------------------------- ________________ सेनप्रश् २ उल्लासः ॥ २१ ॥ द्यानामेकोऽन।काधिपतीनामेकः प्रकीर्णकसुराणामेक एवं दश, सव्र्व्वमिलने सार्द्धद्विशता २५० भिषेकास्तथा ( अभिषेकार्णा तथा ) कनकमयादीनमष्टप्रकाराणां कलशानां प्रत्येकमष्टाष्टौ सहस्रा इति चतुष्षष्टिसहस्रकलशाः, तदङ्कस्याभिषेकाङ्केन गुणने गाथोक्ता कलशानां सङ्ख्या भवतीति सम्भावना छटकपत्रे दृश्यत इति ॥ २० ॥ तथा -- राजप्रश्नीयोपाङ्गे' तस्स णं पएसिस्स रण्णो जेट्ठे भाउअवयंमए चित्ते नामं सारही होत्था ' इत्यत्र ' जेट्टे भाउअवयंसए ' इत्यस्य कोऽर्थ इति ? प्रश्नोऽत्रोत्तरं - अनेकप्रकारेणापि भ्राता सम्भवति, स च वयस्योऽपि भवति, वयसा च वृद्ध इति चित्रसारथिः प्रदेशिराजस्य जेष्ठ भ्रातृवयस्य उच्यत इति ॥ २१ ॥ तथा - कल्पसूत्रे सामाचार्यामेकपञ्चाशत्तमसूत्रे 'निक्खमित्तए वा पविसित्तर वा इति पदद्वयमधिकमिव दृश्यत इति प्रश्नोऽत्रोत्तरं' भत्तपाणपडि आइक्खित्तए ' त्ति वचनात् कश्चित्सामान्यतो विहितानशनः कश्चिच्च कृतपादपोपगमनो भिक्षुर्विहर्त्तं प्रवर्त्तितुमिच्छेदित्यर्थः सङ्गच्छते तदनुसारेण सामान्येन कृतानशनस्य निक्खमित्तए वे ' त्यादि विशेषणानि यथासम्भवं सङ्गच्छन्त एव नतु कृतपादपोपगमनस्येति न काप्यधिकतेति ॥ २२ ॥ तथा - व्यवहारषष्ठो देशके ग्रामनगरादिषु वर्षाकाले ऋतुबद्धकाले वाऽगीतार्थानां बहूनामपि प्रकल्पधरगीतार्थमेकं विनाऽवस्थान निषेध - saस्थाने च प्रायश्चित्तमाज्ञाभङ्गादयो दोषाश्चेत्युक्तमस्ति, अयं विधिरधुनातनः पुरातनो वेति प्रभोऽत्रोत्तरं - सान्वत्रिकोऽयं विधिरित्यवसीयते, अधुना तु प्रकल्पधरगीतार्थं विनापि विहारकरणं तद्द्रव्यक्षेत्राद्यनुभावत इति ॥ २३ ॥ यथा — जिननिम्बानां वस्त्रपरिधापनं शास्त्रेषु दृश्यते, आत्मनां गच्छे कथं न क्रियते !, कैश्चित्तु क्रियते तदात्मभिः किं निषिध्यते मन्यते पं. आनन्द विजय० १-४२ ॥ २१ ॥ Page #59 -------------------------------------------------------------------------- ________________ Jain Education वेति प्रश्नोत्तरं - जिनबिम्बानां वस्त्रपरिधापनिका शास्त्रेषु दृश्यते, परं प्रधानवस्त्राङ्गिकादिभिराभरणैरिव यथौचित्येनैव क्रियमाणा युक्तिमती, न तु मस्तकस्योपरि वस्त्रस्य मोचनादिनेति ॥ २४ ॥ तथा - साधुभिः पौषधिकश्राद्धैश्च मात्रकाणि पात्रकाणीव द्विः प्रतिलेख्यान्युत व्यापारणावसरे एव प्रमृज्य व्यापारणीयानीति ! प्रश्नोऽत्रोत्तरं साधुभिः पौषधिकश्राद्धैश्च मुख्यतो मात्रकाण्यपि पात्राणीव द्विः प्रतिलेख्यानि, व्यापारणावसरे च प्रमृज्य व्यापारणीयानीति ॥ २५ ॥ तथा - कालवेलायां प्रकरणानि नियुक्तयो वा साधुभिर्गण्यन्ते नवा ! तथा कालवेलायां श्राद्धैरपि सङ्ग्रहणीप्रमुखं गण्यते नवेति ! प्रश्नोऽत्रोत्तरं - कालवेलायां सर्वेषामप्याचार प्रदीपादौ नियुक्तिभाष्यादिप्रभृति सर्वपठनपाठनादि प्रतिषिद्धमस्ति ॥ २६ ॥ तथा - योग विधौ ये महानिशीथेऽष्टस्वध्ययनेषूदेशका उक्तास्सन्ति, तेप्यधुना कोऽप्यस्ति नवा इति ? प्रश्नोऽत्रोत्तरं - - योगविधानोक्तमहानिशीथोद्देशकास्तु तदादर्शानां वैगुण्याद्वयाख्यानाभावाच्च व्यक्त्तत्या नोपलभ्यन्त इति || २७ ॥ तथा - पौषधकरणात् पू स्वाध्यायः कृतो देवाश्च वन्दितास्तदा पश्चात्पौषधकरणे उपधानप्रवेशे वा पुनरपि स्वाध्याय देववन्दनादि करणीयं नवेति, प्रश्नोऽत्रोत्तरं - पौषधकरणात्पूर्व स्वाध्याय देववन्दनादि कृतं स्यात्तदा पश्चादपि तेनैव सरतीति वृद्धोक्तिरिति ॥ २८ ॥ तथा - पौषधिकैस्त्रिसन्ध्यं विस्तरेण देवा वन्द्यन्ते, तदक्षराणि क्व सन्ति !, मध्याह्ने देववन्दना तु सामाचारी पौषधविधिप्रकरणादिषु दृश्यते इति ? प्रश्नोऽत्रोत्तरं यद्यपि पौषधिकश्राद्धानां सामाचार्यादिषु मध्याह्न एव देववन्दनं दृश्यते, तथापि " पडिक्कमओ गिहिणोऽवि हु, सगला पंचवेल इअरस्स | पूआसु तिसं, झासु अ, होइ तिवेला जहन्त्रेणं " ॥ १ ॥ इत्याद्यक्षरवशात् त्रिकालपूजास्थानीयत्वेन परम्परागतत्वेन त्रिकाल देववन्दनं युक्तिमदेवेति ॥ २९ ॥ jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ सेनप्रभे. २ उल्लासः ॥ २२ ॥ Jain Education I तथा— दिनचर्यादिषु ' अङ्गपडिलेहयं संदिसावे मीत्यादेशमार्गणं प्रतिलेखनायां प्रातस्सायं च दृश्यते, आत्मनां तु न तत्र किं निदानमिति ? प्रश्नोत्तरं - दिनचर्यादिषु अङ्गपडिलेहणं सन्दिसावेमीत्यायादेशमार्गणं तु श्रीदेवसूरिकृतायां दिनचर्यायां नास्ति, गच्छान्तरीयदिनचर्यागतं सम्भाव्यत इति ॥ ३० ॥ तथा — षण्मासापरिवर्त्तिस्तन्यपायि लघुबालकमाता तत्सङ्घट्टे जायमाने सामायिक प्रतिक्रमणं पौषधं वा करोति नवेति ! प्रश्नोऽत्रोत्तरं - षण्मासोपरिवर्तिस्तन्यपायिवालकसङ्घट्टे जायमाने तन्मातुः सामायिक प्रतिक्रमणादिविधानं मुख्यवृत्त्या युक्तिमत्तया न प्रतिभासत इति ॥ ३१ ॥ तथा— मालासम्बन्धि स्वर्णरजतसूत्रादि सर्व्वं देवद्रव्यं वा ज्ञानद्रव्यं वा साधारणद्रव्यं वेति ? प्रश्नोऽत्रोत्तरं तत् सर्व्वै देवद्रव्यमिति सम्प्रदायः ॥ ३२ ॥ तथा— क्वापि ग्रामादिषु श्राद्धगृहसङ्कीर्णतायां श्राद्धकुटीरादाववस्थानेऽपि ग्रामाधिपतेर्वा देशाधिपतेर्वा शय्यातरगृहमुक्तं शुद्धयति नवा ? इति प्रश्नोऽत्रोत्तरं यन्निश्रितं गृहावस्थानं स एव शय्यातरो भवतीति बृहत्कल्पादावुक्तमस्ति हतिकारणमप्यनुज्ञातमस्तीति ॥ १३ ॥ तथा—सङ्खड्यां साधवो विहरणार्थं न गच्छन्ति, सा च सङ्खडी विवाहादिप्रकरणरूपा साधम्मिक वात्सल्यरूपा वा ?, तथा कियद्भिर्जनैः सा भवतीति प्रश्नोऽत्रोचरं सङ्खडीशब्देनैौदनपाको जनसङ्कुलजेमनवारा च कल्पवृत्त्यादौ व्याख्यातमस्ति ततो विवाहादिप्रकरणमेव सङ्खडितु साधम्मिक वात्सल्यमिति वक्तुं शक्यते, तेनोभयत्रापि जनसङ्कलत्वात् कारणं विना साधुभिर्विहृत्यर्थं न गम्यते, तथा त्रिंशता चत्वारिंशता वा जनैः सङ्घडी भवतीति सम्भाव्यते ॥ ३४ ॥ पं. आन विजय० १-४२ ॥ २२ ॥ inelibrary.org Page #61 -------------------------------------------------------------------------- ________________ तथा - प्रतिक्रमणसूत्रमध्ये श्राविकाः 'निच्चं परदारगमनविरइओ' इति पाठ कथयन्त्युत 'निच्चं परपुरिसगमणविरइओ' इति वेति प्रश्नोत्तरं प्रतिक्रमणसूत्रपाठस्तु श्राद्धश्राविकाणां सदृश एव ज्ञायते येनैतद्वृत्तौ स्त्रियं प्रति परपुरुषवर्जनमुपलक्षणात् द्रष्टव्यमिति व्याख्यातमस्तीति ॥ ३५ ॥ तथा -- कालग्रहणादिपूर्वकमुत्तराध्ययनादि गणनीयमित्यादि सामाचारहीनत्वेन यतीनामवसन्नत्य केचन पृच्छन्ति तत्र किमु त्तरमिति प्रश्नोऽत्रोत्तरं - कालग्रहणादिपूर्वकमुत्तराध्ययनादि गणनीयमित्यादिसामाचारीहीनेत्वऽपि वसतिशेोधनादिपुरस्सरं सुविहिताचरितं गणनमपि सामाचारीष्वेवेति कथं तेषामवसन्नत्वमिति ॥ ३६ ॥ तथा — एकादशप्रतिमायां श्राद्धः सामायिके ' जाव नियमं वा ' ' जाव पडिमं वा ' कथमुच्चरते ?, तथा पञ्चम्यादिप्रतिमासु अष्टम्यादितिथिषु रात्रौ कायोत्सर्गकरणवदेकादश्यां प्रतिमायां कायोत्सर्गे करोति नवा ? इति प्रश्नोऽत्रोत्तरं - एकादशप्रतिमायां श्रावकेण सामायिके 'जाव पडिमं पज्जुवासामी 'ति पाठो भणनीयः, तथा कायोत्सर्गेऽपि करणीयः ॥ ३७ ॥ तथा -- आचार्याणामुपाध्यायानामधमाचार्याणां साधुसाध्वीश्रावकश्राविकाणां वा दुष्प्रसहं यावदुष्पमायां या सङ्ख्या दीपालिकाकल्पादिषूक्ताऽस्ति सा कया विवक्षया ?, पञ्चमारके दिनानि स्तोकानि जायन्ते सङ्ख्या च बहुतीति लोकाः पृच्छन्ति, अत्र किमुत्तरं दीयत इति ? प्रश्नोऽत्रोत्तरं - अत्र भरतक्षेत्रे दुष्पमाया अल्पकालत्वेऽपि भूमेः प्राचुर्याहुषु साध्वादिसम्भनेन दीपालिकाकल्पाद्युक्तयुग प्रधानादिसङ्ख्यापूर्तिः सङ्गच्छते, न त्वात्मज्ञातसाध्वादिनेति बोध्यम् ॥ ३८ ॥ jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ सेनप्रश्ने २ उल्लासः १-४२ ॥२३॥ तथा-केवलिनः पट्टधरा भवन्ति नवा ! इति प्रश्नोत्रोत्तरं-' प्राप्ते निर्वाणसमये, पूर्णवर्षशतायुषा । सुधर्मस्वामिनाऽस्थापि, पं. आनन्द विजय० | जम्बूस्वामी गणाधिपः ॥ १ ॥ तप्यमानस्तपस्तीनं, जम्बूस्वाम्यपि केवलम् । आसाद्य सदयो भव्यभविकान् प्रत्यबुधत् ॥ ६० ॥ श्रीवीरमोक्षदि-IN वसादपि हायनानि, चत्वारि षष्टिमपि च व्यतिगम्य जम्बूः कात्यायन प्रभवमात्मपदे निवेश्य, कर्मक्षयेण पदमव्ययभाससाद ॥ ११॥ इति || परिशिष्टपर्वणि चतुर्थसर्गप्रान्तवचनानुसारेण केवलिनः पट्टधरा भवन्तीति प्रकटमेवावसीयत इति ॥ ३९ ॥ तथा-'एगजीवस्स णं भंते ! एगभवगहणेणं केवइआ जीवा पुत्तत्ताए हव्व मागच्छंति ? गोअमा, जहन्नेणं एगो वा दो वा तिणि वा उक्कोसेणं सयसहस्सपुहत्तं जीवा पुत्तत्ताए हन्वमागच्छन्तित्ति ' श्रीभगवतीमूत्रद्वितीयशतकपञ्चमीदेशके, अत्र ‘एगभवग्गहणेण' मित्यस्य कोऽर्थः । इति प्रश्नोऽत्रोत्तर-एकस्मिन्समये 'सयसहस्सपहत्तं ' इत्यत्र पृथक्त्वशब्दो बहुत्ववाचको, नो चेदेतट्टीकायामेकसंगोगेऽपि शतसहस्रपृथक्त्वस्योत्पत्तिनिष्पत्तिश्च मत्स्यादीनां मनुष्याणामुत्पत्तिश्च प्रतिपादिताऽस्ति, तदा भवे का वार्ता ! तेन · दिवसमुहुत्तपुहुत्ते ' त्यादिवजातिवाचकत्वादेकवचनान्तततति बोध्यमिति ॥ ४०॥ तथा-आउलिसत्कदन्तकाष्ठे केचिद्बहुदोष वदन्ति, तत्सत्यमसत्यं वा !, तथा बदरीबब्बूलदन्तकाष्ठेभ्य आउलिदन्तकाष्ठे जीवाः किं | अल्पा बहवस्तुल्या वति प्रश्नोऽत्रोत्तर-प्रज्ञापनायां प्रथमपदे गुच्छाधिकारे आउलिसत्कमूलकन्दस्कन्धत्वक्शाखाप्रवालेषु प्रत्येकमसङ्ख्येयजीवात्मकता प्रोक्ताऽस्ति, तदनुसारेण बदरीबब्बूलयोरपि षट्स्वपि स्थानेष्वमङ्ख्याता जीवाः सम्भाव्यन्ते, न तु न्यूनाधिकजीवाः ॥ ४१ ॥ तथा-लन्दिकानां पञ्चको गणः, परं तेषां कल्पस्य कालमानं कियत् !, परिहारविशुद्धिकानामिवाष्टादश मासाः कालमानं ऊनाधिकं वेति ? | Jan Education interna For Private Personel Use Only Page #63 -------------------------------------------------------------------------- ________________ प्रश्नोऽत्रोत्तर-यथालन्दिकानां कालमानं तु परिहारविशुद्धिकसाध्वतिदेशवाक्यस्य पञ्चकल्पचूादावुपलभ्यत्वमानत्वेनाष्टादश मासाः संभाव्यन्त इति ।। १२॥ पण्डित रविसागरगणिकृतप्रश्नास्तदुत्तराणि च । यथा-गुरुसम्बन्धिस्तूपकारापणाक्षराणि कुत्र ग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरं-स्तूपकारापणाक्षराणि बहुषु ग्रन्थेषु सन्ति, तथाहि-" निव्वाणं चिइगागिइ, मिणस्स इक्खाग सेसयाणं च । सकहा थम जिणहरे, जायग तेणाहि अग्गित्ति " ॥१६॥ "थूम सयमाउआणं, चउवीस चेव निणहरे कासी । सम्वनिणाणं पडिमा, वण्णपमाणेहिं निभएहिं" ॥ १७ ॥ इत्यावश्यकनियुक्तौ द्वितीयवरवरिकाप्रान्ते, तथा स्तूपा जिनगृहं | चेति भरतो भगवन्तमुद्दिश्य वर्द्धकिरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् , निनप्रमाणयुक्ताश्चतुर्विंशति जीवाभिमोक्त-IN परिवारयुक्तास्तीर्थकरप्रतिमाः, तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च मा कश्चिदाक्रमणं करिष्यतीति [ तत्रैकं भगवतः शेषानेको नशतस्य भ्रातृणामिति तथा ] लोहमयान् यन्त्रपुरुषांस्तवारपालांश्चकोरत्यादि हारिभद्यामावश्यकवृत्ती निव्वाणमिति गाथाव्याख्याने, तथा स्तूपशतं | भ्रातृणां भरतः कारितवान् इत्यादि, 'थूभसयभाउआण' मिति गाथाव्याख्याने तथा — भाउअस्स य तत्थेव पडिमाओ कारवेति, अप्पणो अ पडिमं | पज्जुवासंति सयं च थूभगाणं एगं तित्थगरस्स अवसेसाणि एगणगस्स माउअसयस्स, मा तत्थ कोई अभिगमिस्सतित्ति लोहमणुआ ठविआ जंताउत्ता, जेहिं तत्थ मणु भा अइगंतु ण सक्केतीत्यादि पूर्वोक्तगाथा (यामा) वश्यकचूर्णौ । तथा-'तएणं से सक्के देविंदे देवराया तेःबहवे भवणवइ जाव वेमागिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! सव्वरयणामए महतिमहालए तओ चेइअथूमे करेह, एगं भगवओ तित्थगरस्स For Private Personal Use Only l ainelibrary.org Jain Educatiodi Page #64 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. २ उल्लासः पं. रवि चितिगाए, एगं गणहराणं चितिगाए, एगं अवसेसाणं अणगाराणं चितिगाए, तएणं ते बहवे जाव करितीत्यादि जम्बूद्वीपप्रज्ञप्तौ तथा-'चिता सागर स्थानत्रये देवा, रत्नस्तूत्रपत्रयं ततः । अष्टापदगिरेनन्यं, शृङ्गत्रयमिव व्यधुः ॥ १४ ॥ तथा ' भरतस्तत्र च स्वामिसंस्कारासन्नभूतले । प्रासादं योज ४३-४६ नायाम, त्रिगन्यूतमितोच्छ्यम् ॥ १५॥ नामतः सिंहनिषद्यां, पद्यां निर्वाणवेश्मनः । उच्चैर्वर्द्धकिरत्नेन, रत्नाश्मभिरकारयत् ॥ १६ ॥ तथा-तत्रैव कारयामास, दिव्यरत्नशिलामयाः । भ्रातृणां नवनवतेः, प्रतिमा भरतेश्वरः ॥ २६ ॥ शुश्रूषमाणां प्रतिमामात्मनोऽपि महीपतिः । कारयामास तत्रैव, स हि भक्तेरतृप्तिकः ॥ २७ ॥ चैत्याहिभगवतः, स्तूपमेकमकारयत् । भ्रातृणां शतमेकोनं, स्तूपांश्च भरतेश्वरः ॥२८॥ अत्र माऽऽशातनां कार्युगमनागमनैनराः । इत्यकार्षीयन्त्रमयान् , लोहानारक्षकान्नृपः ॥ २९ ॥ आरक्षपुरुषैलौहेर्यन्त्रायुक्तैश्च तैरभूत् । नृणामगम्यस्थानं तन्मण्डहिरिव स्थितम् ॥ ३० ॥' इत्यादिश्रीहेमाचार्यकृतश्रीऋषभचरित्रप्रान्ते, तथा लौकिकलोकोत्तरदेवगतगुरुगतरूप. चतुर्विधमिध्यात्वाधिकारे लोकोत्तरदेवगतं तु परतीर्थिकसगृहीतजिनबिम्बार्चनादि सप्रत्ययश्रीशान्तिपार्श्वनाथादिप्रतिमानामिहलोकार्थ यात्रोपयाचितमाननादि च, लोकोत्तरगुरुगतं च लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि गुरुस्तूपादावहिकफलार्थ यात्रेपयाचितादि चेति श्राद्धप्रतिक्रमणसूत्रवृत्तौ ' संका कंख विगिंछेति गाथाव्याख्याने, एवमन्येष्वपि ग्रन्थेषु स्तूपकारापणाक्षराणि सन्ति । तथा-मथुरापुयौ श्रीजम्बप्रभवप्रभृतिसूरीणां सप्तविंशत्यधिकपञ्चशतीमितानि स्तूपानि, तथा श्रीसोमसून्दरसूरि श्रीसुमतिसाधुसूरिप्रमुखाणामपि च स्तूपानि साम्प्रतीयवहुमुनिजनैदृष्टचराणि सन्तीति तेनैतद्विषये न काऽपि शङ्का विधेयेति ॥ ४३ ॥ तथा-गुरुपादुकाग्रे प्रतिक्रमणादिकं शुद्धयति नवेति ? प्रश्नोत्रोत्तरं-केवलं देववन्दनं विना सर्व प्रतिक्रमणादिकं शुध्यतीति, न च पादुका | NR पुष्पादिमिरर्यत इति प्रतिक्रमणादि न शुध्यतीति वाच्यं, पुष्पाद्यर्चितजिनप्रतिमानामग्रेऽपि प्रतिक्रमणादि क्रियायाः शुद्धयमानत्वादिति ॥ ४ ॥ in Eduentan For Private & Personel Use Only wgainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ तथा-शङ्खश्रावकगृहे पुष्कलीश्राद्धेन पौषधशालायां गत्वेर्यापथिकी प्रतिक्रान्ता सा किमर्थमिति ! प्रश्नोत्रोत्तरं-पुष्कली श्राद्धस्येर्या. पथिकीप्रतिक्रमणे भगवतीवृत्तौ हेतुरुद्भावितो नास्तीति कथं तद्विषयो निर्णयः कर्तुं शक्यते !, किं च अयं चरितानुवादो न तु विधिवादः, तेन नायं विधिस्सर्वैरनुष्ठेय एवेति ॥ ४५ ॥ तथा—देवलोकादिहागच्छन्तः सुराः निर्याणमार्गेणैवागच्छन्त्यन्येन वेति प्रश्नोऽत्रोत्तरं-यद्यपि सुराणामचिन्त्यशक्त्या सर्वत्राप्यागमनश| क्तिरस्ति तथाऽपि सिद्धान्ते सुराणामागमनं प्रायो निर्याणमार्गेणोक्तं दृश्यत इति ॥ ४६॥ अथ वृद्धपण्डितकमलविजयगणिकृतप्रश्नस्तदुत्तरं च यथा-नृक्षेत्रबहिर्वर्तिनः सिंहादयः श्वापदाः पलमोजिनो वा भोगभूमिजतिर्यञ्च इव पृथ्वीफलाद्याहारिणो वा भवन्तीति प्रश्नोत्रोत्तरंमनुष्यक्षेत्राहिवर्तिनां व्याघ्रादिहिंसकजीवानां प्रायः पलभोजित्वं सम्भाव्यते, समुद्रादिमत्स्यानामिव, न तु भोगभूमिजव्याघ्रादीनामिव केवलपृथ्वीवृक्षफलादिभोजित्वं । किं च-यथा भोगभूमिजव्याघ्रादीनामल्पकषायित्वं भोगभूमिजपृथ्व्यादीनां च यथा विशिष्टरस-रिणामो न तथेतरेषामिति सम्भावनानिदानम, एतद्विषये विशेषाक्षराणि न स्मरन्तीति ॥ ४७ ॥ ___ अथ वृद्धपण्डितकनकविजयगणिकृतप्रश्नास्तदुत्तराणि च। तथा-अचित्ताशनादिचतुष्कमध्ये रात्रौ प्रसनीवानां स्थावरजीवानां चोत्पत्तिर्भवति न वा इति ! प्रश्नोत्रोत्तरं-रात्रावचित्ताशनादिचतुष्कमध्ये " तजाणिआण जीवाणं, तहा संपाइमाण य । निसिमत्ते वहो दिट्ठो, सव्वदंसीहिं सव्वहा ॥ १॥" इति श्राद्धदिनकृत्यमूत्रवचनात् Jain Education IN For Private Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ सेनप्रभै २ उल्लासः ॥ २५ ॥ तथा - " अक्खड़ तिहुअणना हो, दोसो संसत्ति होइ राईए । भत्ते तगंधरसा, रसेसु रसिआ जिआ हुंतेि " ॥ १ ॥ त्ति छुटकगाथानुसारेण च स्थावरजीवोत्पत्तिः सम्भाव्यते न त्रसजीवानां रात्रियोगादिति ॥ ४८ ॥ तथा -- अलेपमध्ये ' मोअणाती रोटी खाखरा फलादिकं ' कल्पते न वा ? इति प्रश्नोऽत्रोत्तरं - बहुषु ग्रन्थेषु अल शब्देन वलचणकादिकं व्याख्यातमस्ति, बृहत्कल्प भाष्यवृत्तिमध्ये तु ' मोअणरहितरोटी पापरा साधुउं आटु ' इत्यादिकं अलेपमध्ये कल्पते इति व्याख्यातमस्ति ॥ ४८ ॥ तथा - श्रद्धालूनां सिद्धान्तपठननिषेधः कुत्र कुत्रागमे प्रकरणादौ च प्रोक्तोऽस्तीति प्रश्नोऽत्रोत्तरं - समवायाङ्गादौ यतीनां सिद्धान्तपठनाधिकारोऽस्ति यतस्तत्राचाराङ्गादीनामुद्देशनकालादयः प्रोक्तास्सन्ति, ते च यतीनामेव घटन्ते, तथा-तिवरिपरि आयस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसरस य सम्मं, सूअगडं नाम अंगति ॥ १ ॥ इत्यादि सप्त गाथा: पञ्चवस्तुके कथितास्सन्ति, अत्राप्याचाराङ्गाद्यध्ययनयोग्यतामाश्रित्य यतिसम्बन्धीन्येव दीक्षापर्यायवर्षाणि नैयत्येनोक्तानि सन्ति, अयमर्थो व्यवहारच्छेदग्रन्येऽप्यस्ति, एवं ' गेहे दीवमपासंता' इत्यक्षराणि सूत्रकृताङ्गेऽपि वर्त्तन्ते, इत्याद्यक्षरानुसारेण साधव एव तदध्ययनाधिकारिणो न तु श्राद्धा इति ॥ ५० ॥ तथा - त्रिविधाहार द्विविधाहारप्रत्याख्यानकरणे श्राद्धानां पानीयतुर्याहारौ किं भक्ष्यौ न वेति ? प्रश्नोऽत्रोत्तरं श्राद्धानां त्रिविधाहारद्विविधाहारप्रत्याख्यानेऽपि पानीयतुर्याहारो भक्ष्यौ ज्ञेयौ, परमयं विशेषो येन प्रातस्त्रिविधाहारप्रत्याख्यानं कृतं स्यात् तस्यैकाशनादिकरणसमये तुर्याहारः कल्पते न तूत्थानानन्तरमिति, पानीयं तूभयत्राप्यचित्तं कल्पते, द्विविधाहारप्रत्याख्याने तु द्वयोरपि भक्ष्यतया सम्भवोऽस्ति, सन्ध्यायां तु त्रिविधाहारप्रत्याख्याने पानकाकारानुच्चारणात् सचित्तमपि पानीयं कल्पते ॥ ११ ॥ तथा - लोकान्तिकाः किमेकावतारिण उत नेति ? प्रश्नोत्तरं - लोकान्तिका देवा एकावतारिण एवेत्येकान्तो ज्ञातो नास्तीति ॥ ५२ ॥ Jain Education emational वृ.पं. कमल वि. ४७. वृ.पं. कनक वि. ४८-९५ ॥ २५ ॥ jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Educat तथा - चउसट्टिकरि सहस्सेति गाथाया व्याख्यानं प्रसाद्यमिति, प्रश्नोऽत्रोत्तरं - चतुष्पष्टिहस्तिसहस्राः, किंलक्षणाः ! सहाष्टदन्तैर्वर्त्तन्ते यानि तानि साष्टदन्तानि, अष्टसङ्ख्यानि शिरांसि अष्टशिरांसि साष्टदन्तानि च तानि अष्टशिरांशि च साष्टदन्ताष्टशिरांसि चतुष्कृ साष्टदन्ताष्टशिरांसि येषां ते चतुष्षष्टिसाष्टदन्ताष्टशिरसः अत्र मध्यपदलोपी समासो ज्ञेयः, अष्टानां च चतुष्पष्ट्या गुणने द्वादशोत्तराणि | शिरांसि प्रतिगजं स्युरिति । तथैवैकस्मिन् दन्तेऽष्टाष्टपुष्करिण्य इति ॥ १३ ॥ तथा - ' हवण विलेवणे' तिगाथात्रये ध्वजाष्टमङ्गलकौ न दृइयेते, साम्प्रतं तु पूजावसरे तौ क्रियेयातां तत्र किं कारणमिति ! प्रश्नोsत्रोत्तरं—व्हवणविलेवणत्यादिगाथामध्ये ध्वजाष्टमङ्गलकयोरुपलक्षणेन ग्रहणं बोध्यं यत आत्मीयानामविच्छिन्नपरम्परागतः स्नात्रादिविधिर्निर्मूलो न भवतीति सम्भाव्यत इति ॥ ५४ ॥ तथा— श्रीमदर्हतां जनुर्महोत्सवकरणे देवानां देहानि कियन्मात्राच्चैस्तराणीति प्रश्नोऽत्रोत्तरं - महोत्सवावसरे देवानां देहान्यभिषिच्यमानजिनसमानकालीनमनुजशरीरोचितानि सम्भाव्यन्त इति ॥ ५५ ॥ तथा - चतुर्म्मासकमध्ये ' सक्कोसं जोअणं भिक्खायरिआए गंतुं पडिनि अत्तए' इत्युक्तं श्रीकल्पसूत्रे, एतदनुसारेण चैत्यगुर्व्वादिवन्दनाद्यर्थे गन्तुं कल्पते न वा ? इति प्रश्नोऽत्रोत्तरं - ' भिक्खायरिआए' इत्येतत्पदं चैत्यगुरुवन्दनाद्यर्थे गमनस्योपलक्षणपरमवसीयते, यत आवश्यकहारिभद्र्यां द्विक्रियनिह्नवस्य शरत्काले नयुत्तरणपुरस्सरं गुरुवन्दनादि दृश्यते, परं प्रवृत्तिर्नास्तीति ॥ ५६ ॥ तथा—सर्व्वत्र प्रत्याख्याने ‘ अन्नत्थणाभोगेणं' इत्याद्याकारोच्चारणं प्रोक्तमस्ति परं ' पाणस्स लेवेण वा ' इत्यादिषु कथं तन्नेति ? national Page #68 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. २ उल्लासः वृ.पं.कनक. विजय० ४८-९५ ॥२६॥ प्रश्नोत्रोत्तरं- पाणस्स लेवेण वा':इत्यत्र 'अन्नत्थणाभोगेणं' इत्याद्याकारानुच्चारणे हेतुः शास्त्रे दृष्टो न स्मरति, पडावश्यकसूत्रमध्येऽपि तद्रहित एव पाठो दृश्यत इति ॥ १७ ॥ तथा-शरीरास्वाध्यायकारणे सत्यनूढमहानिशीथयोगस्प साधोस्समीपे श्राविका उपधानक्रियां करोति न वा! इति, प्रश्नोऽत्रोत्तरं| शरीरास्वाध्यायकारणेऽपि महानिशीथयोगवाह्यन्तिक एवोपधानक्रियां करोति नान्यस्य पार्श्व इति ॥ १८॥ तथा-श्रीतीर्थकृतां समवसरणाभावे व्याख्यानावसरे चतुर्मुखत्वं स्यान्न वेति प्रश्नोत्रोत्तरं-तीर्थकृतां 'दानशीलतपोभावे' ति श्लोकवृत्त्यनुसारेण समवसरणे देशनावसरे चतुर्मुखत्वं सम्भाव्यत इति ॥ ५९॥ तथा-'अंतमहत्तठिईओ, तिरियनराणं हवंति लेताओ' एवं युगलिनामपि तथैव लेश्यास्थितिकालोऽन्यथा वेति ! प्रश्नोत्रोत्तरं-युग| लिनामप्यन्यतिर्यङ्मनुष्यवदान्तौहर्तिको लेश्यास्थितिकालो ज्ञेयः, प्रज्ञापनावृत्त्यादिष्वविशेषेण तथाऽभिधानादिति ॥१०॥ तथा--तथा यथा सूक्ष्मनिगोदस्य क्षुल्लकभवः वादरनिगोदस्यापि ते ( भवाः ) प्रोच्यो न वा इति ? प्रश्नोऽत्रोत्तरं-सूक्ष्मनिगोदस्येव | बादरनिगोदस्यारि क्षुलकभवास्सम्भाव्यन्त इति ॥ ६१॥ तथा-सङ्ग्रहण्यां नरद्वारे 'गम्भे मुहुत्त बारस, इअरे चउवीस विरह उक्कोसो' इत्यत्र नरलोके सततगर्भजमनुनसद्भावे संमूछिममनु नानां | कथं विरहः स्यादिति, प्रश्नोऽत्रोत्तरं-मनुष्यलोके निरन्तरगर्भजमनु नसद्भावेऽपि चतुर्विंशतिमुहूर्तावधि सम्मूछिममनुनानां विरहकालः कदाचित्सम्भवति, यतः पूर्वोत्पन्नानां (उत्पद्यमानानां ) चान्तर्मुहुर्त ( स्थितिक ) वेन तर्यन्ते सर्वेषां निर्लेपनादिति जीवसमासवृत्तावुक्तत्वेनेति ॥ १२॥ तथा क्षुल्लकभवविचारे २५६ आवलीमिरेकः क्षुल्लकभवः, ३७७३ अंशैश्च क्षुल्लकमवः प्रोक्तः, एकस्यामावलिकायां च ३७७३ Jain Education a l For Private Personal use only AYATinelibrary.org Page #69 -------------------------------------------------------------------------- ________________ अंशा भवन्तीति, तदत्र सप्तत्रिंशच्छतत्रिसप्तत्यंशेषु स्थानद्वयेऽपि किंलक्षणः कालः प्रोच्यते ? इति प्रश्नोऽत्रोत्तरं-२५६ आवलीमितक्षुल्लक. IN | भवविचारे उच्छासमुहूर्तीदिषु क्षुल्लकभवा आवलिकाश्च सङ्ख्यातुमिष्टाः, मुहत्ते च त्रिसप्तत्यधिकसप्तत्रिंशच्छतमिता उवासा भवन्ति, तेन गण. नसौकर्याथै ३७७३ मित एव भाजकराशिः परिकल्पितः, तत्मानकालस्तु आवलिकागतांशेष्वसङ्ख्येयसमयात्मकः क्षुल्लकभवांशेषु तु ततः | षट्पञ्चाशदधिकद्विशतगुणो, यतः २५६ आवलीभिरेकः क्षुल्लकभवो भवतीति ॥ १३ ॥ तथा--श्रीवीरतीर्थकृतो द्विसप्ततिवर्षाण्यायुर्मानमुक्तं, तजन्मदिनाद्वा गर्भोत्पत्तेर्वा तदायुर्विचार्यमाणं मिथो विघटते तत्किमिति, | प्रश्नोत्रोत्तरं-जन्मपत्राद्यपक्षेया तु जन्मतः, परमार्थतस्तु गर्भोत्पत्तित आयुःपरिमाणं गण्यते, द्वासप्तत्यादिवर्षमानप्रतिपादनं तु न्यूनाधिकमासदिवसानामविवक्षणान्न विसंवदतीति ॥ ६४ ॥ तथा-अनाहारे निम्बादिकं प्रोक्तमस्ति तदादै सत्तत्र कल्पते न वा ? इति प्रश्नोऽत्रोत्तर--अनाहारे निम्बादिकमामपि कल्पत इति ॥१५॥ तथा—वटार्कपञ्चाङ्गुलानां पत्राणि त्रोटितानि स्वयंपतितानि वा मुहूर्तादूर्ध्वमचित्तीभवन्ति न वेति ? प्रश्नोऽत्रोत्तरं-'विटमि मिलाणंनी, नाएवं जीवविप्पजढ' मिति वचनादृन्ते म्लाने सति वनस्पतिपत्राणि त्रोटितानि स्वयंपतितानि वाऽचित्तीभवन्ति, न तु कालनियमः प्रोक्तोऽस्तीति॥१६॥ ___ तथा-'मज्जे महुम्मि मंसंमि, नवणीयमि चउत्थए । उप्पजति असंखा, तव्वण्णा तत्थ जंतुणो ॥ १ ॥' इत्यत्र मद्यादिचतुष्के ये जीवा उत्पद्यन्ते, ते कियदिन्द्रिया इति, प्रश्नोऽत्रोत्तरं-मद्ये मधुनि नवनीते च द्वीन्द्रियाः, मांसे एकेन्द्रिया बादरनिगोदरूपा द्वीन्द्रियाश्च, मनुष्य- | N| मांसे तु एकेन्द्रिया बादरनिगोदरूपा द्वीन्द्रियाः सम्मूछिममनुष्यपञ्चेन्द्रियरूपाश्च सम्पूर्छन्तीति शास्त्रानुसारेण सम्भाव्यत इति ॥ १७ ॥ Jain Educat onal III For Private Personal Use Only |jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ सेनप्रश् २ उल्लासः ॥ २७ ॥ Jain Education AV तथा — मांसाधिकारे योगशास्त्रे ' सद्यः संमूच्छितानन्तजन्तुसन्तानदूषित ' मित्यत्रानन्तजीवाः के इति प्रश्नोऽत्रोत्तरं तत्रानन्ता निगोदजीवा इति योगशास्त्रे प्रोक्तमस्ति ॥ ६८ ॥ तथा - 'संसज्जज्जीवसङ्घातं, भुञ्जाना निशि भोजनं' इति वचनात्कैश्चिच्चत्वारोऽप्याहारास्सदृशाः कथ्यन्ते, परमत्र किमप्यन्तरं न वा ? इति प्रश्नोऽत्रोत्तरं - जीवसंसक्तिस्सर्वेष्वशनेष्वपि समाना न भवतीति ॥ ६९ ॥ तथा - पौषधोच्चारपाठे 'देसओ' इति पदमाहारपौषध एव वर्त्तते, न तु शरीरसत्कारादिपौषधेषु तेन स्वयं स्वशरीरे वैयावृत्त्यविलेपनादेः करणं कारापणं च कल्पते न वा ? इति प्रश्नोऽत्रोत्तरं - पौषधिकानां कारणमन्तरेण स्वयं विलेपनादि कर्त्तुं कारयितुं च न कल्पते, यद्यन्यः कश्चिद्भक्त्या करोति तदा कल्पतेऽपीति ॥ ७० ॥ तथा——देवानामवध्यादिज्ञानसद्भावात् पूर्वाधीतमनधीतं वा चतुर्द्दश पूर्वादिश्रुतं सम्भवति न वा ? इति प्रश्नोऽत्रोत्तरं देवानामवध्यादिज्ञानसद्भावे प्राय एकादशाङ्गरूपं श्रुतं स्मरति, न शेषं यदुक्तं महाभाष्ये तद्वृत्तौ च - “ चोइसपुत्री मणुओ, देवत्ते तं न संभरइ सव्वं । देसंमि होइ भयणा, सट्टा भवेऽवि भयणा उ ॥ १ ॥ ' इह कश्चिच्चतुर्द्दशपूर्ध्वधरः साधुर्मृत्वा देवलोकं गतः, तत्र च देवत्वे तत् पूर्व्याधीतं श्रुतं न स्मरति, कियन्न स्मरतीत्याह - ' सर्व्वं ' कृत्स्नमशेषमिति यावद्देशे पुनरेकादशाङ्गलक्षणे इति कल्पचूणिः, कोट्याचार्यव्याख्यानं तु देशे सूत्रार्थे सूत्रमात्रादौ वेति, इदं पूर्व्वगतसूत्रापेक्षं सम्भाव्यते, अन्यथा कल्पेन सह विरोधप्राप्तेः, भजना-विकल्पना भवति, यथोक्तं देशं स्मरत्यपीत्यर्थः, किं | देवत्व प्राप्तस्यैवेत्थं श्रुतस्य प्रतिपात आहोश्विदिह भवेऽपीत्याह - 'स्वस्थाने' मनुष्यत्वे योऽसौ भवो जन्म तत्रापि तिष्ठतो भजना-विकल्पना, मिथ्यात्वगमनादिभिः कारणैः कस्यचित्प्रतिपतति श्रुतं कस्यचिन्नेति विशेषावश्यकटीकायां मलधारिहेमसूरिकृतायामिति ॥ ७१ ॥ वृ.पं. कनक विजय० ४८-९५ ॥ २७ ॥ jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ तथा-सिद्धिशिलाया उपरिस्थं योजनं प्रमाणाङ्गुलेन किमपरेण वेति ! प्रश्नोऽत्रोत्तरं-सिद्धिशिलाया उपरिस्थं योजनमुत्सेधाडलेन न तु | प्रमाणाङ्गुलेनेति बोध्यम् ॥ ७२ ॥ ___तथा—देवलोकपुस्तकेषु किं लिवीकृतमस्ति ! किमभिधानं तच्छास्त्रमिति प्रश्नोऽत्रोत्तर-देवलोकपुस्तकेषु लिपीकरणं तत्रत्यव्यवहार| माश्रित्य सम्भाव्यते, तदभिधानं तु कुत्रापि दृष्टं नास्तीति ॥ ७३ ॥ तथा-नवीनदीक्षितस्य साधोः श्री तातपाददीक्षाभवनानन्तरमचित्तरजओहडावणिअकायोत्सर्गे विस्मृते पुनदीक्षां दत्त्वाऽऽवश्यकादियोगानुष्ठानमुपस्थापना च शुद्धयति नवेति प्रश्नोऽत्रोत्तरं-गच्छनायकदीक्षाभवनानन्तरमचित्तरजओहडावणिअकायोत्सर्गे विस्मृते पुनर्गच्छनायकदीक्षामन्तरेणाऽऽवश्यकादियोगानुष्ठानमुपस्थापना च न शुध्यतीति ॥ ७४ ॥ तथाविहृतपात्रकाणि पुनर्लेपितानि चतुर्मासके विहृतानि करपन्ते न वा ! इति प्रश्नोऽत्रोत्तर-पूर्वविहृतपात्रकाणि पुनःपितानि चतुर्मासके विहृतानि कल्पन्त इति ॥ ७ ॥ ____ तथा शय्यात रगृहानगृहीतुर्यथाऽऽचाम्लं प्रायश्चित्तं दीयते, तथा तद्भोक्तृणामपि दीयते न वा इति प्रश्नोऽत्रोत्तरं-ग्रन्थे तु शय्यातरलाविण्डभोगे इति सामान्येनाचाम्लमुक्तमस्ति, परमिदानी परम्परया तब्राहकस्याचाम्लं प्रदीयत इति ।। ७१ ॥ तथा--वसतिस्वामिनि देवलोकं गते कः शय्यातरः स्यादिति प्रश्नोत्रोत्तरं-स्वामित्वेन यः तच्चिन्ताकारी स एव शय्यातरो भवतीति ॥ ७७॥ तथा-उपाश्रये वलिकास्तम्भचन्द्रोदयमोचकस्य शय्यातरोऽथवा भूमिकाधिपतेरिति प्रश्नोऽत्रोत्तरं शास्त्रानुसारेण सर्वेषां शय्यातरो | भवति, परं साम्प्रतं श्राद्धैर्यावतां शय्यातरनामानि लिखितानि तावन्तः शय्यातरा भवन्तीति ॥ ७८ ॥ Jain Education inlewal या Page #72 -------------------------------------------------------------------------- ________________ वृ.पं. कनक विजय ४८-९५ सेनप्रश्ने. तथा-केनचिदुपाश्रये धनं दत्तं, तस्य चत्वारस्तनया भवन्ति, तस्मिन्नुपरते ते पृथग्भूतास्तदा सर्वेऽपि शय्यातरा भवन्त्यथर्वक इति २ उल्लासः IN | प्रश्नोऽत्रोत्तरं-यावन्तस्तदालयस्य स्वामित्वभानस्तावन्त एव शय्यातरा इति ॥ ७९ ॥ ॥२८॥ तथा-पांसरु इति नाम्ना प्रसिद्धस्य दुग्धस्य भक्षणे कोऽपि दोषो न वेति प्रश्नोऽत्रोत्तरं-लोकोक्त्या दोषः श्रयते, न त्वात्मीयशास्त्रानुसारेणेति ॥ ८॥ तथा-पष्ठकरणशक्त्यभावे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्युषणाचतुमिति प्रश्नोऽत्रोत्तरं-पर्युषणायामुपवासे कृतेऽपि जा शुष्यति, श्रीहरिविजयसूरिप्रसादितप्रश्नसमुच्चयेऽपि तथैवोक्तत्वादिति ॥ ८॥ | तथा—यथा प्रस्थादिना कश्चित्सवधान्यानि मिनुयादेवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुड कृत्या नबन्योत्कृष्टावगाहनान् पृथवीका| यिकान् जीवान् यदि मिनोति ततः पृथिवीकायिका असङ्ख्येयान् लोकान् पूरयन्तीत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकवृत्ती, | स्थावरचतुर्णा तु अङ्गलासयभागप्रमितिरवगाहनोक्ता, अत एते पृथवीकायिकाः कथं पूरयन्तीति प्रश्नोऽत्रोत्तर-प्रस्थदृष्टान्ते सामान्योक्तावपि प्रत्याकाशमेकैकपृथिवीकायिकनीवकल्पनया लोकरूपपल्यभरणं सम्भाव्यते, अन्यथा प्रज्ञापनासूत्रवृत्यादिग्रन्थान्तर-16 विरोध इति ॥ ८२॥ तथा-तिरश्चां वैक्रियशरीरकरणं मूलशरीरेण सह सम्बन्धमसम्बन्धं च स्यादिति, प्रश्नोऽत्रोत्तरं-सम्बद्धमसम्बद्धं च भवतीति ॥ ८३ ॥४ तथा-ज्ञानद्रव्यं देवकार्ये उपयोगि स्यान्न वा ? यदि स्यात्तदा दवपूजायां प्रासादादौ वा इति-प्रश्नोऽत्रोत्तरं-'एकत्रैव स्थानके देवरिक्तं Mw.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ क्षेत्रद्वय्यामेव तु ज्ञानरिक्तं । सप्तक्षेत्र्यामेव तु स्थापनीयं, श्रीसिद्धान्तो जैन एवं ब्रवीति ॥ १॥ एतत्काव्यमुपदेशसप्ततिकाप्रान्तेऽस्ति, एतदनुसारेण | ज्ञानद्रव्यं देवपूजायां प्रासादादौ चोपयोगि भवतीति ॥ ८४ ॥ तथा-सौधर्मादिदेवा मनुष्यतिर्यध्येऽमुकस्थानके उत्पत्स्यामहे ईदृशं जानन्ति न वा ! इति प्रश्नोत्रोत्तरं-केचन तथाविध. ज्ञानसद्भावाजानन्ति, केचित्तु तदभावान्न जानन्त्यपीति ॥ ८५ ॥ तथा-प्रातः प्रतिक्रमणे तपसः कायोत्सर्गामध्ये ' उपवासाद्यमुकं तपः करिष्ये' ईदृशं विचिन्त्य कायोत्स, पारयति, पश्चात्कस्य. चिदाग्रहाचिन्तितादन्यत्तपः करोति, तस्य प्रत्याख्यानभङ्गो लगति नवेति प्रश्नोऽत्रोत्तर-प्रत्याख्यानभङ्गो न लगतीति ॥ ८६ ॥ तथा-स्त्रीरत्नं निदानबद्धमनिदानबद्धं वा स्यादिति प्रश्नोत्रोत्तरं-उभयथाऽपि स्यादिति, विशेषानभिधानादिति ॥ ८७ ॥ तथा देशविरत्या चक्रिपदं लभ्यते न वा! तथा चक्रिणां गार्हस्थ्ये देशविरतिः स्यान्न वा ? यदि सा न स्यात् तत्र को हेतुरिति प्रश्नोऽत्रोत्तरंदेशविरत्या चक्रवर्तिपदप्राप्तिर्भवति न भवति वेत्येकान्तो ज्ञातो नास्ति, तथा चक्रिणां महापरिग्रहित्वादेशविरतेरप्राप्तिः स्यादिति ॥८॥ तथा-तीर्थकरगणभृतां मिथो मिन्नवाचनत्वेऽपि साम्भोगिकत्वं भवति। न वा ! तथा सामाचार्यादिकृतो भेदो भवति न वा इति | प्रश्नोत्रोत्तरं-गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान मेदस्सम्भाव्यते, तद्भेदे च कथञ्चिदसाम्भोगिकत्वमपि सम्भाव्यत इति ॥८९ तथा-जिनकल्पिकास्तद्भवे मोक्षं यान्ति न वा?, चेन्न यान्ति तत्र किं निदानमिति प्रश्नोऽत्रोत्तरं-जिनकल्पिकास्तद्भवे मोक्षं न यान्ति, यतः " न करिति आगमं ते, इत्थीवज्जो उ वेद इक्कतरो । पुवपडिवन्नओ पुण, होज सवेओ ओ वा ॥ १॥" न कुर्वन्ति आगमम्. अपूर्वश्रुताध्ययन, पूर्वाधीतं तु श्रुतं विश्रोतसिकाक्षयहेतोरेकाप्रमनाः सम्यगनुस्मरति । वेदमङ्गीकृत्य प्रतिपत्तिकाले स्त्रीवर्ज एकतरः पुरुषवेदो Join Education For Private Personal Use Only relibrary.org Page #74 -------------------------------------------------------------------------- ________________ सेनपने. २ उल्लासः ॥२९॥ नपुंसकवेदो वाऽसक्लिष्टस्तस्य भवेत् , पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत् , तत्र जिनकल्पिकस्य तद्भवे केवलोत्पत्तिप्रतिषेधादुपशमश्रेण्या वेदे वृ.प. कनक उपशमिते सति अवेदकत्वम्, तदुक्तं-"उवसमसेढीए खलु, वेदे उवसामिऑमि उ अवेदो । न उ खविए तज्जम्मे, केवलपडिसेहभावाओ ॥१॥" विजय० शेषकालं तु सवेद इति बृहत्कल्पवृत्तौ उक्तत्वादिति ॥९॥ तथा-माविद्वितीयतृतीयतीर्थकृतोरुदायिसुपार्श्वजीवयोरन्तरकालस्यात्पत्वाद्वैमानिकदेवगतिः न सङ्गच्छते, नरकगतिरपि तयोस्तथाविधयोर्न सगच्छते, न च भवनपत्यादिगतिः, तत आगतानां तीर्थकरत्वप्राप्तिनिषेधात्तत्का गतिरिति प्रश्नोत्रोत्तरं-अनयोर्गतिः शास्त्रे श्रुता नास्ति, तत्त्वं तु तत्त्वविद्वद्यमिति ॥ ९१॥ तथा-आमलकग्रन्थिककरीरजीरकमिश्रितवस्तुपिप्पलीहरितक्य एतानि वस्तून्याचाम्लमध्ये कल्पन्ते न वेति प्रश्नोत्रोत्तरं-एतानि वस्तून्याका चाम्लमध्ये न कल्पन्ते धामस्थानामिति, यतीनां तु जीरकमिश्रितं पर्पटिकादिकं कल्पतेऽपीति प्रवृत्तिः ॥ १२॥ तथा--यथाऽत्र भरते श्रीवीरजन्मः भस्म ग्रहस्तथाऽन्यक्षेत्रे तीर्थकृतां जन्मीं स आगतोऽस्ति नवा ?, तथाऽत्र यथा कुमतबाहुल्यं तथाऽन्यक्षेत्रेष्वपि तथैव न वा इति प्रश्नोऽत्रोत्तर-दशस्वपि क्षेत्रेषु तीर्थकृतां च्यवनादीनि कल्याणकान्येकस्मिन्नेव नक्षत्रे भवन्तीत्यागमोक्तत्वाद्भस्मग्रहादि। सङ्क्रमणं सर्वं समानमेवेति ॥ ९३॥ तथा-एतानि दशाश्वर्याण्यत्रैव भरते भवन्ति दशसु क्षेत्रेषु वेति प्रश्नोत्रोत्तरं-दशस्वपि क्षेत्रेषु दश दश भवन्ति, तत्र कानिचिदेतानि || | कानिचिद्भिन्नानीति ॥ १४ ॥ ॥२९॥ JainEducation For Private Personal Use Only Jaininelibrary.org Page #75 -------------------------------------------------------------------------- ________________ Jain Educa तथा — फटकडीहिङ्गुलसैन्धवाः कथं सचित्ता अचित्ता वेति प्रश्नोऽत्रोत्तरं - फटकडी सैन्धत्रयोदूरेदशादागतत्त्रनीचत्तैतव, तथा हिङ्गुलस्तु दूरादागतो अकमीपुरनिष्पन्नश्च प्रासुकः, परमाचरणावशात्परिकम्मित एव गृह्यत इति ॥ ९५ ॥ अथ पण्डितश्रीहापर्विगणिकृतप्रश्नास्तदुत्तराणि च । यथा— मेरुगिरौ विकलेन्द्रियसद्भावोऽस्ति न वेति प्रश्नोऽत्रोत्तरं ' कहि णं भंते! बेंदिआणं पज्जत्तापज्ञत्तगाणं ठाणा पन्नत्ता ?, गोअमा ! | उडलोए तदेकदेसभाए ' इति प्रज्ञापनासूत्रं एतद्वृत्त्येकदेशो यथा - 'ऊर्ध्वलोके तदेकदेश भागे मन्दरादिवाप्यादिष्वित्यादि एवं त्रीन्द्रियादिसूत्राव्यपि सवृत्तिकानि भावनीयान्ये' तदक्षरानुसारेण मेरौ विकलेन्द्रियादिसद्भाव सम्भाव्यते ॥ ९६ ॥ तथा - सौधर्मादिषु वापी कमलानां वनस्पतीत्वं सम्भाव्यते ऽन्यथा वेति प्रश्नोऽत्रोत्तरं - ' कहि णं भंते! बादरवणसइकाइ आण पज्जत्तगाणं ठाणा पन्नत्ता १, गोअमा ! उडुलोए कप्पेसु विमाणेसु विमाणावलिआसु विमाण त्यडेसु' एतदक्षरानुसारेण कल्पेषु वनस्पतीनां सद्भावः, स च तद्गतवाप्यादिकमलादीनां केषांचिद्वनस्पतित्वे सत्येव सम्भवतीति ॥ ९७ ॥ तथा - ये भव्या व्यवहारिणो जातास्तेषां सिद्धयवाप्तौ कालनियमोऽस्ति नवेति प्रश्नोऽत्रोत्तरं - भव्यानां व्यवहारित्वभवनानन्तरं भवभावनादृत्त्याद्यनुसारेणोत्कर्षतोऽनन्तपुद्गल परावर्त्तपरिभ्रमणानन्तरं सिद्ध्यत्राप्तिर्दृश्यत इति ॥ ९८ ॥ तथा — देवलोके मिथ्यात्विदेवदेवीनां क आचार इति प्रश्नोत्तरं यथा सम्यग्दृशां सिद्धायतनेषु जिना चर्च्चनादिप्रवृत्तिरूप आचारः तथा मिथ्यादृशां तत्रैव वर्त्तमाननागादिप्रतिमापूजनादिरूपस्सम्भाव्यत इति ॥ ९९ ॥ national $99 Page #76 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. २ उल्लास पं. हापार्षिक |९६-१०७ ॥३०॥ तथा सरस्वती ब्रह्मचारिणी न वा इति प्रश्नोऽत्रोत्तरं-क्षेत्रसमासवृत्त्यनुसारेण भगवतीसूत्रानुसारेण च सरस्वती गीतरतिनाम्नो | व्यन्तरेन्द्रस्याग्रमहिषीति ज्ञायते, तेन सा (न) ब्रह्मचारिणी प्रोच्यत इति ॥ १०॥ तथा-निष्कारणं सदोषभुनां जघन्यतोऽपि चारित्रं स्यान्न वेति प्रश्नोऽत्रोत्तरं " जं किंचिवि पूइकडं, सड्डीमागंतुमीहितं । सहस्संतरिक्षं भुजे, दुपक्वं चेव सेवई ॥१॥” इत्यादिश्रीसूत्रकृदङ्गादिवचनप्रामाण्यान्मुख्यतस्तदभावः, परं सशूकनिःशकादिपरिणामभेदेन गूढागूढालम्बननिरालम्भ| नवत्त्वेन केषाञ्चित्कथमपि स्यादपि न स्यादपि केषाञ्चिदत एव पार्श्वस्थादिष्वपि देशसर्वभेदेन भूयानधिकारः सिद्धान्ते प्रोक्तोऽस्तीति ॥ १०१॥ तथा योनिविचारे यत्र मनुष्योत्पत्तिस्तत्रैव द्वीन्द्रियादीनामुत्पत्तिदृश्यते, तथा च योनिसङ्करः स्यादिति, प्रश्नोऽत्रोत्तरं-मनुष्यद्वीन्द्रिया- | दीनां योन्येकत्वेऽपि स्वस्वजातावेव योन्येकत्वव्यवहारो न तु भिन्नजातो, अत एव छगणादिष्वप्युत्पन्नानां भूयसां कुचनां द्वीन्द्रियादीनां स्वजात्यपे| क्षया योन्येकत्वं, भिन्नजातीयानामपि तत्रोत्पन्नानां स्वजात्यपेक्षयैकयोनिकत्वं, तेन न योनिसङ्करः सम्भाव्यत इति ॥ १०२॥ तथा—योगमध्ये रात्रावनाहारग्रहणं भवति न वेति प्रश्नोऽत्रोत्तरं-रात्रौ योगिनां सङ्घट्टकाभावात्किमपि ग्रहीतुं न कल्पते, सङ्घट्टकं तु सायं | नुक्तमिति प्रातः प्रवचनप्रवेदनानन्तरमेव तद्ब्रहणं कल्पत इति ॥ १० ॥ तथा-देवानां कुलकोटयो बढ्यो लिखिता इति तत्र के जीवास्सन्तीति प्रश्नोऽत्रोत्तरं-यथा मनुष्येष्विक्ष्वाकुकुलादीनां अनयत्यात्समानVI स्वरूपत्वेऽपि तत्सम्भवस्तथा देवेष्वपीति न काचिदनुपपत्तिरिति ॥ १०४ ॥ तथा-सामग्रीमन्तरा कश्चित् स्वयं चारित्रं गृहीत्वा पालयति तदा तस्य किं फलं भवतीति प्रश्नोऽत्रोत्तरं-स्वयंचारित्रग्रहणं शास्त्रन्यायेन | स्वयम्बुद्धप्रत्येकबुद्धौ विना न कल्पते, यदि च कश्चित्स्वयं कुमार्गत्यागाद्वैराग्येण तद्रहणं करोति तदा निर्जरादि फलं सम्भवतीति ॥ १०५॥ ॥३०॥ Jain Educatio n al For Private Personel Use Only Mainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ Jain Educatio तथा--यथा तिरश्चां गुरुसमक्षं प्रायश्चित्तं विनाऽपि शुद्धिर्जायते, तथा नृणां सा कथं न भवतीति प्रश्नोऽत्रोत्तरं - तिरश्वां गुरुसमक्षं प्रायश्चित्तं विना शुद्धिर्भवति, तथाविधसामग्र्यभावात्, मनुष्याणां प्रायः तथाविधसामग्रीसद्भावात् तद्विना न शुद्धि; अत एव गुर्व्वाद्ययोगे तत्परिणामवतां तदग्रहणेऽपि शुद्धिः, तद्योगे च तद्गृह्णतां तत्परिणामाभावाद शुद्धिरिति ॥ १०६ ॥ तथा - विदिक्स्थाकाशप्रदेशानां दिवस्थाकाशप्रदेशस्पर्शनं भवति न वा १, यदि भवति तदैकाकाशप्रदेशस्याष्टप्रदेशस्पर्शना भवति, शास्त्रे च षट्प्रदेशस्पर्शनोक्ता तथा न भवति तदा अन्तरा किमस्तीति सयुक्तिकं प्रसाद्यमिति, प्रश्नोऽत्रोत्तरं - आकाशप्रदेशानां विदिक्स्थाकाशप्रदेशैः सर्वथा सम्बन्धो न भवति दिवस्थाकाशप्रदेशैरेव तत्पर्यवसानात्, अयं चार्थे द्वित्रादिपङ्किमण्डिताभिस्सम्यक् समकोणचतुरस्त्र यष्टिष्टकाभिस्सुबोधो भवतीति ॥ १०७ ॥ अथ पण्डितन गर्विगणिकृतप्रश्नास्तदुत्तराणि च यथा --- उत्कालित दुग्धमध्ये प्रक्षिप्तगोधूमादिचूर्णचिप्पटिकया तद्दुग्धं निर्विकृतिकं स्यान्न वेति प्रश्नोऽत्रोत्तरं - गोधूमादिचूर्णे प्रक्षिप्ते सति यद्दुग्धमेकरसं वर्णान्तरादिप्राप्तं च भवति तन्निर्विकृतिकं भवतीति ॥ १०८ ॥ तथा - निर्विकृतिक दुग्धनं दधि निर्विकृतिकं विकृतिवेति प्रश्नोऽत्रोत्तरं एवंविधं दुग्धजं दध्यपि निर्विकृतिकं स्यात् ॥ १०९ ॥ तथा - क्षणतापनसमये प्रक्षिप्तचूर्णचिप्पटिकं घृतं निर्विकृतिकं विकृतिकं देति प्रश्नोऽत्रोत्तरं तद् घृतं निर्विकृतिकं न स्यादिति यतो 'दुद्धदही चतुरङ्गुले ' त्यादि वचनादिति बोध्यम् ॥ ११० ॥ tional w.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ ॥३१॥ सेनप्रश्न तथा-श्राद्धो देवपूजार्थ स्नानं करोति तदा शिरः प्रक्षालयति किंवा कंकासकया शिरोजसंस्कारेण सरतीति, प्रश्नोत्रोत्तरं-देवार्ची नगोष, २ उल्लासः IN कुर्वाणः श्राद्धस्सामग्र्या सत्यां सर्वाङ्गस्नानं करोति, तदभावे तु कंकसिकया शिरोनसंस्कारपूर्वकं कण्ठस्नानेनापि सरत्याचारपदीपे तथैवोक्त- १-८-११८ त्वादिति ॥ १११॥ तथा-पद्मावती किं धरणेन्द्रपत्नी उतान्याऽपरिगृहीतेति प्रश्नोत्रोत्तर-पद्मावती धरणेन्द्रस्याग्रमहिषी न तु साधारणेति ॥ ११२ ॥ तथा-श्रीवीरो द्वाविंशे भवे राजा त्रयोविंशे भवे चक्री, चक्रिणो देवनारकागता भवन्त्यन्यतो वेति ! प्रश्नोत्रोत्तरं-आवश्यकवीरचरित्राद्यनुसारेण सिंहभवानन्तरं नारकभवादुद्धत्य तिर्यङ्मनुष्यादिभवेषु भान्त्वा चक्री जातो, राजमवस्तु स्तोत्रेष्वेव दृश्यते, नान्यत्र, तेनादिशब्दग्रहणात्सुरादिभवोऽपि सम्भाव्यत इति ॥ ११३ ।। तथा-गर्भस्थितिविचारे 'दु चउत्थत्ति ' गाथाधिकारे सप्तमाजिनस्याष्ट मासा एकोनविंशतिर्दिनानि च तत्कथं घटते, 'दुचउत्थ' गाथायां । षण्णां जिनानां अष्टमासादि कथितमस्ति, एवं तु सप्त जायन्त इति प्रश्नोऽत्रोत्तरं-' दुचउत्थ' इति गाथायां सप्तमस्थाने शेषजिनग्रहणं कृतमस्ति, | तेन ' मासा अडनव ' इत्यत्र षण्णामष्टौ मासाः शेषजिनानां च नव मासा उक्तास्सन्ति, तेन सप्तमजिनस्य नवमासा एकोनविंशतिर्दिनानि गर्भस्थितिरिति बोध्यम् ॥ ११४ ॥ तथा–वीरस्सायङ्गुलं दुगुणान्ति कथं ! सर्वे जिना विंशत्यधिकशताङ्गुलाः कथिताः प्रमाणाङ्गुलस्य पञ्चाशद्भागसत्कैकविंशतिभागका देहमानं वीरस्य कथितमस्ति, तेन चोत्सेधाङ्गुलैकशताष्टषष्टिमानं जायते, विंशतिशतद्विगुणीकरणे चत्वारिंशदधिकद्विशताङ्गुलानि स्युः, सार्द्धत्रय| हस्तमाने तु पाश्चात्यमानं विसंवदतीति प्रश्नोऽत्रोत्तरं-- वीरस्सायमुलं दुगुण' न्त्येतद्गाथावृत्तौ मतत्रयमस्ति, तत्रानुयोगद्वारचूर्ण्यभिप्रायेण श्रीवीर Jain Educati o nal For Private Personel Use Only A ainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ आत्माङ्गुलेन चतुरशीत्यङ्ग-लप्रमाणश्चतुरशीतिद्विगुणीकरणेऽष्टषष्टयधिकशतमुत्सेधाङ्गुलानां भवतीति न किञ्चिदनुपपन्नमेतदाश्रित्य विस्तरस्तु सङ्ग्रहणीवृत्तावस्ति ॥ ११५ ॥ तथा-साधुभिर्वसतिप्रमार्जनानन्तरं श्राद्धाः प्रतिलेखनां कुर्वन्ति, तदा पुनरपि श्राद्धानां वसतिप्रमार्जनं मृग्यते न वेति प्रश्नोऽत्रोत्तरं-14 IN | यतिभिर्वसतिप्रमार्जनानन्तरं श्राद्धानां प्रतिलेखनाकरणे काजकोद्धरणं कृतं विलोक्यत इति ॥ ११६ ॥ | तथा–दशाणभद्राधिकारे हस्तिमुखादिविकुळणा किमिन्द्रेण कृता किमुतैरावणदेवेन वेति प्रश्नोत्रोत्तरं-आवश्यकचूयाद्यनुसारेण MI हस्तिमुखादिसर्वमिन्द्रादेशादैरावणेन विचक्रे, आवश्यकतृत्त्यायनुसारेण तु तत्सर्व स्वयं बिडौजसेति ॥ ११ ॥ तथा-प्रसूतापत्या स्त्री कटकमतीनां मासं यावन्न सङ्घट्टयति कस्यापि, न करोति च रन्धनक्रियां, आत्मीयानां तु दिनदशकं यावत्, तत्किमिति प्रश्नोऽत्रोत्तर-प्रसूतापत्या स्त्री सङ्घट्टनादि दश दिनानि न करोतीति लोकरीतिः, तत्रापि देशविशेषे क्वचिन्यूनाधिकत्वमपि ॥११॥ अथ पण्डितविष्ण्वर्षिगणिकृतप्रश्नास्तदुत्तराणि च यथा-सप्तदशभेदपूजाकरणं दिवसे शुद्धयति किं वा रात्रावपीति ! प्रश्नोत्रोत्तरं-सप्तदशभेदपूजाकरणं दिवस एव शुद्धयति, न तु रात्रौ, तीर्थादौ तु कदाचित् पूजाकरणं, तत्तु कारणिकमिति ॥ ११९ ॥ तथा-पाक्षिकप्रतिक्रमणमुखवत्रिकाप्रतिलेखनानन्तरं पौषधिकं विना प्रतिक्रमणसूत्रादेशो दत्तो शुद्धयति न वा इति ! प्रश्नोत्रोत्तरंमुख्यवृत्त्या पौषधिकस्य दीयते इदृशं वृद्धवचोऽस्ति, परमेकान्तो ज्ञातो नास्तीति ॥ १२० ॥ For Private Personel Use Only A jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ सेनप्रश्ने २उल्लासः ॥३२॥ तथा–पाक्षिकप्रतिक्रमणे क्षुत् कदा निवार्यते इति प्रश्नोत्रोत्तरं-चैत्यवन्दनादित आरभ्य शान्ति यावत्क्षुन्निवार्यत पं.विष्ण्वर्षिः ११९-१२९ इति परम्पराऽस्ति ॥ १२१ ॥ तथा-आश्विनास्वाध्यायमध्ये कृततपसो दिनत्रयमथवा द्वादश दिनान्युपधानालोचनायामन्यालोचनायां वा न समायान्ति ! इति |प्रश्नोऽत्रोत्तरं-सप्तम्यादिदिनत्रयं गणनायां नायातीति ॥ १२२॥ तथा-पुनर्दीक्षितस्य प्रज्ञांशदत्ताऽऽलोचना शुद्धयति न वेति प्रश्नोत्रोत्तरं-योग्यतासद्भावे गुज्ञिापूर्वकं शुद्धयतीति ॥ १२३॥ तथा—सिंहादिसङ्क्रान्तित्रयमध्ये तथा वर्तिकमासमध्ये च कानि धर्मकार्याणि शुद्धयन्ति ! कानि नेति प्रश्नोत्रोत्तरं--दीक्षाप्रतिष्ठादिकं न शुद्धयति, अन्यानि तु शुद्धचन्तीति ॥ १२४ ॥ तथा—जिनालये धौतिढौकनं करोति तत्कस्मिन् सूत्रे प्रकरणे वाऽस्ति, तथा कुमतिन इत्थं कथयन्ति-धौतिढौकनं देवनिर्माल्यं जायते, IN तस्य पुष्पादि लात्वा कथं चटापयन्तीति प्रश्नोऽत्रोत्तरं-धौतिढौकनमिति परम्परा ज्ञायते, तथा तन्निर्माल्यं न कथ्यते, यतो ' भोगविणटुं दव्वं निम्मलं विति गीअत्या' इति श्राद्धविधिवृत्तावुक्तत्वादिति ॥ १२५ ॥ तथा—स्वाध्यायचतुष्कं प्रत्यहं प्रोक्तमस्ति, तन्मध्ये कस्यचिदादौ क्षमाश्रमणद्वयं सज्झाय संदिसावु सज्झाय करुं इति, कस्यचित्त्वेकं समाय करु इति, तस्य को हेतुरिति प्रश्नोऽत्रोत्तरं-तद्धेतुर्वृद्धाज्ञैवेति ज्ञायते ॥ १२६ ॥ तथा--आराधनप्रकरणं श्रीसोमप्रभमूरिभिः कृतं, तत् कस्य ग्रन्थस्यानुसारेणेति ! प्रश्नोऽत्रोत्तरं--आराधनापताकाचतुश्शरणादि| ग्रन्थस्यानुसारेण कृते (तप्ति) ति ॥ १२७ ॥ Join Education a l Linelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Education तथा --- अनादिनिगोदमध्ये यथा भव्यस्य ज्ञानदर्शनचारित्राणां सत्ता तथाऽभव्यस्य भवति न वेति प्रश्नोऽत्रोत्तरं - अभव्यस्य ज्ञानादिसत्ता भवति, परमभव्यतया सामग्रीसद्भावेऽपि न प्रकटीभवति, भव्यस्य तु तद्योगे सा प्रकटस्यिादिति ॥ १२८ ॥ तथा - नातिनपुंसकगर्भजतिर्यङ्मनुष्यमध्ये सम्यक्त्वं प्राप्यते नवेति प्रश्नोऽत्रोत्तरं - नातिनपुंसकमध्ये सम्यक्त्वं देशविरतिश्च प्राप्यत इति आवश्यकादावस्तीति ॥ १२९ ॥ अथ पण्डितरत्नचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च । यथा— यत्सम्बन्धिप्रतिष्ठितं जिनबिम्बं वन्द्यं, तर्हि ते कथं न वन्द्या इति ? प्रश्नोऽत्रोत्तरं - " पासत्थो ओसन्नो, कुसीलसंसत्तओ अहाच्छंदो । दुग दुगतिदु णेगविहा, अवंदणिज्जा जिणमयंमि " ॥ १ ॥ इत्यादिवचनात्तेषामवन्यस्वं प्रतिमानां त्वन्यतीर्थिकपरिगृहीतप्रतिमाव्यतिरेकेणान्यासां वन्द्यत्वमस्तीति ॥ १३० ॥ तथा— अभिनिवेशमिथ्यादृक्प्रतिष्ठितं जिनबिम्बं वन्द्यतां प्राप्तं तत्र किं बीजमिति प्रश्नोऽत्रोत्तरं - आत्मपूर्व्वसूरिभिस्तद्वन्दनादौ अनिवारणमेव बीजं, किञ्च - शास्त्रेऽभिनिवेशमिथ्यादृष्टित्वं निह्नवानां प्रोक्तं साम्प्रतीनास्तु मतिनो दिगम्बरं विहाय निह्नवा इति न व्यवहियन्ते, तथैव गुर्व्वादीनामाज्ञासद्भावादिति ॥ १३१ ॥ तथा - पञ्चदशस्वपि कर्म्मभूमिषु संवत्सरायनमा सतिथिनामान्यमून्येवोत विशेषः तथा-- वर्षादि ऋतुभावेपि साम्यं उत कश्चिद्विशेष इति, प्रश्नोऽत्रोत्तरं यथाऽत्र संवत्सरादिनामानि तथाऽन्यत्रापीति विज्ञायते, एवं वर्षादिऋतुभावेऽपीति ॥ १३२ ॥ ainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ ॥३३॥ सेनप्रों क्या-अप्रतिष्ठितजिनविम्बमर्चयतः पादादिनाऽऽशातयतो वा लाभालाभौ न वेति !, लाभश्चेत्तर्हि प्रतिष्ठायाः किं प्रयोजनं इति प्रश्नोत्रो- पं.रत्नचन्द्र २उल्लासः तरं--अप्रतिष्ठितप्रतिमानां वन्दने व्यवहारो नास्तीति कथं लाभः!, आशातनाकरणे तु प्रत्यवायो भवत्येव, तासु तीर्थकराकारोपलम्भादिति ॥१३३॥ तथा--द्वादशजल्पपट्टे श्रीहीरविजयसूरिप्रसादितप्रश्नोत्तरग्रन्थे च मार्गानुसारीति कोऽर्थः !, असहपरित्यागेन तत्त्वप्रतिपत्तिानुसारितेति वन्दारुवृत्तिगतोऽर्थः स एव ग्राह्योऽन्यो वेति ! प्रश्नोऽत्रोत्तरं-अभयदानादौ यस्मिन् धर्मकृत्येऽसद्हो नास्ति तद्धर्मकृत्यं माानुसारि, यत्र त्वसदहस्तन्न मार्गानुसारीति ज्ञातमस्ति, तथा “ मग्गो आगमनीई, अहवा संविग्गबहुमणाइन्नं । उभयाणुसारिणी जा सा मम्गणुसारिणी किरिआ॥ १॥ श्रीदेवेन्द्रसूीरकृतधर्मरत्नप्रकरणवृत्तावस्या गाथायाः सविस्तरं व्याख्यानमस्तीति ॥ १३४ ॥ तथा--आवश्यकोत्तराध्ययनादियोगेषु पत्तनीयमुद्गगोधूममोदकान् केचन गृह्णन्ति, केचन नेति प्रश्नोत्रोत्तरं-न गृह्ण-IN न्तीति वृद्धपरस्पगस्तीति ॥ १३५ ॥ तथा-हैमव्याकरणे 'व्यञ्जनात्पश्चमान्तस्थायाः' इत्यत्र समाहारत्वात्कथं स्त्रीलिङ्गत्व, यतः 'क्लीवे हस्व' इत्यनेन इस्वत्वं प्राप्नोतीप्रति प्रश्नोऽत्रोत्तरं-सूत्रत्वादेव न इस्वत्वमिति बोध्यम् ॥ १३६ ॥ | तथा-'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान्' इत्यत्रान्तग्रहणं किमर्थ ! षष्ठया निर्दिष्टं तदन्तस्ये त्यनेनैव सिद्धेरिति प्रश्नोत्रोचरं'अनेकवणः सर्वस्येति परिभाषया सर्वस्याप्यादेशः स्यादित्यन्तग्रहणं, किञ्चैतत्सूत्रन्यासोक्तं यथा ननु दध्यस्थिसक्थ्यक्ष्णोऽन् स्यादिति क्रियतां ॥ किमन्तग्रहणेन, सत्य, अन्तग्रहणाभावे 'अनन्तः पञ्चम्याः प्रत्यय' इत्यनेन अन् इत्यस्य प्रत्ययसंज्ञा स्यात्, तथा च 'अनोऽस्येति अलोपे नस्य | व्यञ्जनादित्वात् नामसिदय्व्यञ्जने इत्यनेन पदत्वे दना इत्यत्र धुटस्तृतीय इति धस्य दत्वं स्यादित्यन्तग्रहणं, तद्ग्रहणे च प्रत्ययसंज्ञा न स्यात् १३७ Jain Educati o n For Private Personal Use Only jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ Jain Educat तथा -- समासाधिकारे कर्म्मधारयसमासप्रयोजनं न प्रतिभाति, यतस्तस्य तत्पुरुषसमासात् पृथग्लक्षणाभाव इति प्रश्नोऽत्रोत्तरं -- जरती चासौ गौश्व जरद्भवी इत्यत्र कर्म्मधारयसमासत्वात् पुंवत्कर्म्मधारये ' इत्यनेन पुंवद्भावस्तत्पुरुषत्वाच्च 'गोस्तत्पुरुषादि ' त्यट् समासान्तः, टित्त्वाच्च ङीप्रत्यय इत्येकत्र समासद्वयप्रयोजनसद्भावः, तथा “विशेषणं विशेष्येणैकार्थ्यं कर्म्मधारयश्चेति पृथग् लक्षणसद्भावाच्च न काप्याशङ्केति ॥ १३८ ॥ 4 तथा - ' तृस्वसृनप्तृनेष्टृत्वष्टृक्षत्तृ होतृपोतृप्रशास्त्री ' इत्यत्र प्रशास्तुरिति कथं न जातमिति, मनोऽत्रोत्तरं - प्रशास्तृणां ऋः प्रशास्तः एवं कृते दीर्घत्वाद् ऋतो डुरि' त्यस्याप्राप्तिरित्थं वाक्यकरणं डुर्निषेधार्थमिति ॥ १३९ ॥ , तथा - मलघुवृत्तौ ' पमसदिति सूत्रावयवरूपायां एतत्सूत्रनिर्दिष्टयोश्च णषयोः परे पे णोऽसन् स्यादित्यस्य को भावः कास्मिंश्च निदर्शने विषयः १इति प्रश्नोऽत्रोत्तरं —— एतत्सूत्रनिर्देशापेक्षया णपयोर्मध्ये पकर्त्तव्ये णोऽसन् भवति, न तु णे कर्त्तव्ये ष इति, तत्र षे कर्त्तव्य णोऽसन् यथा प्रनष्ट इत्यत्र ' यजसृजमृजराजभ्राजेति षत्वे कर्त्तव्ये 'नशश्श' इति णत्वसूत्रमसत्तेन प्रथमं षः, कृते च षत्वे शकारान्तत्वाभावात्वं न भवति कर्त्तव् चषोऽसन्न भवति यथाऽभिपुणोत्यत्र ' रघुवर्णेति णत्वे कर्त्तव्ये ' उपसर्गात्सुगि 'ति सूत्रविहितं षत्वमसन्न भवति तेन णत्वं सिद्धमिति ॥ १४० ॥ तथा - ' षणमसदिति ' च सूत्रं कथं न कृतं इत्यपि प्रश्नोऽत्रोत्तरं - - सूत्रपाठे 'नाम्यन्तस्था कवर्गे'त्यादीनि पूर्व्वसूत्राणि, 'रषूवर्णानो ण' त्यादीनि तु परसूत्राणि, तेन णषमसदिति निर्देशकरणादिति ज्ञापितं यन्नाम्यन्तस्थाकवर्गेत्यादीनि पूर्व (पर) सूत्राणि रपृवर्णानो णेत्यादीनि तु पर (पूर्व) सूत्राणीति, तत्फलं च पूर्व्वप्रश्नोत्तरे दर्शितमेवेति ॥ १४१ ॥ तथा - लिङ्गानुशासनादिसूत्रे पुंलिङ्गं कटणेति पुंल्लिंगामिति पुंलिङ्गमिति वा युक्तमिति, प्रश्नोऽत्रोत्तरं --' तौ मुमो व्यञ्जने स्वौ' इति सूत्रेणानुस्वारानुनासिकावुभावपि स्त इति ॥ १४२ ॥ national w.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ पं.रत्नचन्द्र १३०-१५० सेनप्रश्ने. तथा~मद्यमांसादिपानभक्षणे सम्यक्त्वक्षितये भवतो न वेति प्रश्नोत्रोत्तरं-सम्यक्त्वक्षितिर्भवतीत्येकान्तो ज्ञातो नास्तीति ॥ १४३॥ २उल्लासः तथा-समवसरणस्था देवा देव्यश्च मनुष्याणां दृग्गोचरे आयान्ति न वेति, प्रश्नोत्रोत्तरं-देवादयो दृग्गोचरे समायान्ति ॥ १४४॥ ॥३४॥ तथा-मनुष्ययोनौ द्वीन्द्रियादिनीवोत्पत्तिस्तथैव तिर्यग्योनौ कश्चिद्विशेषो वेति प्रश्नोत्रोत्तरं-तिर्यगाश्रितः कोऽपि विशेषः शास्त्रे दृष्टो नास्तीति ॥ १४५ ॥ तथा—देवलोके या आपो वनस्पतयश्च सन्ति ताः किं पृथ्वीपरिणामरूपास्तत्परिणामरूपा वा !, तत्परिणामरूपाश्चेत्तदा तासां कुत उत्पत्तिः? | तथा शुष्कानां कचवरतया जातानां निर्माल्यतापन्नानां (च) का गतिरित्यागमाक्षरपूर्वकं प्रप्ताद्यं, कल्पवृक्षाः पृथ्वीपरिणामरूपा वनस्पतिपरिणामरूपा वेति प्रश्नोऽत्रोत्तरं-आपस्तरवश्चोभयरूपाः, उत्पत्तिस्तु पद्महूदादिष्विव स्वस्वस्थानेभ्य इति, तथा निर्माल्यतापन्नशुष्कपत्रपुष्पादीनां त्वरितमेव | विस्रसातो दिव्यानुभावेन वा विशरारुताभवने न कचवरतापत्तिः, शास्त्रागमाक्षराणि तु जीवाभिगमजम्बूद्वीपप्रज्ञत्यादौ भोगभूमिवर्णनाधिकारे सन्ति, भोगभूमित्वं च देवलोकस्यापि, यथा तत्र कचवरायभावस्तथा देवेलोकेऽपि तत्त्वार्थादावुक्तमस्तीति । तथा कल्पवृक्षा वनस्पतिपरिणामरूपा ज्ञेया | | वसुदेवहिण्डौ ऋषिदत्ताधिकारे मार्गविप्रकीर्णबीजेभ्यस्तेषामुद्भवदर्शनादिति ज्ञेयम् ॥ १४५ ॥ तथा-जीवाभिगमे विजयदेववक्तव्यतायां हरितालहिङ्गुलादयः पदार्थाः सन्ति, तेषां प्रयोजने सति व्ययादुत्पत्तिः कुत इति प्रश्नो- | ऽत्रोत्तरं-हरितालादीनामुत्पत्तिर्विस्त्रसात इति ॥ १४७ ॥ तथा--उपपदं विना क्त्वाप्रत्ययस्य यवादेशो भवति न वेति, प्रश्नोऽत्रोत्तरं-अव्यये पूर्वपदे सति धातोः परस्य क्त्वाप्रत्ययस्य यबाN देशो भवति, नान्यथा, पूर्वोत्तरपदव्यवहारश्च — गतिक्वन्यस्तत्पुरुषः' इत्यादिना समासे सत्येव भवतीति ॥ १४८ ॥ Jain Education inal For Private & Personel Use Only Hallhelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education तथा--' व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा' इत्यत्रेतरेतरद्वन्द्वे स्त्रीत्वे द्विवचनं घटते, समाहारद्वन्द्वे तु नपुंस्त्वे एकवचनमुभयथापि पञ्चमान्तस्थाया इति कथं सूपपन्नमिति प्रश्नोऽत्रोत्तरं -- पञ्चमावयवयोगात्समुदायोऽप्युपचारात्पञ्चम एवमन्तस्थावयवयोगात्समुदायोऽप्यन्तस्था ततः पञ्चमश्चासौ अन्तस्था चेति कर्मधारय समासकरणादत्र सर्व्वे सूपपन्नमथवा सूत्रत्वादेवेतरेतरद्वन्द्वेऽप्येकत्वमिति ॥ १४९ ॥ तथा -- महामत्स्य भ्रूत्पन्नस्य तन्दुलमत्स्यस्य गर्भस्थितिरान्तर्मुहूर्त क्यायुः स्थितिरप्यान्तर्मुहूर्तिकी तत् कथं मिलतीति प्रश्नोऽत्रोत्तरं - महामत्स्यभ्रूत्पन्नमत्स्यस्य गभैस्थितिरायुःस्थितिश्चैकस्मिन्नेवान्तर्मुहूर्त्ते भवति, परं गर्भस्थितेरन्तर्मुहूर्त्तस्य लघुत्वान्न किमप्यनुपपन्नं, किञ्च नवसमयादारभ्य घटिकाद्वयं यावदन्तर्मुहूर्त्ते, तस्यासङ्ख्येय भेदत्वा लघुत्वमिति ॥ १५० ॥ तथा -- युगन्धर्यायेककणारम्भे भक्षणे चैकस्यैव जीवस्य हिंसा, किन्नु पर्याप्तैकजीवनिश्रितासङ्ख्याता पर्याप्तकानामपि तथा तेषामाश्रयभङ्गकृत एवोपद्रवः ? किन्नु तेषामपि हिंसेति सहेतुकं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं युगन्धर्याद्येककणारम्भभक्षणयोः पर्याप्तकहिंसावत्तन्निश्रितासङ्ख्यातापर्याप्तकानामपि हिंसा सम्मवति, न तु केवलाश्रयमङ्गकृत उपद्रवः, तदवश्यंभावस्तु केवलिगम्य इति ॥ १११ ॥ तथा - ' जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता ' इतिवाक्यमेकेन्द्रियादिपञ्चेन्द्रियपर्याप्त कान्तानाश्रित्य किन्न्वे केन्द्रियपर्याप्त कानाश्रित्यैवेति प्रश्नोऽत्रोत्तरं यत्रैकः पर्याप्तस्तत्र तन्निश्रया नियमादसङ्खयेया अपर्याप्ता इत्येकेन्द्रियानाश्रित्य व्याप्तिरवसेया, न तु द्वीन्द्रियादीन, प्रज्ञापनाया| मेकेन्द्रियसूत्र एव तदभिधानादिति ॥ १२ ॥ तथा—'यत्कोकिलः किल मधावि' त्यत्र यच्छन्दाये का विभक्तिः, 'तच्चारुचूते' त्यत्र तच्छन्दाग्रे च का विभक्तिः, अत्र यत्तच्छन्दाकन्ययौ वाऽनव्ययौ वेति ? प्रश्नोऽत्रोत्तरं यच्छन्दाये क्रियाविशेषणत्वे द्वितीया विभक्तिर्वाक्यार्थमात्रवाचित्वे तु प्रथमापि सम्भवति, तच्छन्दाग्रे तु ainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ सेनप्रश्न IN तस्य पूर्वपरामर्शित्वेन प्रथमा विभक्तिर्व्याख्यानान्तरेण सप्तम्यपीति यत्तच्छब्दावव्ययावनव्ययौ च वत्तेते इति सर्वं सुस्थमिति ॥ १५३ ॥ पं.रत्नचन्द्र २ उल्लासः तथा–प्रत्यर्धचक्रिणोऽर्द्धचक्रिणो वा गङ्गासिन्धुकृतव्यवधानात्पूर्वापरखण्डयोः साधने तत्र गमने क उपायः, चर्मरत्नाभावात्तयोरुत्तरणं | |१३०-६५० |पं. जयवि० कथं स्यादिति, तथा सम्प्रतिभूपत्यादीनां त्रिखण्डाधिपत्यं वास्तवमुतोपमामात्रं वेति प्रश्नोत्रोत्तरं-तेषां देवादिसांनिध्यात्सर्व सम्भाव्यत इति ॥१५॥ ॥३५॥ १५५-२०० अथ पण्डितजयविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा- अंतोमुत्तमित्तंपी' तिगाथायां प्राप्तसम्यक्त्वानां जीवानां योऽर्द्धपुद्गलपरावर्तकालः प्रोक्तः, स सूक्ष्मसूक्ष्मेतरभेदभिन्नद्रव्यक्षेत्रकालभावनिताष्टभेदानां पुद्गलपरावर्तानां मध्ये कस्यायमर्द्धपुद्गलपरावतः काल इति प्रश्नोऽत्रोत्तरं-सूक्ष्मक्षेत्रपुद्गलपरावर्त्तस्सम्भाव्यते, यदुक्तं प्रवचनसारोद्धारसत्कषष्टयधिकशततमद्वारवृत्तौ पुद्गलपरावर्तस्वरूपाधिकारे-' इह च बादरे प्ररूपिते सति सूक्ष्मः सुखेन शिष्यैः समधिगम्यते इति बादरपुद्गलपरावर्त्तप्ररूपणा क्रियते, न पुनः कोऽपि बादरपुद्गलपरावर्त्तः क्वचिदपि सिद्धान्तप्रदेशे प्रयोजनवानुपलक्ष्यत इति'। तथा सूक्ष्माणामपि 17 चतुणी पुद्गलपरावर्तानां मध्ये जीवाभिगमे पुद्गलपरावतः क्षेत्रतो बाहुल्येन परिगृहीतः क्षेत्रतो मार्गणायां तस्योपादानात्, तथा च सूत्रं 'जे साइस| पज्जवसिए मिच्छट्टिी से जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणतं कालं, अणंता ओसप्पिणीओ कालओ खेत्तओ अवडं पोग्गलपरिअह देसणमित्यादि। ततोऽन्यत्रापि यत्र विशेषनिर्देशो नास्ति, तत्र पुद्गलपरावर्त्तग्रहणे क्षेत्रपुद्गलपरावों गृह्यत इति ॥ ११५॥ तथा-देवद्रव्याधिकारे कथं श्राद्धैर्देवव्यवृद्धि कर्तुं शक्यते, यदुक्तमागमे-' भक्खंतो जिणदव्वं, अणंतसंसारिओ भणिओ । इति ॥३५॥ | जाननप्यात्मव्यतिरिक्तानां यच्छंस्तेषां संप्सारवृद्धिं प्रति कारणं भवति, न हि विषं कस्यापि विकारकृन्न स्यात्, सर्वेषामपायकृदेव स्यात्, ग्रन्थान्तरे For Private & Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ आलोचनाधिकारे मूषकादीनामपि दोषोत्पत्तिरुक्ताऽस्ति, तदत्र का वृद्धि प्रति रीतिरिति प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्या श्राद्धानां देवदन्यस्य विनाशन |NI एव दोषो, यथाकालमुचितव्याजदानपूर्वकं ग्रहणे तु न भूयान् दोषः, समधिकव्याजदाने पुनर्दोषाभावोऽवसीयते, तेन तेषां यत्तद्वर्जनं तन्निःशकतादिदोषपरिहारार्थ ज्ञेयं । किञ्च-श्रीजिनशासने देवद्रव्यस्य विनाशे दुर्लभवोधिता तद्रक्षादिदेशनादानोपेक्षणादौ साधोरपि भवदुःखं च शास्त्रे दर्शिते स्तः, तेन तदभिज्ञानां श्राद्धानां तस्याव्यापारणमेव यौक्तिकं, मा कदाचित्प्रमादादिना स्वल्पोऽपि तदुपभोगो भवत्विति सुस्थानस्थापनप्रत्यहंसारादिकरणपुरस्सरं महानिधानवत्तत्परिपालने च तेषामपि न कोऽपि दोषः, किन्तु तीर्थकृन्नामकर्मनिबन्धनादिहेतुर्लाभ एवेति, इतरस्य तु तद्भोगदोषानभिज्ञस्य निःशकताद्यसम्भवाद्वृद्ध्यर्थ ग्रहणकग्रहणपूर्वकं समर्पणे न दोष इति तथा व्यवह्रियमाणमस्तीति सम्भाव्यते । मूषकादिषु तु वृद्धयाद्यथै समर्पणव्यवहाराभावात्तेषां तद्भक्षणे दोष एवेति ॥ १५६॥ तथा-ससिधवला अरिहंता ' इति गाथायामहदादीनां श्वेताद्यारोपः, स किंहेतुक इति, प्रश्नोऽत्रोत्तरं-अर्हन्तः पञ्चवर्णाः सिद्धास्त्ववर्णाः शास्त्रेषु व्यक्ततयैवोक्ताः सन्ति, आचार्यादयोऽपि केवलपीतादिरूपा एव न भवन्ति, तेनैतेषु पूर्वाचार्यैवर्णक्रमेण ध्यायमानेषु श्वेताचेकैक वर्णारोपणपूर्वकमेषां ध्यानं सिद्धिकृद्भवतीति, ( तथाख्यातं ) ते तु सर्वास्वपि हि क्रियासु द्रव्यक्षेत्रकालभावादिसामग्रीविचित्रासु प्रवर्त्तन्त इति न काप्यनुपपत्तिरिति ॥ १५७ ॥ तथा-मनुजक्षेत्रे व्यवस्थितानां मनोमात्रग्राहका ऋजुमतय इति कल्पसूत्रावचूादौ, तथा प्रज्ञापनावृत्ती- मनःपर्यायज्ञानं' इदं | चार्द्धतृतीयद्वीपद्विसमुद्रान्तवर्तिसंज्ञिमनोगतद्रव्यावलम्बन ' मिति व्याख्यानानुसारेण वर्तमानानामेव संज्ञिनां मनोगतपर्यायावभासो जायत इति, तथा | च सति यदुक्तं प्रज्ञापनाटीकायां- मनःपर्यायज्ञानमपि पत्योपमासङ्ख्येयभागमतीतं जानातीति कथं सङ्गच्छत इति प्रश्नोत्रोत्तरं-वर्तिपदं मनुन Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. २ उल्लास क्षेत्राधिक क्षेत्रवर्तिसंज्ञिमनोगतद्रव्यावबोधनिषेधपरं नतु वर्तमानसंज्ञिमनोगतद्रव्यावबोधनियमपरं, तेनावधिज्ञानिवन्मनःपर्यायज्ञान्यपि यथोक्तानेव | मनोगतभावान् जानातीति न कश्चिद्विरोध इति ॥ १५८॥ G१३०-१५० तथा-असुरकुमारादिदशनिकायानां भवनानि कया रीत्या सन्ति, प्रज्ञापनायां तु ' कहि णं भंते ! दाहिणिल्ला असुरकुमारादि देवा परिव-13.जयाव १५५-२०० | सन्ति ! गोअमा ! जंबूदीवे दीवे इमीसे रयणप्पभाए पुढवीए असीउत्तरजोअणसतसहस्सवाहल्लाए मझे अट्ठहत्तरे जोअणसतसहस्से चोत्तीस भवणावाससतसहस्सा भवन्ती' त्येतत्सूत्रानुसारेण स्थितानां नवानामालापकाः प्रवर्तिताः, तेन तेषां कथं पृथक्त्वं स्यादिति, प्रश्नोत्रोत्तरं-तेषां विशे-| पतः स्थाननैयत्याक्षराणि शास्त्रान्तरे न दृश्यन्ते, प्रज्ञापनायां तु सामान्यत उक्तानीति ॥ १५९ ॥ __ तथा--स्थानाङ्गे चतुर्भिः कारणैर्लोके उद्योतो भवति, तथा अन्धकारमपि, अर्हनिर्वाणे लोकेऽन्धकारं भवति, तथा त्रयाणां नाशे समानमुत कश्चिद्विशेषो वेति प्रश्नोऽत्रोत्तरं-लोकानुभावादेवाईदादीनां चतुर्णामप्युच्छेदे द्रव्यान्धकार समानं, अग्निं विना शेषत्रयोच्छेदे भावान्धकारमधिकं N| स्यादिति विशेषः स्थानाङ्गवृत्त्यनुसारेण ज्ञायत इति ॥१६॥ तथोपधानवाहकानां मध्ये कैश्विद्यथाविधि प्रतिलेखनापूर्व प्रमार्जना कृता, तदनु कश्चिदन्यस्तदवस्थः समागत्य प्रतिलेखनां करोति, काजकोद्धरणं न करोति, तस्य दिनवृद्धिर्मवति न वेति प्रश्नोत्रोत्तरं--उपधानवाहिभिः काजकोद्धरणे कृतेऽपि यद्यन्यः कश्चित्तत्रागत्योपधिप्रतिलेखनां करोति, तदा तत्काजकोद्धरणमपि कृतं विलोक्यते, अन्यथा दिनवृद्धिः स्यादिति ॥ १६१॥ तथा-प्रतिकालमेकैकं स्वाध्यायं प्रस्थाप्य कालानुष्ठानं क्रियते, तद्नु अवशिष्टाः स्वाध्यायाः कालमण्डलानि च क्रियन्ते, पौरुष्याः । | सकाले सति, नो चेचतुर्थप्रहरान्तर्विधीयत इति सामाचार्या सामान्येन प्रोक्तेऽपि कैश्चिद्गीतार्थैरकृतभोजनानां साधूनामनुष्ठानं कार्यत इति, वदन्ति च ॥३६॥ JainEducatiM For Private Personal Use Only T wiainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ ते-श्रीपरमगुरवः इत्थं कारयन्ति तथाऽस्माभिः कार्यत इति, तत्र किं भोजकानामभोजकानां वा कार्यत इति प्रश्नोऽत्रोत्तरं-कालग्रहणद्वयशुद्धावेककालप्रतिक्रमणे सत्यवशिष्टकालमितस्वाध्याये प्रस्थापिते सत्याहारादि कतै कल्पते, नान्यथा, तदन्ववशिष्टां क्रिया सन्ध्यायां करोतीत्यात्मीयसङ्घाटकप्रवृत्तिरिति ॥ १६२ ॥ ___ अथ पण्डितधनविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा सिद्धपञ्चाशिकायामनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एवैकस्मिन् समयेऽष्टोत्तरं शतं सिध्यन्तीत्युक्तं, तथा च सति ऋषभादयः सर्वेऽष्टोत्तरशतमनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एव अन्यथापि वा ! , विशिष्टा एव चेत्तदा ऋषभदेवस्यानन्तकालच्युतसम्यक्त्वमन्यथा वा ! अनन्तकालच्युतसम्यक्त्वं चेत्तदा ऋषभदेवस्य त्रयोदश भवा एव कथं ? पूर्वमपि सम्यक्त्वलाभात् , अन्यथापि वेति पक्षश्वेत्तदा सिद्धपश्चाशिकादिग्रन्थैरसह कथं संवादः ! आश्चर्यकृत्त्वेन चेत्तदा तदाश्चर्यं किमुत्कृष्टावगाहनया तीर्थकृत्त्वेन वा सङ्ख्यातकालपतितत्वादिना वा ! त्रिधापि वेति व्यक्त्या प्रसाद्यमिति, प्रश्नोत्रोत्तरं-एकस्मिन् समयेऽष्टोत्तरं सिध्यन्तस्सर्वेऽप्यनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एव सिध्यन्तीत्यक्षराणि यदि सिद्धपश्चाशिकादिषु भवन्ति तदा बाहुबलेः षड्लक्षपूर्वप्रमाणायुषोऽपवृत्तिरिव श्रीऋषभदेवस्यापि सिद्धिराश्चर्यकृत्त्वेन समर्थनीया, एवं तदधिकारे यद्यदसम्भवि तत्सर्वमाश्चर्य एवान्तर्भावनीयं ॥ १६३॥ तथा--श्रावकेण पूर्व चतुर्विधाहारोपवासप्रत्याख्याने कृते सायं प्रतिक्रमणसमये सामायिककरणानन्तरं षडावश्यकसत्यापनस्थानाशून्याथै मुखवस्त्रिकाप्रतिलेखनापूर्व चतुर्विधाहारोपवासप्रत्याख्यानं कृतं विलोक्यते ! किंवा पूर्वकृतमेव प्रमाणमिति प्रश्नोत्रोत्तरं-यदि पर्व Jain Educat i onal Umr.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ सेनप्रश्ने २ उल्लासः ॥ ३७ ॥ Jain Education चतुर्विधाहारोपवासप्रत्याख्यानं कृतं तदा तत्प्रमाणमेत्रास्ति, तेन सायं प्रतिक्रनणार्थी सामायिककरणावसरे मयाऽमुकं प्रत्याख्यानं कृतमस्तीति स्मरणेन प्रत्याख्यानावश्यक सत्यापनं विधेयं नतु मुखवस्त्रिका प्रतिलेखनापूर्वी पुनश्चतुर्विवाहापिवासप्रत्यारूपानं कृतं विलोक्यत इति ॥ १६४ ॥ तथा - तीर्थकृतां त्रयोदशादिभवाः प्रथमसम्यक्त्व लाभापेक्षया वा प्रसिद्धमहद्ध ॥पेक्षया वा किंवा प्रकारान्तरेणेति ! प्रश्नोऽत्रोत्तरं - आवकाद्यभिप्रायेण श्री ऋषभादितीर्थकृतां त्रयोदशादिभवाः प्रथमसम्यक्त्वलामापेक्षया गण्यन्ते, न त्वन्यापेक्षयेति ॥ १६५ ॥ तथा - पण्डितपदनन्दिभवनाभावे पण्डितपदस्थस्य पुरो न्यूनाधिकपर्यायाणां सामान्ययतीना सञ्जातनन्दीना लघुपण्डितानां च कियन्ति कियन्ति क्रियाकार्याणि कृतानि शुध्यन्तीति, प्रश्नोऽत्रोत्तरं पण्डितपदनन्दिभवनाभावेऽपि वृद्धपण्डितस्य पुरः प्रतिदिनं क्रियमाणानि सर्वाण्यपि धर्मकार्याणि सव्र्वेषां कृतानि शुद्धयन्ति, शैक्षोपस्थापनाचार्य प्रतिष्ठाप्रतिमा प्रतिष्ठादिकानि तु कृत्यानि मन्त्रसापेक्षत्वान्न शुद्धयन्ति (इति) पारम्पर्ये, साम्प्रतं तु केचन वृद्धगणयो लघुपण्डितस्य पुरः क्षामणानुष्ठानादिकं न कुर्वन्ति तत्प्रवृत्तिस्तु प्रवाहप्रवृत्तेति निवारयितुमशक्या, परं शास्त्राक्षरानुसारेण लघोरपि पण्डितस्य पुरो वृद्धानामपि गणना तत्करणं नानौचितीमञ्चतीति ॥ १६६ ॥ तथा — पक्षोपवासरोहिणीपञ्चम्यादितपस्सु बहुवर्षाचरितेषु कदाचिद्विस्मृत्या महाकारणादिना वा पक्षोपवासादिदिने उपवासाभवने पक्षोपवासादि तपोमूलतो याति ? किंवा यथोक्त वर्ष मासभवनानन्तरं तत्तपःकरणादिना निष्ठां नीयत इति ? प्रश्नोऽत्रोत्तरं विस्मृत्यादिना तपोदिनाज्ञाने तत्रोपवास भवने द्वितीयदिने दण्डनिमित्तं तत्तपः कार्य, समाप्तौ च वर्द्धमानं विधेयमित्यक्षराणि श्राद्धविधौ सन्ति, महाकारणे तु तपोकरणं महत्तराद्याकारेऽन्तर्भवतीति ॥ १६७ ॥ पं. धनवि० १६३-१८६ ॥ ३७ ॥ ainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ तथा-सव्येषु युगलिक्षेत्रेष युगलिनां गर्भनगर्भव्युत्क्रान्तादिभेदभिन्नानां जयन्यमध्यमोत्कृष्ट भेदाभिन्न मायुस्त्रयं किंवोत्कृष्टमेवेति प्रश्नोऽत्रोत्तरं-युगलिनामुत्कृष्टमायुर्यथास्थानं त्रिपल्योपमादि प्रतीतं, जवन्यं तु क्षुल्ल भवरूपं ज्ञेयं, यतस्विपल्योपमप्रमितमप्यायुरपवर्त्य क्षुल्लकभवरूपं कश्चिजन्तुः करोतीत्यर्थकाक्षराण्याचारावृत्त्यादौ सन्ति, परं तदपवर्तनमपर्याप्तावस्थायामेव भवति, तदूर्वं तु न भवति, | तेषां निरुपक्रमायुष्कत्वात्, मध्यमं तु युगलिनीगर्भेऽपि नवलक्षमिता गर्भजा उपद्यन्ते निष्पद्यन्ते च द्वयमेव, शेषास्तु स्वमायुरपवर्त्य गर्भस्था । | एव म्रियन्ते, तदा क्षुल्लकभवादधिकसमयादिभवने सम्भवतीति ॥ १६८ ॥ | तथा–मदनफलं विद्धमन्तमुहूर्तादनु प्रासुकं स्पातिकवा सचित्तभेति ? प्रश्नोऽत्रोत्तरं-विद्धं मदनफलमन्तर्मुहूदिनु वृद्धैरचित्ततया | व्यवह्रियमाणमस्तीति ॥ १६९ ॥ तथा-स्त्रीसचित्तयोः सङ्घट्टो निरन्तरः परम्परश्च परिहर्त्तव्यः, तत्र परम्परः किं द्वाभ्यां त्रिभिबहुभिर्वेति सङ्ख्या प्रसाद्येति, प्रश्नोत्रोत्तरंतयोः परम्परसङ्घट्ट एकेन द्वाभ्यां चान्तरितः परिहरणीयः, त्रिभिरन्तरितस्तु न लगतीति ॥ १७ ॥ | तथा--प्रवचनसारोद्धारादिषु जघन्यत एकसमये दश तीर्थकराः समुत्पद्यन्तं इत्युक्तं, सिद्धपञ्चाशिकादिषु चैकसमये चत्वारस्तीर्थकराः सिध्यन्तीत्युक्तं, तथा चैकसमय जन्मनां दशतीर्थकृतामेकसमय एव सिद्धिसम्मवे एकसमये चत्वारस्तीर्थकराः सिध्यन्तीति कथं सङ्गच्छत इति ? प्रश्नोऽत्रोत्तरं--दश तीर्थकरा एकसमये समुत्पद्यन्त इत्यत्र समयशब्देन परमनिकृष्ट कालो वा प्रस्तावो वा व्यक्ततया न ज्ञायते, चत्वारस्तीर्थकरा एकसमये सिध्यन्तीत्यत्र तु परमनिकृष्ट काल एव निश्चीयते, तेन न काऽपि विप्रति पत्तिरिति ॥ १७१॥ Jain Educat O jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ सेनप्रभे २ उल्लासः ॥ ३८ ॥ Jain Educatio तथा -- श्रीभगवत्युक्ता एकपुत्रस्य नवशतपितरः कथं सम्भवन्तीति प्रश्नोऽत्रोत्तरं - - द्वादशमुहूर्त्तान् यावद्वीर्यमविनष्टं स्यात्तावत्कालावधि नवशतमितवृषभादिभिर्भुक्ते गवादौ यो गर्भ उत्पद्यते स तावतां पुत्रो भवतीति ॥ १७२ ।। तथा - षड्विकृतिभोक्तुः श्रद्धालेोर्विकृतिप्रत्याख्यानं स्यान्नवेति, प्रश्नोऽत्रोत्तरं - षडूविकृतिभोगेऽपि विकृतिप्रत्याख्यानं भवति यतः श्राद्ध विधावभक्ष्यविकृतिसम्बन्ध्यपि तदुक्तमस्तीति ॥ १७३ ॥ तथा—सामायिकमध्ये सामायिकग्रहणे यावन्त आदेशाः पूर्वसामायिके मार्ग्यन्ते, तावन्त एवाग्रेतने ? किंवा न्यूनाः ?, न्यूनत्वे च सामायिकवाद्दिनपौषधे गृहीते तन्मध्ये रात्रिपौषधग्रहणेऽपि पूर्णादेशमार्गणं ? किंवा न्यूनादेशमार्गणमिति, प्रश्नोऽत्रोत्तरं - सामायिकमध्ये सामायिकग्रहणे सामायिकदण्डकोच्चारणानन्तरं बइसणइ ठाउं इत्यादेशो मार्ग्यते दिवसपौषधमध्ये रात्रिपौषधग्रहणे च बहुवेल करस्युं इतिपर्यन्ता आदेशा मार्ग्यन्ते, प्रतिलेखनादेशास्तु सान्ध्यप्रतिलेखनापाठनावसरे मागितत्वात्पुनर्न मार्ग्यन्त इति ॥ १७४॥ तथा -- यतिना सचित्तपानीयपरिहारिणा श्रावकेण वा प्रभाते नमस्कारसहितादिकालमात्र प्रत्याख्याने कृते सन्ध्याप्रतिलेखनायां च त्रिविधाहारप्रत्याख्याने कृतेऽकृते च सायंप्रतिक्रमणसमये तयोः पानाहारादिप्रत्याख्यानं कार्यते ? किं वा चतुविधाहारेत्यादिप्रत्याख्यानमिति, प्रश्नोत्तरं येन सन्ध्याप्रतिलेखनायां त्रिविधाहारप्रत्याख्यानं कृतं स्यात्तस्य पानाहारप्रत्याख्यानं कार्यते, येन तु तत्कृतं न स्यात् तस्य चतुर्व्विधाहार प्रत्याख्यानं कार्यत इति ॥ १७९ ॥ तथा—मध्वादेः सचित्तताऽचित्तता वा, ? तत्सङ्घट्टे पर्युषितपूपिकादिसङ्घट्टे च साधुभिराहारादि गृह्यते नवा इति प्रश्नोऽत्रोत्तरं - प्रासुक ational पं. धनवि० १६३-१८६ ॥ ३८ ॥ Page #93 -------------------------------------------------------------------------- ________________ | पाथसि पूतरकादिसद्भाव इव मध्वादिमध्ये रसजजीवसम्भवेऽपि तस्य सचित्तता नोच्यते, तत्सङ्घद्दे तथा पर्युषितपूपिकादिसङ्घ च यतीनामाहाN| रादि गृहीतं न शुद्धयति, तज्जीवानां बाधासम्भवात्प्रसङ्गपरिहारार्थत्वाचेति ॥ १७६ ॥ तथा अन्तर्वाच्यादिष्वेकयोजनप्रमाणं सुघोषाघण्टामानमुक्तं, पृथक् पृथक् पत्रेषु च 'बारसजोअणपिहलेत्यादि' सुघोषामानं दृश्यते, तेन | महाग्रन्थेषु किं मानमुक्तमस्तीति प्रश्नोऽत्रोत्तरं-जम्बूद्वीपप्रज्ञप्त्यादिग्रन्थेषु एकयोजनं सुवोषाघण्टामानमस्तीति ॥ १७७ ॥ तथा-उपधानमध्ये मुखपोतिकाविस्मरणे सति शतहस्तगमने भुक्तच्छण्डने रजन्यां देहचिन्तोत्थानादिषु च समानैव दिनवृद्धिन्यूनाधिका वा ? तस्यां च दिनवृद्धौ सत्यामुपधानमध्ये एव दिनानि कार्यन्ते ? किंवा कारणे उपधानाबहिरिति, प्रश्नोत्रोत्तरं-उपधानविधिषु शतहस्ताहिर्मुखपो- IN |तिकाविस्मरणे भुक्तच्छण्डनादिषु च सामान्यतो दिनवृद्धिरुक्ताऽस्ति, तथैव च कार्यते, तथा तानि वृद्धिदिनानि प्रायेणोपधानमध्य एव कार्यन्ते, महाकारणे तु नैकान्त इति ॥ १७८ ॥ तथा—उपधानालोचनापौषधा उपवासादितपस्सहिता विकृत्येकाशनसहिता वा दीयन्ते ? तेऽपि च केवलदिवसपौषधा अहोरात्रपौषधा | वेति ! प्रश्नोऽत्रोत्तरं-उपधामालोचनापौषधा उपवाससहिता अहोरात्ररूपा एव दीयन्त इति ॥ १७९॥ तथा-जम्बुद्वीपमहाविदेहे चतुर्ष विजयेषु विहरमाणजिनचतुष्टयसत्त्वे तत्रैवान्यविजयेषु साम्प्रतीनकालेऽन्यजिनानां जन्मकुमारावस्थादि | सम्भाव्यते नवेति !, विहरमानपदवाच्या वर्तमाना एव जिनाः समवसरणस्था एव वेति !, महाविदेहक्षेत्रं च सम्पूर्णमपि कदाचित् केवलिपर्यायोपेतजिनविरहितं सामान्यतः तीर्थकरसत्तया विरहितं च भवति नवेति ? प्रश्नोऽत्रोत्तरं-साम्प्रतीनकाले विहरमाणजिनानधिष्ठितविजयेषु परेषां तीर्थकृतां | Jain Education Hall For Private Personel Use Only Page #94 -------------------------------------------------------------------------- ________________ सेनप्रश्ने २ उल्लासः ॥ ३९ ॥ Jain Education जन्मकुमारावस्थाद्यसम्भवो ज्ञातो नाहित तथा के लिये त्तनाना जिना विहमानवाच्या भवन्ति तथा सम्पूर्ण महाविदेहक्षेत्रं कदाचनापि केवलिपर्यायो रेत जिनविरहितं सामान्यतस्तीर्थकरसत्तया विरहितं च न भवतीति ज्ञेयम् ॥ १८० ॥ तथा - स्पर्शनेन्द्रियादीनि त्रीणि नत्र योजनेभ्य आगतं विषयं गृह्णन्ति, तत्र चक्षुः श्रोत्रेन्द्रिययोरिव सनेन्द्रियादीनां विषय के दृष्टान्ता इति ? प्रश्नोऽत्रोत्तरं नवयोजनेभ्यः परतः पायोवृष्टौ तत आगताः शरीरं स्पृशन्तो जलपुद्गला रसनत्राणयोगतस्ततस्तत्र देशगत मृत्तिका पुद्गलाश्च दृष्टान्ताः पुष्पमालावृत्त्याद्यनुसारेण बोध्या इति ॥ १८१ ॥ तथा — श्रावकैः पौषधोपधानादिषु सन्ध्याप्रति देखनायां क्रियमाणायां पडिलेणा पडिलेहाउ इत्यादेशमार्गणानन्तरं जाते काजकोद्धारे उपधिमुखपोतिकाप्रति लेखनानन्तरं उपधिपतिलेखने कृते तत्कानकोद्धारः कृतो विशेयते नवेति ? प्रश्नोऽत्रोत्तरं पूर्वे काकोद्धारे कृतेऽप्युपधिप्रतिलेखनानन्तरं तत्कानकोद्धारः कृतो विलोक्यत इति ॥ १८२ ॥ तथा - पष्ठोपधानप्रवेशे आद्यदिन एव माला परिधापने प्रथमां वावनां दत्ता माला परिवाप्यत उत पूर्णे तत्तपसि माला परिधानानन्तरं आद्यवाचना दीयत इति ? प्रश्नोत्तरं पष्ठोपधानप्रवेशाद्यदिने प्रवेदनकं प्रवेद्य प्रथमां वाचनां दत्त्वा समुद्देशादिक्रियां कारयित्वा माला परिधाप्यत इति ॥ १८३ ॥ तथा - जिनालये प्रत्याख्यानं पारयितुं शुद्ध्यति नवेति प्रश्नोऽत्रोत्तरं - शुद्धयतीति सम्प्रदाय इति ॥ १८४ ॥ तथोपधानेषूयमानेषु विंशतिस्थानकादि तपः कर्तुं न शुद्ध्यति नवेति प्रश्नोऽत्रोत्तरं तत्तपः प्रायः कर्त्तुं न शुद्धयतीति ॥ १८५ ॥ पं. धनवि० | १६३-१८६ 1138 11 Inelibrary.org Page #95 -------------------------------------------------------------------------- ________________ Jain Educatio तथा— साध्वीभिः श्राविकाभिश्व देवसिकप्रतिनगे सुभदेवया भगवई इति कथ्यते, तदनुरोधेन साध्वभावे श्राविकाभिरत्र पाक्षिकसूत्रस्थानीयप्रतिक्रमणसूत्रत्रान्ते कथ्यते परं सा कथयितुं युज्यते नवेति प्रश्नोऽत्रोत्तरं - साधीनां श्राद्धीनां चैत्रं स्तुतिकथने सामाचार्येव प्रमाणमिति ॥ ९८६ ॥ अथ वृद्धपण्डितशुभ विजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा -- तीर्थकृद्भिस्तह ये दीक्षां गृह्णन्ति ते किं तीर्थद्वत्पाठोच्चारादिकं कुर्वन्त्युत भिन्नमिति प्रश्नोऽत्रोत्तरं तीर्थङ्करैः सार्द्धं दीक्षाग्रहणं कुद्भिः स्वयं दत्वात्तत्तत्क्षेत्रकालाद्यनुसारेण तपस्याग्रइणं क्रियते, न तु तीर्थकरवत, प्रथमतीर्थकृता सार्द्धं तु तीर्थकरवत् पाठोच्चारं कुर्वन्तीति ज्ञायते ॥ १८७ ॥ तथा - सङ्ग्रहण्यन्तर्वाच्यादिषु लोकान्तिकदेवानां न निकाया उत्तमचरित्रे दश निकाया कथिताः तत्र किं प्रमाणमिति प्रश्नोत्रोत्तरं - बहुग्रन्थेषु तेषां नव निकाया उक्ताः, उत्तमचरित्रे यदि दश तदा मतान्तरमिति ज्ञेयम् ॥ १८८ ॥ तथा - चक्षुर्विकस्य केवलज्ञानमुत्पद्यते नोति प्रश्नोऽत्रोत्तरं - उत्पद्यत इति ॥ १८९ ॥ तथा - फुङ्कानीरं सीकरीनीरं पाडलनीरं च द्विविधाहारे कल्प्यतयोक्तं तत् किंस्वरूपमिति प्रश्नोऽत्रोत्तरं - फूकानीरं सीकरीनीरं च देशविशेषे प्रसिद्धं भविष्यति, पाडलनीरं तु पाडलिवृक्षपुष्पामिति ॥ १९० ॥ तथा - गोआरफली चणकादि द्विस्य भाज्जिका च द्विदलं स्थान्नोति प्रश्नोऽत्रोत्तरं द्विदलं भवतीति ॥ १२१ ॥ ational jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ सेनमभे. २ उल्लासः ॥ ४० ॥ Jain Education तथा - नीलवणिः सूर्यातपमन्तरेण कतिभिर्दिनैः शुष्कवणिर्भवतीति प्रश्नोऽत्रोत्तरं सूर्यातपतस्त्रिभिर्दिनैः शुष्कवणिः स्यात्तमन्तरेण तु यदा स्वयं शुष्यति तदा शुष्कवणिर्नत्वत्र दिननैयत्यमिति ॥ ९९२ ॥ तथा - पौषधग्राहिण्य आस्तिक्यः गुरोः पुरो गुंहलिकां कुर्व्वन्ति नवा द्रव्यस्तवत्वादिति, प्रश्नोऽत्रोत्तरं - द्रव्यस्तवत्यान्न शुद्धयतीति ॥१९३॥ तथा — देवपूजास्नात्रिकरणानन्तरं श्राद्धय आरत्युत्तारणमङ्गलदीपादि कृत्यं कुर्व्वन्ति नवेति ? मनोऽत्रोत्तरं तयोः करणेऽधुना प्रवृत्तिर्न दृश्यते, निषेधस्तु शास्त्रे दृष्टो नास्तीति कचिदेशविशेषे तत्कुर्व्वन्त्यपीति ॥ १९४ ॥ तथा —— व्याख्यानवेलायां कृतसामायिका श्राद्धी आदेशमार्गणपूर्वकं प्रतिलेखनां करोत्यन्यथा वेति ! प्रश्नोऽत्रोत्तरं - सामायिकमध्ये प्रतिलेखनादेशमार्गणं यौक्तिकमिति ॥ १९९ ॥ तथा - अनेकशकली कृतकर मर्द्दित प्रहरमात्रधृतताम्बूलीदलं सचित्तमचित्तं वेति ? प्रश्नोऽत्रोत्तरं - एतादृशपत्रस्याचित्तीभवने व्यवहारो नास्तीति ॥ १९६ ॥ अथ पण्डितदेव विजयगणिकृतप्रश्नस्तदुत्तरं च, यथा— कश्चित् श्राद्धः स्वद्रव्येण प्रतिमां कश्चित्पुस्तकं च तदा प्रतिमाकर्त्तुर्देवद्रव्यं पुस्तकलेखकस्य ज्ञानद्रव्यं च लगति नवेति प्रश्नो त्रोत्तरं उभयोरपि यथाक्रमं ते उभे न लगत इति सम्भाव्यते ॥ १९७ ॥ अथ पण्डितकान्हजी गणिकृतप्रश्नास्तदुत्तराणि च, यथा -- तीर्थदानभव्याः प्राप्नुवन्ति नवेति ? प्रश्नोऽत्रोत्तरं ते नाप्नुवन्तीति वृद्धवादः, अक्षराणि तु ग्रन्थे दृष्टानि न स्मरन्तीति ॥ १९८ ॥ पं. शुभवि० १८७-१९६ ॥ ४० ॥ Page #97 -------------------------------------------------------------------------- ________________ तथा-श्री शत्रुञ्जयतीर्थमभव्या न स्पृशन्तीत्यक्षराणि क्व सन्तीति ! प्रश्नोऽत्रोत्तरं-श्रीशत्रुञ्जयमाहात्म्ये सन्ति, यथा, " अभव्याः । पापिनो जीवा, नामुं पश्यन्ति पर्वतम् । लम्यते चापि राज्यादि, नेदं तीर्थ हि लभ्यते ॥ १॥" इति ।। १९९ ।। तथा-बलिचञ्च। राजधानी ईशानेन्द्रक्रुधा छारागारमुर्मुरभूताऽभूत्तत्सत्यमुत साक्षाच्छाराङ्गारभूता तत्सत्यमिति ! प्रश्नोऽत्रोत्तरंभूतशब्दस्योपमावाचकत्येन दिव्यानुभावतो बलिचञ्चाराजधान्यङ्गारादिसदृशी जातेति सम्भाव्यते ॥ २० ॥ अथ पण्डितकनककुशलगणिकृतप्रश्नास्तदुत्तराणि च, यथा-श्रीभद्रबाहुस्वामिना नवमपूर्वादुद्धृतः श्रीकल्पः श्रीपर्युषणापञ्चदिनी यावद्वाच्यमानोऽस्ति, श्रीसुधर्मस्वामिप्रभूत्याचार्याणां तु | पर्युषणासमये कि शास्त्रं वाच्यमानमभूदिति ? प्रश्नोऽत्रोत्तरं-सुधर्मस्वामिप्रमुखा नवमपूर्वगतमेवैतदध्ययनं यथावस्थितं व्याख्यातवन्त | इति सम्भाव्रते ॥ २०१॥ तथा-गोमहिप्यजाप्रभृतीनां सर्पिष एवं क्षारमिष्टादिपयसां गोमहिष्यादितक्राणा चैकद्रव्यत्वमुत भिन्नद्रव्यत्वं वा ?, श्राद्धविद्धौ वित्थं प्रोक्तं- यत् पृथक्पृथक्नामास्वादवत्तेन द्रव्यत्वं । परं तेषु तक्रादिषु पृथक् पृथक् आस्वादत्वं न तु नामत्वमतस्तत्र कया रीत्या द्रव्यसङ्ख्या गण्यत इति ? प्रश्नोत्रोत्तरं-गोमहिप्यजाप्रभृतीनां सप्पिषः क्षारमिष्टादिपानीयानां च गोमहिष्यादितक्राणां चैकद्रव्यत्वं गण्यते, यत उभयभिन्नत्वे सति भिन्नद्रव्यत्वं स्यादिति ॥ २०२॥ तथा-लपनश्रियां विकृतिद्वयं घृतगुडरूपं वा किमुत कटाहविकृतिरूपता गण्यत इति ? प्रश्नोत्रोत्तरं-लपनाश्रयमाश्रित्य योगविध्यनुसारेण लपनश्रीद्धिप्रकारा-एका विकृतिरूपा परा निर्विकृति रूपा च, तत्र विकृतिरूपायां तु घृतगुडरूपविकृतियुग्मं गण्यते ॥ २०३ ॥ in Edat an asal For Private & Personel Use Only finelibrary.org Page #98 -------------------------------------------------------------------------- ________________ सेनप्रभे. २ उल्लासः ॥ ४१ ॥ Jain Education थाहा दिने मनवारगृहे यथा यतीनां विहतु न कल्पते, तथैव पौषधि कत्कनमनवारगृहेऽन्यथा वेति प्रश्नोऽत्रोत्तरं - विवाहजेमनवारवत्पौषधिकसत्कनेमनवारगृहेऽपेि मुनीनां विहतु न कात इति ॥ २०४ ॥ तथा - रात्रिराद्धं पूपिकादिकेषाञ्चिद्रात्रिभोजनविरतिमतां गृहिणामत्तं न कराते, तथा यतिजनानां तदत्तुं कल्पते नत्रेति, प्रश्नोऽत्रोत्तरंतेषां रात्रिराद्धान्नाद्यग्रहणं तु बहुजीवविराधनासम्भवाद्रात्रिप्रथममहरद्वयराद्धपूर लिकाद्विदलादिषु पर्युषितत्वशङ्कासम्भवाच्च न तु रात्रिराद्धान्नग्रहणे रात्रिभोजनविरतिभङ्ग इति यतिभिस्तु पर्युषितत्वसम्भावनायां तन्न ग्राह्यं, अन्यथा तु यथावसरं ग्रहणीयं तेषां परार्थकृतान्नग्राहित्येन विराधनाया अभावादिति ॥ २०९ ॥ अथ पण्डितदर्शन सागरगणिकृतप्रश्नौ तदुत्तरे च यथा - चतुर्द्दशीयप्रतिक्ररणप्रान्ते 'सज्झाय संदिसाउं भगवन् ! सज्झाय करूं' इत्यादेशमार्गागं, क्रियते तु नमस्कारः उपसर्ग हरस्तोत्रं संसारदावनलदाहनीरं स्तुतिश्चेति तत्कथमिति, प्रश्नोऽत्रोत्तरं प्राक्षिक प्रतिक्रमण प्रान्तखाध्याये स्तुतिस्तोत्रादिपठननावश्यक चूर्ण्यभिप्रायेण परम्परया विधीयत इति ॥ २०६ ॥ तथा --- राहुदिमानेनातिनीचत्वात् सूर्यविमानं कथमात्रिपतेऽत्युच्चत्याच तेन चन्द्रविमानमिति प्रश्नोऽत्रोत्तरं तत्त्वार्थभाष्यवृत्त्यनुसारेण चन्द्रविमानाद्वाहुविमानमुपरिष्टाद्वर्त्तते तच्चानियतचारत्वात्कदाचित्सूर्यविमानस्याधस्ताद्द योजनानि यावच्चावः चरतीति चन्द्रसूर्ययोरावरणे न काप्याशङ्केति ॥ २०७ ॥ ational hahahahar पं. देववि० पं. कान्हजी. पं. कनककु. पं. दर्शनसा. १९७-२०७ ॥ ४१ ॥ jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ अथ पण्डितविवेकसागरगणिकृतप्रश्नौ तदुत्तरे च, तथा-नवीयकपञ्चानुत्तरविमानेषु निनसक्थीनि सन्ति नवा ! , यदि सन्ति तदा किं शाशतान्यशाश्वतानि वेति! प्रश्नोऽत्रोचरं ग्रैवेयकादिषु सुधर्मादिसभानामभावाजिनसथानि न सन्जीति ॥ २०९॥ तथा स्त्रियः सर्वार्थसिद्धविमाने यान्ति नवेति ! प्रश्नोत्रोत्तरं-श्रीविनय चन्द्रकेवलिचरित्रे देवपूनाधिकारे स्त्रियाः सर्वार्थसिद्धगमनाक्षराणि सन्ति, तथा पृथ्वीचन्द्रचरित्रे पृथ्वीचन्द्रपूर्वभवस्त्रियः सर्वार्थसिद्धे गत्वा मनुष्यत्वं च प्राप्य सिद्धा इत्युक्तमस्तीति, तथा कनकमाला सर्वार्थसिद्धे गतेत्यष्टप्रकारीपूजाग्रन्थे प्रदीपपूनाधिकारे, तथाऽनुत्तरविमानगमनाक्षराणि तु श्रीवासुपूज्यचरितादौ फुटान्येव वर्तन्ते, तदा- | युर्वधन्तीति प्रज्ञापनासूत्रत्रयोविंशतितमकर्मप्रकृत्याख्यानपदवृत्तावप्युक्तमस्तीति ॥ २०८ ॥ अथ श्रीहीरविजयसूरिशिष्यपण्डितरामविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-“सिझंति जत्तिा किर, इह संववहारजीवरासिमझाओ । जति अगाइवणस्सइससीओ तत्तिआ तं मित्ति ॥ १॥" वचनानुसारेण यावन्तः सिध्यन्ति तावन्त एव जीवा अनादिनिगोदाव्याहारराशौ यान्त्येवं सत्यनादिसंसारमाश्रित्य विचारे यावन्तः सिद्धाः तावन्त एव सदैव व्यवहारिणोऽपि मृग्यन्ते नाधिकाः, परं “ जइआ होही पुच्छा, निणाण मगमि दंसगं तइआ । इक्कास निगोअस्स य, अणंतभागो अ सिद्धिगओ ॥ १॥" एतदनुसारेणैकस्य सूक्ष्मवादरान्यतरनिगोदस्थानन्ततमो भागः सिद्धिगतस्तथैव व्यवहारिणोऽप्येकस्य निगोदस्यानन्ततम एव | भागे युज्यन्ते दृश्यन्ते च "जीवाः सव्वे व्यवहार्यव्यवहारितया द्विवा । सूक्षानगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः ॥ १॥” इत्येतद्वयवहारि Jain Educa t ional Mw.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ सेनप्रश्न. २ उल्लासः ॥ ४२ ॥ Jain Educatio लक्षणानुसारेण बादरनिगोदादौ सिद्धेभ्योऽनन्तानन्तगुणास्तस्मान्न ज्ञायन्ते सिद्धेभ्यो व्यवहारिजीवा अधिका वा तुल्या वेति सम्यक् प्रसाद्यमिति ? प्रश्नोऽत्रोत्तरं - सिद्धा निगोदस्यानन्ततमे भागे उक्ताः, निगोदाश्च द्विधा- सूक्ष्मा बादराश्य, यावन्तः सिध्यन्ति तावन्तः सूक्ष्म निगोदेभ्यो व्यवहारराशौ समायान्ति, तथा च कथं सिद्धजीवानां व्यवहारराशिजीवानां च तुल्यता, सिज्झति जत्तिये ' त्यादिगाथार्थोऽपि व्यवहारराशेस्तत्तग्रन्थानुसारेणानादितया प्रतिभासात्तदनुरोधेनैव भावनीय इति ॥ २१० ॥ तथैकजीव उत्कर्षतस्संसारे कतिश इन्द्रत्वचक्रित्वादि प्राप्नोति, तत्प्राप्तिप्रतिपादकशास्त्रं च किमिति प्रश्नोऽत्रोत्तरं तत्राप्तिसङ्ख्यानियमः शास्त्रे न दृश्यते, द्विशस्तत्प्रात्यक्षराणि तु साक्षादेव श्रीभगवतीप्रमुख ग्रन्थेषु दृश्यन्ते परं प्रायेण बहुशस्तत्प्राप्तिर्न स्यादिति | सम्भाव्यते ॥ २१९ ॥ तथा - ब्रह्मलोकादुपरि किं सम्यग्दृशो देवा अधिका उत मिथ्यादृशोऽधिका इति प्रश्नोऽत्रोत्तरं पञ्चमदेवलोकात् परतो युक्त्या विचामाणे मिथ्यादृष्टिभ्यरसम्यग्दृष्टयो देवा अधिकारसम्भाव्यन्त इति ॥ २१२ ॥ तथा -- श्राद्धविधिवृत्तौ प्रतिमायाः सृष्टया नवाङ्गतिलककरणमुक्तं तत्र प्रथमं किं वामपादे तत्कर्त्तव्यमथवा दक्षिणपादे इति प्रश्नोत्रोत्तरं - जिनप्रतिमायाः पूजाकरणावसरे नवाङ्गेषु तिलकानि दक्षिणचरणादारभ्याङ्गसृष्ट्या विधेयानीति ॥ २९३ ॥ इति सकलरिपुरन्दरपरमगुरुगच्छाधिराजभट्टारक श्रीविजय सेन सुरिप्रसादी कृतमश्नोत्तर सङ्ग्रहे भट्टारक श्रीश्रीहीर विजयसुरिशिष्यपण्डितशुभ विजय गणिविरचिते द्वितीयोल्लासः ॥ पं. विवेक० पं. रामवि० २०८-२१३ ॥ ४२ ॥ jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ इति ॥ १ "स्वादिदीक्षितमुनावमवसीयते यो अथ तृतीय उल्लासः श्रीपार्श्व प्रणिपत्य, श्रीशङ्खपुरेश्वरं जिनं भक्त्या । आरभ्यते तृतीयोल्लासः शुभविजयविज्ञेन ॥ १॥ __ अथैतद्वन्थकृत्पण्डितशुभविजयगणिकृतप्रश्नास्तदुत्तराणि चयथा-प्राताख्यानप्रारम्भे तीर्थङ्करा 'नमो तित्थस्स' इति कथयन्ति, तत्र तीर्थशब्देन किमुच्यत इति ? प्रश्नोऽत्रोत्तरं-आवश्यकहारिभद्रीकृत्याद्यनुसारेण तत्र तीर्थशब्देन श्रुतं द्वादशाङ्गरूपं प्रोच्यत इति ॥ १॥ तथा—पार्श्वस्थादिदीक्षितसाधर्गिणो भवति नवेति ! प्रश्नोऽत्रोत्तरं—पार्श्वस्थादिदीक्षितमुनेर्गणो भवति, यदुक्तं महानिशीथतृतीयाध्ययन| प्रान्तप्रस्तावे ' सत्तटूगुरुपरंपरकुसीले एगवितिगुरुपरंपरकुसीले' इत्यस्यार्थः-अत्र विकल्पद्वयभणनादेवमवसीयते यदेकद्वित्रिगुरुपरम्परां यावत्कुशीलत्वेऽपि तत्र साधुसामाचारी सर्वथोच्छिन्ना न भवति, तेन यदि कश्चिक्रियोद्धारं करोति तदाऽन्यसाम्भोगिकादिभ्यश्चारित्रोपसम्पदं गृहीत्वैव क्रियोद्धारं करोति नान्यथेति । किञ्च-कश्चिन्निह्नवपार्श्वे प्रवनितस्तान् विहाय साधुसमीपे आगतस्तस्य तदेव प्रायश्चित्तं यदसौ सम्यग्मा प्रतिपद्यते स NI एव च तस्य व्रतपर्यायो, न भूय उपस्थापना कर्त्तव्येति बृहत्कल्पतृतीयखण्डे १२६ पत्रेऽपीति ॥ २॥ तथा-मुत्कल श्रावका नमस्कारत्रयेण नमस्कारादिप्रत्याख्यानं पारयन्ति तदक्षराणि क्व सन्तीति ? प्रश्नोत्रोत्तरं-मुत्कलश्राद्धा नमस्कारत्रयेण नमस्कारादिप्रत्याख्यानं पारयन्तीत्यविच्छिन्नपरम्पराऽस्ति, परमेतदक्षराणि कुत्रापि दृष्टानि न स्मरन्तीति ॥ ३ ॥ तथा स्वपक्षिणः परपक्षिणश्च के भवन्तीति ? प्रश्नोऽत्रोत्तरं-अथ कः पुनः स्वपक्षः ? को वा परपक्ष इत्याह-निलगाइ अत्ति निवपार्श्व - in duelan Ini Pahelibrary.org Page #102 -------------------------------------------------------------------------- ________________ श्रीशुभवि० १-४९७ सेनप्रश्ने ३ उल्लासः स्थादयस्साधुलिङ्गधारिणः स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादयः परपक्ष इति बृहत्कल्पप्रथमखण्डे १२० पत्रे, एतदक्षरानुसारेण निवपाश्व स्थादयः स्वपक्षिणश्चरकपरिव्राजकादयश्च परपक्षिण इति ॥ ४ ॥ ॥४३॥ तथौषधभेषनयोः कश्चिद्भेदो नवेति ! प्रश्नोत्रोत्तरं-एकजातीयशुण्ठ्याद्यौषधमनेकजातीयगुटिकाचूर्णादि भेषजमिति, पञ्चमू बृहद्वृत्त्यनुसारेण भेदो ज्ञायत इति ॥ ५॥ तथा-कश्चिद्वक्त्यहं भन्योऽभव्यो वेति कथं ज्ञायत इति ? प्रश्नोत्रोत्तरं-यो जानाति स्वचित्तेऽहं भव्योऽभन्यो वा स नियमाद्भव्य एव, 1 यतोऽभव्यस्य हि भव्याभव्यशङ्काया अभावादित्याचारानावन्त्यध्ययनस्य पञ्चमोद्देशके वृत्तौ ॥ ६ ॥ तथा-आचार्यादीनां प्रतिमास्तूपप्रतिष्ठाक्षराणि कुत्र ग्रन्ये सन्तीति, प्रश्नोत्रोत्तरं-आचार्यमूर्तिस्तूपयोः स्थापनमन्त्रो यथा ' ॐनमो आयरिआणं भगवंताणं नाणीणं पंचविहायारसुटियाणं इह भगवंतो आयरिआ अवयरंतु, साहुसाहुणीसावयसाविआकयं पूअं पडिच्छंतु, सम्वसिद्धि दिसंतु स्वाहा' अनेन मन्त्रेण त्रिर्वासक्षेपः, उपाध्यायमूर्तिस्तूपयोः । ॐनमो उवज्झायाणं भगवंताणं बारसंगपढगपढगाणं सुअहराणं सज्झायज्झाणासत्ताणं इह उवज्झाया भगवंतो अवयरंतु साहुसाहुणीसावयसाविआकयं पूअं पडिच्छंतु, सम्वसिद्धि विसंतु,' अनेन मन्त्रेण त्रिवासक्षेपः, साधुसाध्वीमूर्तिस्तूपयोः ॐनमो सवसाहणं भगवंताणं पंचमहव्वयधरागं पंचसमिआणं निगुत्ताणं तवनियमनाणदसणजुत्ताणं मुक्खसाहगाणं साहुणो भगवंतो इह अवयरंतु भगवइओ साहुणीओ इह अवयरंतु साहुनाहुणीसावयसाविआकयं पूअं पडिच्छंतु, सव्वसिद्धिं दिसंतु स्वाहा,' अनेन मन्त्रेण त्रिर्वासक्षेप इत्याचारदिनकरे श्रीवर्द्धमानसूरिकृते इत्यादिग्रन्थानुसारेणाचार्यादीनां प्रतिमास्तूपप्रतिष्ठापनाक्षराणि ज्ञेयानीति ॥ ७॥ तथा-श्रावकाश्चतुष्पा चतुर्थादिकं कुर्वन्ति, सा का चतुष्पवीति ? प्रश्नोऽत्रोत्तरं-चतुर्दशी अष्टमी अमावास्या पूर्णिमा एताश्चतस्र ४३॥ Jain Education imertime jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ श्चतुष्पद्य इति योगशास्त्रवृत्तौ चतुष्पा चतुर्थाधे'तत्श्लोकव्याख्याने, तथा प्रवचसारोद्धारवृत्तौ चतुष्पवीं अष्टमीचतुर्दश्यमावस्यापूर्णिणमालक्षणा उक्ताः, तथा पर्वाणि चैवमूचुः-'अट्टमी चाउद्दसि पुण्णिमा य तह अमावसा हवइ प० । मासंमि पव्वछकं, तिन्नि अ पब्वाई पक्खंमि ॥१॥ बीआ पंचमी अटूमि, इगारसी चउदसी पण तिहीओ । एआओ सुहतिहीओ, गोअमगणहारिणा भणिआ ॥२॥ बीआ दुविहे धम्मे पंचमि नाणेसु अट्ठमी कम्मे । एगारसी अंगाणं, चउद्दसी चउद्पुब्वाणं ॥३॥' एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां षट्पनी च प्रतिपक्षमुत्कृष्टतः स्यादिति श्राद्धविधौ प्रतिक्रमणमूत्रवृत्तौ च । तथा श्रीभगवतीवृत्तौ चउद्दसटुमुद्दिपुण्णमासिणीसु' इत्यत्रोद्दिष्टा-अमावास्था प्रोक्ताऽस्ति, विपाकवृत्तावपि तथैव, किंच • संते बले वीरिअपरिसक्कारपरकमे अटूमीचउद्दसीनाणपंचमीपज्जोसवणाचाउम्मासिएमु चउत्थछट्टमे न करिना पच्छित्त ' मित्येकोनविंशपश्चाशकवृत्त्यादिप्वनेकग्रन्थेषु पञ्चमी भणितास्ति, पञ्चम्याः पर्वत्वं महानिशीथेऽप्युक्तमस्ति, नन्वेवं सति त्रिपा चतुष्पर्वी पञ्चपर्वी षट्पनी वा तपःशीलादिनाऽऽराधनीयोच्यते, स्वशक्त्यपेक्षं सोमेकां वा तामाराधयतां न कश्चिद्दोपः, तथा- छण्हं तिहीण मज्झमि, का तिही अज्जवासरे ? ' इत्यादिगाथा श्राद्धदिनकृत्यसूत्रेऽस्ति तद्व्याख्यानं च-८ १४ १५ एताः सितेतरभेदात्पतिथय इति इत्यादिग्रन्थानुपारेणाविच्छिन्नपरम्परया च सर्वा अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एवेति, अथ च- ' चाउद्दसटमुद्दिट्ठपुण्णमासिणीसु पडिपुण्ण'मित्यस्य व्याख्या-चतुर्दश्यष्टम्यो प्रतीते, उद्दिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु, पौर्णमासीषु तिसृषु | चतुर्मासकसम्बन्धिनीप्पिति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धसूत्रवृत्तौ लेपश्रावकाधिकारे इत्येतत्परािधनं चरितानुवादरूपं, शतवारं पञ्चमश्राद्धप्रतिमावाहक कार्तिकश्रेष्ठिकवन्नतु विधिवादरूपं, तल्लक्षणं पुनरेकेन केनचिद्यक्रियानुष्ठानमाचरितं स चरितानुवादः, सर्वैरपि यत्क्रियानुष्ठानं कियते स विधिवादस्तु | सर्वैरपि स्वीकर्त्तव्य एव, न तु चरितानुवाद इति ॥ ८ ॥ Jain Educat M For Private & Personel Use Only Jaw.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ POS सेनप्रश्ने ३ उल्लासः श्रीशुभवि १-४९७ ॥४४॥ तथा श्रावकाणामुपधानवहनं विना नमस्कारादिपठनं शुध्यति नवेति ? प्रश्नोऽत्रोत्तरं--यथा यतीनां योगवहनं विना सिद्धान्तवाचनपाठनादि न शुद्धयति, तथोपधानतपोऽन्तरा श्राद्धानामपि नमस्कारादिसूत्रमणनगणनादि न शुद्धयति, यदुक्तं महानिशीथे-' से भय ! सुटुकर पंचमंगलमहासुअखंधस्स विणओवहाणं पन्नत्तं, एसा निअंतणा कह वालेहिं किज्जई ! गो० ! जे णं केणइ न इच्छज्जा एवं नियंतणं अविणओवहाणेणं पंचमंगलसुअनाणमहिज्जइ अझावेइ वा अज्झावयमाणस्स वा अणुन्नं पयाइ से णं न भवेज्जा पिअधम्मे न हज्जा दढधम्मे न हवेज्जा भत्तिज्जए, हीलिज्जा सुत्त हीलिज्जा अत्थं हीलिजा सुत्तत्थोभए हीलिज्जा गुरुं, जे णं हीलिज्जा सुत्तं जाव हीलिज्जा गुरुं से णं आसाएजा अतीताणागयवट्टमाणे तित्थयरे आसाएज्जा आयरिअउवज्झायसाहुणो, जे णं आसाएज्जा सुअनाणमरिहंतसिद्धसाहू, तस्स णं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडविअडासु चुलसीइलक्खपरिसंकडासु सीओसिणमिस्सजोणिसु सूइरं निअंतणा इति,' परं येन प्राग नमस्कारादिसूत्राण्यधीतानि, तेनापि यथायोगं निर्विलम्बमेवोपधानानि विधिनाऽवश्यं वहनीयानि । सम्प्रति तु द्रव्यक्षेत्रकालाद्यपेक्षया लाभालाभं विभाव्याचरणयोपधानतपो विनाऽपि नमस्कारदिसूत्रपाठादिभणनं कार्यमाणं दृश्यते, आचरणायाश्च लक्षणमिदं कल्पभाप्ये उपदेशपदे च यथा-" असढेण समाइन्न, जं कत्थइ केणई असावज्ज । न निवारिअमन्नहि, बहुमणुमयमेअमायरिअं" ॥१॥ आचरणा च जिनाज्ञासमानैव, यद्भणितं भाप्यादौ" असढाइन्नऽणवज्जं, गीअत्थअवारिअंति मज्झत्था । आयरणाविहु आणत्ति, वयणओ सुबहुमन्नंति" ॥१॥ इति ध्येयम् ॥९॥ तथा-श्रीवीरतीर्थ कियत्कालं यावत् भवतीति ? प्रश्नोत्रोत्तरं-'जंबुद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पिआणं केवतिअंकालं तित्थं अणुसज्जिस्सइ ?' इति भगवतीसूत्रविंशतितमशतकाष्टमोद्देशकानुसारेणैकविंशतिसहस्रवर्षाणि यावत् श्रीवीरतीर्थ प्रवर्तिप्यते, किञ्च 'तित्थं भंते ! |तित्थं ? तित्थयरे तित्थं ! गो० अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णाइण्णे समणसंघो, तंजहा-समणा समणीओ सावगा साविआओ ॥४४॥ For Private Personel Use Only Page #105 -------------------------------------------------------------------------- ________________ Jain Educati अत्ति ' भगवत्यां,“ दुप्पसर्हतं चरणं, भणिअं जं भगवया इहं खेत्ते । आणाजुत्तेणमिणं, ण होइ अहुणत्ति वामोहो " ॥ १ ॥ इत्युपदेशपदवचनाद् दुष्प्रसहान्तं यावच्चारित्रं भविष्यतीति ॥ १० ॥ तथा - नारकाः पूर्व्वभवकृतदुष्कृतं जातिस्मरणेन जानन्त्यवधिज्ञानेन वेति ? प्रश्नोऽत्रोत्तरं नारका नानाविधानि पापानि कृत्वा नरके व्रजन्ति, तत्रैतानि तैः स्मारितपूर्व्वभवदुष्कृतानि भवप्रत्ययजातिस्मरणेन नारकाः स्वयमपि जानन्ति, अवधिना तु न किञ्चिदवगच्छन्ति, तस्योत्कृष्टोऽपि तेषां योजनप्रमाणत्वादिति भवभावनासूत्रवृत्तौ, एतदनुसारेण नारकाः पूर्वभवकृतदुष्कृतं भवप्रत्ययिकजातिस्मरणेन जानन्तीति ॥ ११ ॥ तथा — मुण्डकेवली किंलक्षणो भवतीति प्रश्नोऽत्रोत्तरं - “ संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं संप्रवृत्तोऽसौ, सदा स्यान्मुण्डकेवली ” ॥ १ ॥ इति पञ्चद्दवृत्तौ तदनुसारेण यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिस्सरणमेव केवलमभिवाञ्छति, तथैव ेष्टते, समुण्डकवली भवतीति ॥ १२ ॥ तथा - यस्मिन् काले कालान्तरे वा यावन्तो युगलिनस्तस्मिन् तावन्त एव न्यूनाधिका वेति ? प्रश्नोऽत्रोत्तरं यस्मिन् काले यावन्तो युगलिनस्तस्मिन् काले तु तावन्त एव भवन्तीति, कालान्तरे च भरतैरावतयो युग्मिनां न्यूनाधिकत्वं, देवकुर्व्वादिषु तु जातु तत्संहरणसम्भवेऽपि कुतश्चितदानयनमपि भवतीति न तत्र न्यूनाधिक्यमिति ॥ १३ ॥ तथा -- कश्चित् सचित्तपरिहारी कारणे यदि रात्रौ जलं पिबति तदोष्णमप्रासुकं वेति ? प्रश्नोऽत्रोत्तरं यदि सचित्तपरिहारी कारणे जलं पिवति तदोष्णमेवेति ॥ १४ ॥ ational w.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लास ४५॥ तथा-अप्रतिलेखितस्थापनाग्रे प्रावृतचोलपट्टगीतार्थस्याग्रे च काजकोद्धरणादीर्यापथिकीप्रतिक्रमणं शुध्यति नोति ! प्रश्नोत्रोत्तरं-IN श्रीशुभवि० १-४९७ तत्पुरः सकलक्रियानुष्ठानेर्यापथिकप्रितिक्रमणं शुध्यतीति ॥ १५ ॥ तथा-श्रीभगवतीसूत्रोक्तत्रिविधंत्रिविधेनेतिप्रत्याख्यानवता प्रतिमाधरश्राद्धेन प्रतिलेखितस्थापनाने साधूनामीर्यापथिकीप्रतिक्रमणाद्यनुष्ठान शुध्यति ? किंवा इर्यापथिकीप्रतिक्रमणमेवेति ? प्रश्नोऽत्रोत्तरं-तदने साधोरीर्यापथिकीप्रतिक्रमणमेव शुध्यति, नान्यदनुष्ठानमिति ॥ १६ ॥ तथा-गुरुसमीपे उपधानादिक्रियां कुर्वतः श्राद्धादेरन्तरालस्थस्थापनाया गुरोश्चान्तराले पञ्चेन्द्रियगमने अग्रे भवति नवेति ! प्रश्नोत्रो|त्तरं-अग्रे भवतीति ॥ १७ ॥ तथा-सीता जनकराज्ञः ( जस्य ) पुत्री रावगपुत्री वेति ? प्रश्नोऽत्रोत्तरं-बहुषु ग्रन्थेषु जनकराजपुत्री वसुदेवहिण्डौ रावण| पुत्री चेति ॥ १८ ॥ तथा---प्रथमान्तिमतीर्थकृत्तीर्थश्राद्धानां मध्यमजिनश्राद्धानां च वर्णान्तरोपेता मुखवस्त्रि का शुद्धयति नवेति ! प्रश्नोत्रोत्तर-प्रथमान्तिमतीर्थकृत्श्राद्धानां मुखवस्त्रिका श्वेता कल्पते, मध्यमजिनश्राद्धानां तु सा पञ्चवर्णापि स्यादिति ॥ १२ ॥ तथा-पञ्चदशशततापसानां गौतमेन लब्धिपरमान्नेन पारणा कारिता, तत्परमान्नं वैक्रियमन्यद्वेति.! प्रश्नोत्रोत्तरं न तद्वैक्रियं, किन्त्वक्षीणमहानसीलब्ध्यैव तत्परमान्नं तावज्जातमिति ॥ २० ॥ तथा—अत्र केचन भूकटिका वदन्ति यथा श्रीमतां त्रिफलाद्युत्कटद्रव्यनिष्पन्नचूर्णप्रक्षेपे प्रासुकं पानीयं,तथाऽस्माकमप्युत्कटद्रव्यजानित ॥४५॥ in Educa t iona For Private & Personel Use Only Page #107 -------------------------------------------------------------------------- ________________ चूर्णप्रक्षेपे धान्यादि प्रासुकीभवतीति किमत्र बाधकमिति ! प्रश्नोऽत्रोत्तरं - भूकटिककृताशङ्कामाश्रित्य यथा त्रिफलाप्रक्षेपाद के वर्णादिपरावत भवति तथा यदि धान्यफलादावपि भवेत्तदोदकवद्धान्यादिकं प्रासुकं भवति, न च तथा तस्मात्कथं प्रसुकं तदिति ॥ २१ ॥ तथैर्यापथिकी द्रव्यतः क्षेत्रतः कालतो भावतश्च कथमायातीति प्रश्नोऽत्रोत्तरं - - द्रव्यतः सचित्तादिस्पर्शे क्षेत्रतः शतहस्ताद्वहिर्गमने ऐर्यापथिक्यायातीत्यक्षराण्यावश्यक जीतकल्पसूत्रवृत्त्यादौ सन्ति, कालतो भावतश्चैर्यापथिकीसमागमने व्यक्त्याक्षराणि शास्त्रे नोपलभ्यन्त इति ॥ २२ ॥ तथाssवश्यक योग सम्बद्ध दशवेकालिक योगोद्वहनं शुद्धयति नवेति ? प्रश्नोऽत्रोत्तरं आवश्यक योगालोचनां विधाय पश्चात्तत्सम्बद्ध दशवैकालिकयोगप्रवेशः शुद्ध्यतीति ॥ २३ ॥ तथा— श्रुतस्कन्धादिसमुद्देशानुज्ञादौ यदा समुद्देशदिन वृद्धिजीता तदा तद्दिनं कारयित्वाऽयेतनदिनेऽनुज्ञानन्दिः क्रियते ? किंवा सम्बद्धतयाऽनुज्ञानन्दि विधाय तृतीयदिने तद्दिनवृद्धिः कार्यत इति, प्रश्नोऽत्रोत्तरं - समुद्देशक्रियाशुद्धौ तद्दिनवृद्धौ च सम्बद्धतयाऽनुज्ञानन्दि विधाय पश्चाद्दिन वृद्धिः कार्यते चेत् समुद्देशक्रियासम्बन्धिनी दिनवृद्धिर्जायते तदा तृतीयदिनेऽनुज्ञानन्दिः क्रियत इति ॥ २४ ॥ तथा—-विक्रयकारिसमुच्छेदितनामलान्छनानां प्रतिष्ठिता ईत्यतिमानां पुनर्लक्ष्मादिकरणं शुद्ध्यति नवेति प्रश्नोऽत्रोत्तरं तासामभिधानलक्ष्मादिकरणं प्रायो न शुध्यति कदाचित्कारणे ययावश्यकं कर्त्तव्यं स्यात् तदा तद्विधानानन्तरं प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति श्रीभगवत्पादानामनुशिष्टिरिति ॥ २५ ॥ Jain Educational Page #108 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. ३ उल्लासः श्रीशभवि० १-४९७ .४६॥ तथा- बारसजोषण उसहे ' इत्येतद्गाथानुसारेण श्रीवृषभादितीर्थकृतां समवसरणमानमुत्सेधाङ्गुलनिप्पन्नयोजनैरुच्यतेऽन्यथा वेति | | प्रश्नोत्रोत्तरं- बारसजोषण उसहे ' इत्यनया गाथयोत्सेधाङ्गुलयोजनैर्वृषभादितर्थिकृतां समवसरणमानं मतान्तरेणोक्तं दृश्यते, परमस्या गाथायाः पारम्पर्य न ज्ञायते इति समवसरणावचूण्ाविति ॥ २६ ॥ तथा-श्रीआदिदेवस्य श्रेयांसेन बहुभिरिक्षुरसकुम्भैः पारणा कारितोतकेनैवेक्षुरसकुम्भेनेति साक्षरं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-" मत्वेति प्रमदोत्पन्नरोमाञ्चः सोमभूपभूः । उत्पाट्येक्षुरसैः पूर्णान्, कुम्भानागाजिनान्तिकम्" ॥१॥ इति ऋषिमण्डलवृत्तौ ७ पत्रे "तावदावसथद्वारे, राजसूनो| रुपायने । केनचिच्चक्रिरे कुम्भा, नवेक्षुरससम्भृताः ॥ २६१ ॥ श्रेयांसो जातिस्मरणादिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन् !, गृहा- | णेत्यभ्यधात्प्रभुम् ॥ २६२ ॥ प्रभुणाप्यञ्जलीकृत्य, पाणिपात्रे पुरो धृते । स रसं कलशश्रेण्याश्चिक्षेपेक्षुसमुद्भवम् ॥ २६२ ॥” इति श्री अम-IN रकविकृते पद्मानन्दकाव्ये त्रयोदशसर्गे “ अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा। नवेक्षुरससम्पूर्णा, ढौकयाञ्चक्रिरे घटाः ।। ९० ॥ ततो विज्ञातनिर्दोषभिक्षादानाविधिस्स तु । गृह्यतां कल्पनीयोऽयं, रस इत्यवदाद्विभुम् ॥ ९१ ॥ प्रभुरप्यञ्जलीकृत्य, पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य | सोऽपीक्षुरसकुम्भानलोठयत् " ॥ ९२ ॥ इति श्री हेमचन्द्रसूरिकृतऋषभदेवचरित्रे, तथैवान्तर्वाच्ये च वसुदेवहिण्डौ प्रथमखण्डे च इत्यादि. | ग्रन्थाक्षरानुसारेण बहुभिरिक्षुरसघटैः पारणा जातेति । तथा-ताहे सयं चेव खोअस्स रसघडगं गहाय भावसुद्धेणं पडिगाहगसुद्धणं तिविहेणं तिकरण- | सुद्धेणं दाणेणं पडिलाभेस्सामित्ति इत्याद्यावश्यकचूर्ध्यावश्यकनियुक्तिहारिभद्रतवृत्तितद्वादशसहस्रीवृत्तिवर्द्धमानसारिकृतवृषभचरित्रकल्पकिरणावलीप्रभृतिग्रन्थानुसारेण त्वेकेनैवेक्षुरसघटेन पारणा कारितेति ज्ञायते । एतदाश्रित्य निर्णयस्तु सर्वविद्वेद्य इति ॥ ९३ ॥ ॥ २७ ॥ तथा-तृतीयाद्युपधानेषु सप्त क्षमाश्रमणानि दाप्यन्ते, तत् कुत्र विधिपत्रेऽस्तीति ! प्रश्नोत्रोत्तरं-तृतीयाद्युपधानेषु तद्विधिदर्शकपत्रादौ Jain Education For Private & Personel Use Only lainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ Jain Education सप्तक्षमाश्रमणदानविधानं न दृश्यते, तथापि श्री परमगुरूणामनुशिष्टिरस्ति, यतोऽग्रे मालापरिधानसमये तेषां समुद्देशानुज्ञयोर्विधीयमानत्वादुद्देशोऽपि कर्त्तव्य इति तत्सतक्षमाश्रमणानि देयानीति ॥ २८ ॥ तथा —— पणवीसजोअणे ' त्यादि गाथा कुत्रान्तर्वाच्येष्वरित, कथं च घटनेति ? प्रश्नोऽत्रोत्तरं इयं गाथा भूयः स्वन्तर्वाच्यपुस्तकेषु न दृश्यते, कल्पकिरणावलीवृत्तौ तु दृश्यते, गणनाघटना त्विन्द्रमात्रनिर्मापित कलशप्रमाणापेक्षया कर्त्तुं न शक्यते, परमिन्द्रसामानिकविमानेन्द्रप्रकीर्णकदेव कृतकारितैः सा सम्भवत्यपि, किञ्च 'तानेव बिभराञ्चकुः, कुम्भान् कुम्भान्तराम्बुभिः । आभियोगिकगीर्वाणाः कुर्वाणाः स्वामिशा - सनम् ॥ १३२ ॥ स्वामिस्नात्रे हरे रिक्तरिक्तान् कुम्भानपूरयन् । अमराश्चक्रिणो यक्षा, निधानकलशा इव ॥ १३६ ॥ खितरिक्ता भृतभृता, | रेजिरे सञ्चरिष्णवः । भूयो भूयः कलशास्तेऽरघट्टघटिका इव ॥ १३७ ॥ एवमच्युतनाथेन यथेष्टं कुम्भकोटिभिः । स्वामिनो विदधे स्नात्रं, चित्रमात्मा पवित्रितः ॥ ५३८ ॥ `" इति त्रिषष्टीय ऋषभचरित्रानुसारेण केचित्कलशाः स्नात्रोपयोगिनः परं स्थाप्याः केचित्कलशा आभरणार्थमेव तिष्ठन्तीति, तदपेक्षया वा सा गणना सज्जाघटीत्येतद्गाथायास्तथाविधस्थानाभावे सर्व्वे सर्व्ववद्यामिति ॥ २९ ॥ तथा - युगलिकशरीराणि सुराः समुद्रे क्षिपन्त्यथवा स्वयं विनश्वरीभवन्तीति प्रश्नोऽत्रोत्तरं - पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ ॥ १ ॥ " इति त्रिषष्टीय ऋषभदेवचरित्रवचनात् समुद्रे युगलिकशरीराणि क्षिपन्त्यन्ययुगलिकक्षेत्रेऽप्येवं सम्भाव्यते, आरण्यकपशूनां निसर्गतो मृतानां यथा किमप्यवयवादिकं नोपलभ्यते तथा तेषामपीत्येषापि सम्भावना सञ्जायत इति ॥ ३० ॥ तथाऽन्तकृच्छन्दस्य कोऽर्थः इति प्रश्नोऽत्रोत्तरं ज्ञानावरणीयादिकर्मान्तकृत् सन् सिद्धिं गत इत्यर्थ इत्यावश्यकहारिभद्रीवृत्ती "अद्वैतकडा रामा " इति गाथा व्याख्याने ॥ ३१ ॥ ional jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ सेनप्रभे. ३ उल्लासः ॥ ४७ ॥ तथा - दशविधचक्रवालसामाचारीत्यत्र चक्रवालशब्देन किमुच्यत इति प्रश्नोऽत्रोत्तरं - चक्रवाले नित्यकर्मणि सामाचारी चक्रवालसामाचारी दशविधा - दशप्रकारा चासौ चक्रवालसामाचारी च दशविधचक्रवालसामाचारीति चक्रवालशब्दोऽवश्यकार्यवाचीति पञ्चवस्तुवृत्तौ तथा चक्रवाले चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारीत्यपि मवचनसारोद्धारवृत्तौ शततमद्वारे इति ॥ ३२ ॥ तथा— तीर्थकृतां जन्मादिकल्याणकेषु यथेन्द्रागमनं शास्त्रेषु स्पष्टतया दृश्यते न तथा च्यवनकल्याणके तत्कथमिति ? प्रश्नोऽत्रोत्तरंयथा चतुर्षु कल्याणकेषु सुरेन्द्रागमनं तथा च्यवनकल्याणकेऽपि सुरेन्द्रागमनं सुवर्णवृष्टिश्च दृश्यते । यदुक्तं - एत्थंतरंमि सव्वेवि, वासवा अवहिनाणभावेणं । चलिआसणा मुणेउं, जिणवरगन्भावयारमहं ॥ ५० ॥ सत्तट्ठपयाइ ऊट्टिऊण सक्कत्थएण तयाभिमुहं । घरणिअलमिलिअवरम उलिमंडला तत्थ वंदति ॥ ५१ ॥ पंचसु कलाणेसुं गंतव्वमवस्स जिणवरिंदाणं । तिअसाहिवेहिं इअ निच्छिऊण सव्वेवि संचलिआ ॥ ५२ ॥ अह सुपरस गिहें, इंदाएसेण घणवइप्पमुहा । मुञ्चन्ति जक्खनिअरा, मणिरयणमुवण्णदविणभरं ॥ ५०० ॥ बहुविहमणुन्न भोगंग संचयं तह पसत्यवत्याणि । विविहाभरणाणि अ किरणजालकलिआणि विकिरति " ॥ १०८ ॥ इति श्री सुपार्श्वचरित्रे, “ इदं हि घटते यस्मागर्भवासदिने मुदा । वन्दितोऽयं समागत्य सहैवाभ्यां सुरेश्वरैः " ॥ २७ ॥ इतिश्री शान्तिचरित्रेऽपीति ॥ ३३ ॥ तथा - स्वप्नपाठका इव चारणश्रमणादयः स्वप्नफलं कथयन्ति नवेति ? प्रश्नोऽत्रोत्तरं यथा स्वप्नपाठकाः स्वप्नफलं कथयन्ति तथा चारणश्रमणा अपि, यथा “ मज्झिमउवरिमगेविज्जगाओ तो चविअ नंदिसेणसुरो । अवयरिओ तगब्भे, तो सा चउद्दस नियइ सुमिणे ॥ ३५ ॥ एत्यंतरंमि नाणी, चारणसमणो समागओ तत्थ । विहिणा पुट्ठो रण्णा, सुमिणाण फलं कहइ एवं ॥ ८१ ॥ " इति ॥ ३४ ॥ तथा - शीतोष्णवर्षाकालेषु यथाक्रमं त्रिंशद्विंशतिपञ्चदशदिनानि यावदवगाहिमं साधूनां विहतु कल्पते, तथा यथोक्त कालमध्य निष्पन्न श्रीशुभवि० १-४९७ ॥ ४७ ॥ Tainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ सेवतिकानां पानीयखण्डाभ्यामेकदिनोनपूर्वोक्तत्रिंशदादिदिनेषु मोदका वध्यन्ते, ते मोदकाः पुनस्त्रिंशदादिदिनानि यावद्विहत्तै कल्पते नवेति ? प्रश्नोऽत्रोत्तरं-पानीयखण्डाभ्यां वर्णरसगन्धादिपरावर्तनात्पुनर्यथोक्तकालं यावत्ते मोदका मुनीनां विहर्तु कल्पन्त इति सम्भाव्यते, परमेतदर्थे विशेषा| क्षराणि दृष्टानि न स्मर्यन्त इति ॥ ३५ ॥ तथा-येन साधुना ये योगा न व्यूढास्तेन तद्योगानां प्रवेशोत्तारणं कार्यते नवेति ? प्रश्नोत्रोत्तरं -मुख्यवृत्त्या येन ये योगा व्यूढास्तेन तेषामेव प्रवेशोत्तारणादिकं विधीयते, तदभावे तु नन्द्यनुयोगद्वारयोगवाहिना सर्वेष्वव्यूढयोगेषु प्रवेशस्तेभ्यो निर्गमनं च कार्यते, तयोः क्रियायाः असम्बद्धत्वादिति परम्पराऽप्यस्ति, परं सर्वथैव तक्रिया कारिता न शुद्धयतीति ॥ ३६॥ तथा-चतुर्निकायेषु विमानाधिपतयः सम्यग्दृष्टयो मिथ्यादृष्टयो वेति ! प्रश्नोऽत्रोत्तरं-विमानाधिपतितया यो देवविशेष उत्पद्यते स | सम्यगदृष्टिरेव भवति, न कदापि स मिथ्यादृष्टिरित्यनादिकालीना जगद्व्यवस्थितिः, यतो विमानाधिपतितयोत्पद्यमानो देवः किं मे पुवं करणिज्ज ? किं मे पच्छा करणिज्ज ? किं मे पुव्वं सेयं ? किं मे पच्छा सेयं ? किं मे पुवंपि पच्छावि हियाए सुहाए खमाए निस्सेप्साए आणुगामिअत्ताए भविस्सइ ?' इत्यादिराजप्रश्नीयोक्तशुभाध्यवसायविशेषेण सम्यग्दृष्टिरेवावसीयते, सम्यक्त्वमन्तरेण तथाध्यवसायरूपपरिणामानुत्पत्तेः, न चायं | प्रकारो राजप्रश्नीयाद्युपाङ्गे सूर्याभदेवसम्बन्धित्वाच्चरितानुवादरूपोऽतः कथं सर्वेषामप्यन्यविमानाधिपतित्वेनोत्पद्यमानानां देवविशेषाणामयमेव प्रकार इति शङ्कनीयं, ग्रन्थान्तरे प्रकारान्तरस्यानभिधानाद् अन्येषामपि विमानाधिपतितयोत्पद्यमानानां तथाप्रकारस्य वक्तुमौचित्याद् , अत एव विजयदेवाधिकारे || तथाप्रकार एव विजयराजधान्यामुत्पन्नमात्रस्य विजयदेवस्यागमे भणित इति । किञ्च-विमानाधिपतिदेवानां मिथ्यादृष्टित्वेऽभ्युपगम्यमाने तद्विमानगतसिद्धायतनजिनप्रतिमानां मिथ्यादृष्टिभावितत्वेन भावग्रामताव्याघातः स्यात्, सम्यग्दृष्टिभावितानामेव-सम्यग्दृष्टिपरिगृहीतानामेवेत्यर्थः,तासां भावग्रामतया | Jain Educato national For Private & Personel Use Only W w.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. ३ उल्लासः ॥ ४८ ॥ Jain Education In प्रवचने प्रतिपादनात्, न तु मिथ्यादृष्टिपरिगृहीतानामपीति, तथाचोक्तं- 'जा सम्मभाविआओ, पडिमा इयरा ण भावगामो उत्ति ' बृहत्कल्पनिर्युक्तौ तद्वृत्त्येकदेशो यथा याः सम्यग्दृष्टिपरिगृहीताः प्रतिमाः ता भावग्राम उच्यते, नेतरा - मिथ्यादृष्टिपरिगृहीता इत्यादि, किञ्च विमानाधिपतयो देवाः परैर्मिथ्यादृशोऽभिधीयन्ते, ते देवाः किं तीर्थकृतामाशातनां परिहरन्ति नवा ?, यदि परिहरन्तीत्युच्यते, तदा मिथ्यादृष्टित्वं तेषां दत्ताञ्जल्येव सम्पन्नं, ' आसायणवज्जणाओ सम्मत्त ' मिति वचनेन सम्यक्त्वस्यैवाभिधानात्, तत्राशातना परिहारोऽपि " अहो देवाण य सील, विसयविसमोहिआवि जिणभवणे | अच्छरसाईहिं समं, हासं कीलं च वज्जति ॥ १ ॥ इतिप्रवचनाभिहित एव, नापरः, तस्यागमेऽनुक्तेः, स च मिथ्यादृष्टित्वे सति स्वप्नेऽपि न सम्भवति, किन्तु नियमतः सम्यग्दृशा मेवात एव तथाशात नावर्जनस्वरूपशालिनां देवविशेषाणां वर्णवादोऽर्हतां वर्णवादवत्प्रेत्य सुलभबोधिताहेतुर्भणितः तथा च स्थानांगसूत्रम् -' पंचहि ठाणेहिं जीवा सुलभबोहिअत्ताए कम्मं पकरेंति, अरहंताणं वण्णं वयमाणे, जाव विविकतववंभराणं देवाणं वण्णं वयमाणे ' वृत्तिदेशो यथा-तत्र देवनां वर्णवादो यथा ' अहो देवाण य सीलं ' इत्यादि । यच्च कैश्चिदाशङ्कयतेमिथ्यादृशोऽपि स्थानकमाहात्म्यात्तथा तदाशातना वर्ज्जयिष्यन्तीति, तदपि परास्तमव सातव्यं, यतो मिथ्यादृशां दूरे वर्णवादस्य सुलभबोधिताहेतुत्वं प्रत्युत सम्यक्त्वदूषकत्वमेव तस्यागमेऽभिहितं यदुक्तम् " शङ्का १ काङ्क्षा २ विचिकित्सा ३ मिथ्यादृष्टिप्रशंसनम् ४ । तत्संस्तवश्च पञ्चापि १, सम्यक्त्वं दूषयन्त्यमी ॥ १ ॥ इति योगशास्त्रे । अथ तं न परिहरन्तीति द्वितीयपक्षः, स तूपेक्षणीय एव, आगमे सिद्धायतनेष्वाशातना परिहरणस्यैवाभिधानात् ‘बहूणं देवाणं देवणि य वंदणिज्जाओ अच्चणिज्जाओ,' इत्यादिना वन्दनपूजनादेराशातनापरिहार पूर्व्वकतयैव भावादिति । आस्तां सिद्धा यतनेषु यत्र सुधर्म्मासभासु स्वमाणवकचैत्यस्तम्भेषु श्रीमद द्दष्ट्रालंकृताः समुद्रकास्तिष्ठन्ति तत्रापि देवा नैव मैथुनादिप्रवृत्तिकरणादिनाऽऽशातनां कुर्व्वन्तीति । तस्मात्सिद्धं सुलभ बोधिताहेतुतीर्थ कृदाशातना परिहारान्यथानुपपत्त्या विमानाधिपतयः सम्यग्दृशो भवन्तीति । किञ्च - यदि विमानाधि श्रीशुभवि० १-४९७ ॥ ४८ ॥ linelibrary.org Page #113 -------------------------------------------------------------------------- ________________ पतिर्देवो मिथ्यादृष्टिरपि जिनप्रतिमाः पूजयतीति कलास्थितिरिति परे कल्पयन्ति, तथा तद्देवानुवृत्त्या परेऽपि तद्विमानवासिनो देवा मिथ्यादृशः किं न पूजयन्तीति परिकल्पयन्ति, सम्यग्दृष्टयस्तु इमा अर्हत्प्रतिमा मोक्षाय भविष्यन्तीति बुद्धया पूजयन्ति, ( एवं चेत् ) ' सव्वेसि देवाणं सब्वेसिं देवीण य अच्चणिज्ने ' इत्यादिका पाठरचना कृताऽभविष्यत्, परं सा न कृता, प्रत्युत । बहूणं देवाणं देवीण य अच्चणिज्ने ' इत्यादिका पाठरचना कृता, ततोऽवसीयते-य एव सम्यग्दृशो देवास्त एव जिनप्रतिमाः पूजयन्ति शकस्तवं च पठन्तीति सुधीभिः परिभावनीयं । यत्तु एवं खलु देवाणुप्पिआणं अंतेवासी तीसए णामं अणगारे छटुंछट्टेण जाव सकस्स देविंदस्स देवरणो | सामाणिआ देवा केमहिड्डिया' इति भगवत्या ३ शतके १ उद्देशके शकसामानिकानां निजनिजविमानेषत्पत्तिभणनात्तदाधिपत्यभणनाच्च सर्वे । सामानिकसरा विमानाधिपतयो भणिताः, तथाभणने च तदन्तर्गतः सङ्गमकामरोऽपि विमानाधिपतिरेव भणितोऽवसेयः, स चाभव्यत्वान्नियमात् मिन्थ्यादृष्टिरेवेति कथं सम्यग्दृश एव विमानाधिपतयः सर्वेऽपीति वक्तुं पार्यते इति विकल्पयन्ति, तदपि न सम्यग्, प्रवचनाभिप्रायस्य तैरनाकलन त् , न हि — सयसि विमाणंसि' इति पाठवलेन विमानाधिपतित्वं सामानिकानां सेत्स्यति, तथापाठस्य विमानाधिपतित्वं विनाऽप्यागमे उपलम्भात् , यतो ज्ञाताधर्मकथाङ्गे कालिदेव्याः कालावतंसकविमाने उत्पत्तिरभिहिता, सूरप्रभादेव्याः सूरप्रभे विमाने यावत्पद्मादेव्याः सौधर्मे कल्पे पद्मावतंसके विमाने तथा कृष्णादेव्या ईशाने कले कृष्णावतंसकविमाने उत्पत्तिर्भणिता, देवीनां चाग्रमहिषीणां न भवनानि न विमानानि प्रवचनेऽभिहितानि सन्ति, अपरिगृहीतदेवीनामेव विमानानां भणनात् । अयं च भावो-यथा देवीनां पृथग विमानानि न सन्ति, परं मूलविमान| सम्बन्धिविमानैकदेशः स्वोत्पत्तियोग्यः तद्विमानत्वेन भणितः, एवं सामानिकानामपि शकविमानसम्बन्धी तदेकदेशः तदीयप्रभुतादिना नियमितः । , इन्दुस्याधिपत्येऽप्येवंपाठः Jain Education nationa For Private & Personel Use Only स w .jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ N सेनप्रश्ने ३ उल्लासः श्रीशुभवि० १-४९७ ॥४९॥ तदीयविमानत्वेन भण्यमानो न दोषावह इति, तदभिव्यञ्जकं जिनजन्मोत्सवादी शक्रसिंहासनमण्डनवत्तदनमहिषीसिंहासनमण्डनवच्च चतुरशीति| सहस्रसामानिकदेवानामपि तदर्हसिंहासनमण्डनमेवावसेयं, यदि ते सामानिकाः शक्रविमानवासिनो न स्युः ततः कथमिव तेषा सिंहासनानि | शक्रविमाने मण्डितानि भवेयुरित्यपि स्वधिया प-लोच्यं, 'सयंसि विमाणंसि' इत्यादि पाठावलोकनेऽपि न कोऽपि व्यामोहः कार्यः, एवं च विमानाधिपतयः सम्यग्दृशो भवन्तीति आगमिकयुक्तेः आगमप्रामाण्यात् तत्सिद्धस्यार्थस्यापि प्रामाणिकत्वं प्रतिपत्तव्यमेव, यदुक्तं,-- 'तह वक्खाणेअव्वं, जहा जहा तस्स अवगमो होई । आगमिअमागमेणं, जुत्तीगम्मं तु जुत्तीए ॥ १॥ त्ति, पञ्चवस्तुके यथा, नवरं चन्द्रविमाने चन्द्र उत्पद्यते तत्सा. मानिकात्मरक्षकादयश्चति चन्द्रप्रज्ञप्तयष्टादशमाभृतकवृत्तिप्रान्तेऽस्तीति अतोऽपि सङ्गमको न पृथक् विमानाधिपातरित्यवसीयते । इति विमानाधिपतयस्सम्यग्दृष्टय एवेति व्यवस्थितम् ॥ ३७ ॥ तथा-समवसृतौ पुष्पाणि वैक्रियाण्यन्यानि वेति, प्रश्नोऽत्रोत्तरं-समवसरणे पुष्पाणि वैक्रियाण्यौदारिकाणि च जलस्थलसमुद्भवानि भवन्ति इति समवायाङ्गमूत्रवृत्त्यादिभ्यो ज्ञेयमिति ॥ ३८ ॥ तथा-पञ्चविकृतिप्रत्याख्यानिनां द्विघटिकानन्तरं गुडमिश्रितचूरिमकं कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-पञ्चविकृतिप्रत्याख्यानवतां द्विघटिकानन्तरं गुडमिश्रितरिमकं तद्दिने न कल्पते इति ॥ ३९ ॥ तथा-विकलेन्द्रियाश्युत्वा मनुष्यत्वं प्राप्य मोक्षं यान्ति नवेति ? प्रश्नोऽत्रोत्तरं-विकलेन्द्रियाः स्वभवतः च्युत्वा मनुष्यत्वं प्राप्य मोक्ष न यान्ति, सर्वविरतिं च प्राप्नुवन्तीति संग्रहणीवृत्त्यादावुक्तमस्तीति ॥ ४०॥ १ विचार्य सुधीभिर्देवेन्द्रस्तवादी सामानिकानां विमानपार्थक्योक्तेः ज्योतिष्कविमानाधिपतीनां सर्वेषां सस्यग्दृष्टित्वे तत्संख्याविरोधात् Jain Education intématiana For Private & Personel Use Only M ainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ तथा—साधुवत्साध्वी चारणश्रमणलब्धिमती भवति नवेति ! प्रश्नोत्रोत्तरं-साधुवत्साध्वी चारणश्रमणलब्धिमती न भवति, यतः स्त्रीणां । | तल्लब्धिनिषेधो लब्धिस्तोत्रे दशाश्रुतस्कन्धे च कथितोऽस्तीति ॥ ४१ ॥ तथा–पञ्चानां निर्ग्रन्थानां मध्ये आहारकशरीरं कः करोतीति ? प्रश्नोऽत्रोत्तरं-पञ्चानां निर्ग्रन्थानां मध्ये कषायकुशीला निर्ग्रन्था | आहारकशरीरं कुर्वन्तीति श्रीभगवतीसूत्रवृत्तौ २५ शतके पञ्चनिर्ग्रन्थीसूत्रावचूर्णौ च प्रोक्तमस्तीति ॥ ४२ ॥ तथा-पञ्चमारके पक्षिणामायुः कियन्मानं विद्यते इति ? प्रश्नोऽत्रोत्तरं-" मणुआउ सम गयाई, हयाइ चउरंसऽजाइ अटुंसा । गोमहि-/ सुट्टखराई, पणंस साणाइ दसमंसा ॥ ४२ ॥ इचाइ तिरिच्छाणवि, पायं सव्वारएसु सारिच्छं । " इति वीरंजयसेहराभिधक्षेत्रविचार-IN वृत्तौ कालसप्तत्यामपि तथैव तिरश्चामपि प्रायः सर्वारकेषु सादृश्यमिति भणनात्पञ्चमारकेऽपि पक्षिणामप्यायुमनुष्याद्यायुरपेक्षया हीयमानं सम्भाव्यते, न तु क्वापि नामग्राहं चतुर्थभागादिनिश्चयः प्रतिपादितोऽस्तीति ॥ १३ ॥ तथा पाक्षिकचातुर्मासिकसांवत्सरिकक्षामणकानि तत्तपांसि च कियद्दिनानि यावत्कृतानि शुद्धयन्तीति ! प्रश्नोऽत्रोत्तरं-तत्क्षामणकानि तत्तपांसि च यथाक्रम द्वितीयां पञ्चमी दशमी च यावत्कृतानि परम्परया शुद्धयन्ति, किञ्च पाक्षिकाद्यागपि यथासम्भवं तत्तपांसि प्रापणी| यानीति श्रद्धेयम् ॥ ४४॥ तथा-उद्योते उद्योतिका लगति नवेति ? प्रश्नोऽत्रोत्तरं-शरीरोद्योतिकयोरन्तराले चन्द्रोद्योते सत्युद्योतिका लगति, चन्द्रोद्योते शरीरलग्ने सति उद्योतिका न लगतीति परम्पराऽस्ति, तथा खरतरकृतसन्दोहदोलावलीग्रन्थेऽपि तथैवोक्तमस्तीति ॥ ४५ ॥ Jain Educat ton For Private & Personel Use Only w.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३उल्लासः श्रीशुभवि १-४९७ ॥५०॥ तथा-श्राद्धानां त्रिफलापानीयग्रहणं कुत्र ग्रन्थेऽस्तीति ! प्रश्नोऽत्रोत्तरं-निशीथभाष्ये ' तुवरीफले अ पत्ते, रुक्खसिलातुप्पमद्दणाईसु । पासंदणे पवाए, आयवतत्ते वहे अवहे ॥ १ ॥ ' इयं गाथा, एतच्चूर्णी व्याख्यालेशो यथा-तुवरीफला हरितक्यादय इत्यादिवचनात्रिफला मिश्रितं पानीयं प्रामुकं भवतीति ॥ ४६॥ तथा-तुर्यव्रतप्रत्याख्यानिश्रेष्ठिविजयश्राविकाविजययोः प्रतिलाभने चतुरशीतिसहस्रसाधुपतिलाभनपुण्यं भवतीति अक्षराणि कस्मिन् ग्रन्थे सन्ति ? कस्य तीर्थङ्करस्य वारके चैतज्जातमिति व्यक्त्या प्रसाद्यमिति ? प्रश्नोत्रोत्तरं-अयं सम्बन्धः प्रघोषेण श्रुतोऽस्ति, प्रकारान्तरेण त्वेवं यथा--वसन्तपुरे शिवङ्करश्रेष्ठी श्रीधर्मदाससूरिपार्थे हर्षेण भणति,-मम लक्षसाधर्मिकभोजनप्रदानमनोरथोऽस्ति, परं किं करोमि तथाविधं धनं नास्ति, गुरुभिरमाणि-याहि भृगुकच्छे श्रीमुनिसुव्रतस्वामिवन्दनार्थ, तत्र जिनदासाभिधः श्राद्धो भार्यासुहागदेवीयुतो वस्त्रभोजनाद्यलङ्करणीयस्तद्वात्सल्येन लक्षसाधर्मिकभोजनदानपुण्यं भविष्यति, ततस्तेन तथा कृतं, तदनु पृष्टं चतुष्पथे भो जिनदासः सुकृती कीदृशोऽस्ति सत्यो वा दाम्भिको वा !, लोकाः कथयन्ति, शृणु-स सप्तवार्षिको गुरुमुखात् शीलोपदेशमालाव्याख्यां श्रुत्वा एकान्तरितब्रह्मव्रतं प्रतिपन्नवान् , एवं सुहागदेव्याऽपि साध्वीपार्थे एकान्तरितशीलवतं प्रतिपन्नं, भवितव्यवशात् परस्परं पाणिग्रहणं जातं, ततो यस्मिन् दिने जिनदासस्य मुत्कलं तस्मिन् दिने सुहागदेव्या नियमः यस्मिन्दिने तस्या मुत्कलं तस्मिन् तस्याभिग्रहः, तदनु गुरुसमीपे यावज्जीवमेव ब्रह्मव्रतं-प्रतिपन्नमिति उपदेशतरङ्गिणीग्रन्थानुसारेण उपदेशरसालVI ग्रन्थानुसारेण च तत्प्रतिलाभने लक्षसाधर्मिकप्रतिलाभनपुण्यं भवतीत्यक्षराणि सन्ति ॥ ४७ ॥ तथा—गीतार्थेन प्रातः स्वाध्याये क्रियमाणे श्राद्धाः समायान्ति, ते सज्झाय करूं इत्यादेशं मार्गयन्ति उत सज्झाय सांभलु इत्यादेशं इति ? प्रश्नोऽत्रोत्तरं-स्वाध्यायान्तः समागताः श्राद्धाः सज्झाय करूं इत्यादेशं मार्गयन्तीति वृद्धपरम्पराऽस्तीति ॥ ४८॥ ॥५०।। Jain Education I onel For Private & Personel Use Only Milainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Educat तथा - गणीनां पुरः श्राद्धा श्राद्धश्च पौषधादेशं मायन्ति तदा गणय आदेशं ददति नवेति प्रश्नोऽत्रोत्तरं उपधानादिविशेषक्रियां विना पौषधं कुर्व्वतां श्राद्धादीनां गणय आदेशं न ददति, श्राद्धादयस्त्वादेशं मार्गयित्वा पौषधादिक्रियां कुर्व्वन्तीति वृद्धपरम्पराऽस्तीति ॥ ४९ ॥ तथा — केवलिभिर्यस्मिन् काले येषां जीवानां मोक्षगमनं दृष्टं तस्मिन्नेव काले ते जीवा मोक्षं यान्ति नवेति ? केचन वदन्ति - पुण्यं पापं च कुर्व्वतां जीवानां कालस्थितेर्हानिर्वृद्धिश्च भवतीति ! प्रश्नोऽत्रोत्तरं येषां जीवानां यस्मिन् काले केवलिभिर्मोक्षगमनं दृष्टमस्ति तस्मिन्नेव काले ते जीवा मोक्षं यान्ति परं केवलिभिः सर्व्वसामय्यपि सहैव दृष्टाऽस्ति, तस्मान्न काऽप्याशङ्केति ॥ ५० ॥ तथा–सन्ध्याप्रतिक्रमणे पडावश्यकसूत्राणि कानीति ? प्रश्नोऽत्रोत्तरं नमो अरिहंताणमित्यादि सम्पूर्णनमस्कारः करेमि भंते ! सामाइअमित्यादितः अप्पाणं वोसिरामीत्यन्तं प्रथमं सामायिकाध्ययनम् १ || लोगस्स उज्जोअगरे इत्यादितः सिद्धा सिद्धि मम दिसंतु इत्यन्तं द्वितीयं चतुर्विंशतिस्तवाध्ययनम् २ || इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए अणुजाणह मे मिउग्गहमित्यादि तृतीयं कन्दनकाध्ययनम् ३ ॥ चत्तारि मङ्गलं, इच्छामि पडिक्कमिउं जो मे देवसिओ, इच्छामि पडिक्क० इरिआवहिआए० इच्छामि पडिक्कमिउं पगामसिज्जाए० इत्यादि चतुर्थ प्रतिक्रमणाध्ययनम् ४ ॥ इच्छामि ठामि काउस्सगं० तस्स उत्तरीकरणेणं० अन्नत्थ उससिएणं० सव्वलोए अरिहंतचेइआणं • पुक्खरवरदी ० सिद्धाणं बुद्धाणं वेआवञ्चगराणं० इच्छामि खमासमणो अब्भुट्टिओमि अभितरदेवसिअं खामेउं० इच्छामि खमासमणो ! पिअं च मे जं में इत्यादि पञ्चमं कायोत्सर्गाध्ययनम् १ ॥ उग्गए सूरे नमुक्कारसहिअं पञ्चक्खामीत्यादि सर्व्वाण्यपि प्रत्याख्यानसूत्राणि षष्ठं प्रत्याख्यानाध्ययनम् ६ ॥ च, इमानि प्रतिक्रमणे षडावश्यकसूत्राणि परम्परया ज्ञेयानीति ॥ ५१ ॥ तथा --- पडावश्यकमूलसूत्राणि गणधरकृतान्यन्यकृतानि वेति ? प्रश्नोऽत्रोत्तरं - पडावश्यकमूलसूत्राणि गणधरकृतानीति सम्भाव्यते, यतो national To Page #118 -------------------------------------------------------------------------- ________________ सेनप्रश्नेका श्रीशुभवि० ३ उल्लासः ॥५१॥ वन्दारुवृत्तौ 'सिद्धाणं बुद्धाण' मित्यस्याद्यास्तिस्रो गाथा गणधरकृता इत्युक्तमस्ति, तथा पाक्षिकसूत्रे नमो तेसिं खमासमणाणमित्यत्र सर्वत्रालापके सामान्येनैवैककर्तृकत्वं दृश्यते, आवश्यकं च मूलसूत्रं मूलसूत्राणि चागमः ततो गणधरकृतमित्यापन्नं, तथा सकलसिद्धान्तादिपुस्तकटिप्पासु ‘षडावश्यकमूलसूत्राणि सुधर्मस्वामिकृतानी ' ति लिखितमस्ति, तथा — सामाझ्यमाइयाई एक्कारसअंगाई अहिज्जइ ' इत्याद्युक्तेश्चेति ज्ञेयम् ॥ १२ ॥ __ तथा-नगरस्थितवृद्धलघुगीतार्थैः शाखापुरे शय्यातरगृहं कृतं, तत्रस्थगीताषैस्तद्गृहे आहारादिकं ग्राह्यं नवा ! तथा शाखापुरस्थगीताथै- | नगरमध्ये शय्यातरगृहं कृतं भवति तदा तत्रस्थगीताथैस्तद्गृहे आहारादिकं ग्राह्यं नवा ! तथा क्रोशत्रयावधि वृद्धगीतार्थैः शय्यातरगृहं कृतं तत्पालनीयं नवेति ? प्रश्नोत्रोत्तरं-नगरस्थितगीतार्थैः शाखापुरे शय्यातरगृहं कृतं भवति तदा तद्गृहे नगरस्थगीतार्थादिभिस्तत्रस्थसाधुभिश्चाहारादिकं न ग्राह्य, तथा शाखापुरस्थगीतार्थेनगरमध्ये शय्यातरगृहं कृतं भवति तदा तद्गृहे तत्रस्थसाधुभिः शाखापुरस्थसाधुभिश्चाहारादिकं न ग्राह्यं, परं परस्परं तद्गृहं ज्ञापनीयं, तथा क्रोशत्रयावधि वृद्धकृतशय्यातरगृहं मुख्यवृत्त्या सर्वैरपि साधुभिः पालितं युज्यते, परमधुना स विधिः | सत्यापयितुं न शक्यते तथापि यदा ज्ञायते तदा सत्याप्यते इति परम्पराऽस्तीति । किञ्च यत्रोषितास्ततः स्थानात् यस्यां वेलायां निर्गता | द्वितीयदिने तावत्याः वेलायाः परतोऽशय्यातरो भवतीत्यावश्यकटिप्पनके इति ज्ञेयम् ॥ १३॥ तथा-मुल्कलश्राद्धः स्थापनाप्रतिलेखनां करोति तदा पडिलेहणा पडिलेहावु इत्यादेशं मार्गयित्वा प्रतिलिखत्यन्यथा वेति ? प्रश्नोत्रोत्तरं| मुत्कलश्राद्धः प्रतिलेखनादेश मार्गयित्वा मुखवत्रिका प्रतिलिख्य परिधानवस्त्रं परावृत्त्य च स्थापनाः प्रतिलिखति, परं पौषधसामायिकं विना पडिलेहणा पडिलेहावु इत्यादेशं न मार्गयतीति परम्पराऽस्तीति ॥ ५४॥ For Private Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ तथा प्रागुढयोगस्य शैक्षस्य गुरुदीक्षानन्तरमुपस्थापनाया अर्वाङ् मण्डलयामतीचारादिकं कथितं शुद्ध्यति नवेति ! प्रश्नोत्रोत्तर-तस्यगुरुदक्षिानन्तरमुपस्थापनाया अर्वाग् मण्डल्यामतिचारादिकं कथितं न शुद्धचतीति परम्पराऽस्तीति ॥ ५५॥ तथा—सास्तीर्थकृन्मातरश्चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यन्त्युत काँश्चिदिति ! प्रश्नोऽत्रोत्तरं-सास्तीर्थकृज्जनन्यश्चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यन्ति, यदुक्तम्-" वृषभः कुञ्जरः सिंहः, पद्मवासाभिषेचनम् । पुष्पदाम शशी सूर्यः, पुर्णकुम्भः सितध्वजः ।। १॥ पद्माकरः पयोराशिविमानं कल्पवासिनाम् । रत्नोच्चयः शिखी चेति, प्रविशन्तो मुखाम्बुजे ॥ २॥ इति सम्यक्त्वरहस्यवृत्तौ १४ पत्रे श्रीहेमचन्द्रमरिकृतवीरचरित्रेऽप्येवमेव, तथाच देवानन्दया प्रविशन्तो निष्कामन्तश्च स्वप्ना दृष्टाः, त्रिशलया प्रविशन्त इति हारिभद्रीयवृत्तौ, तथा अचिरा चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यतीति वेश्मरत्नाख्यशान्तिचरित्रे इति ग्रन्थानुसारेण तीर्थकृन्मातरश्चतुर्दश स्वप्नान् मुखे प्रविशतः पश्यन्तीतिभावः ॥ ५६॥ तथा-सिद्धानां ज्ञानदर्शनचारित्रवीर्याण्यनन्तानि प्रोक्तानि तत्कथं घटते ? तेषां पृथक् पृथगेकैकसद्भावात् तद्वयक्त्या प्रसाद्यमिति प्रश्नो त्रोत्तरं-ज्ञानादीनां चतुणी तदावरणकर्मपुद्गलानामनन्ताना क्षयात्तेषामप्यानन्त्यं घटत एव, यदुक्तं "ज्ञानादयस्तु भावाः प्राणमुक्तोऽपि जीवति स तैर्हि । तस्मात्तज्जीवत्वं नित्यं सर्वस्य जीवस्य ॥५१॥ अनन्तं केवलज्ञानं, ज्ञानावरणससयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥ २॥ क्षायिके शुद्धसम्यक्त्वचारित्रे मोहनिग्रहात् । अनन्तसुखवीर्ये च, वेद्यविनक्षयात् क्रमात् ॥ ३ ॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगो अक्षयादेवाऽनन्ताऽमूर्ताऽवगाहना ॥ ४ ॥"इति ॥ ५७ ॥ तथौपपातिकसूत्रे 'पन्ताहारे' इत्यस्य वृत्तौ साधवः पर्युषितं वल्लुवणकाद्याहारयन्तीति व्याख्यातमस्ति, तत्र पर्युषितशब्देन किमुच्यत इति Jain Educ a tional For Private Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ श्रीशुभाव १-४९७ सेनप्रने. प्रश्नोऽत्रोत्तरं-प्रभातराद्धवलचणकादि द्विदलं मध्याह्नादिषु शीतलं नीरसं विनष्टं च भवति तत्पर्युषितशब्देनोच्यते, कोऽर्थः-शीतलं विनष्टं वल्लच१ उल्लासः।। णकादि पर्युषितमित्यर्थः । यदुक्तं बृहत्कल्पभाष्ये "निप्फाव चणगमाइ, अंतं पंतं च होइ वावन्नति ' एतद्वृत्तौ वावन्नं विनष्टमिति व्याख्यात॥५२॥ मस्ति । तस्मादन्ताहारादौ सर्वत्र स्वाभिनिवेशं मुक्त्वा सम्यग् विभाव्यार्थयोजना कार्येति ज्ञेयम् ॥१८॥ तथा—सगरचक्रिणः षष्टिसहस्रसुताः पृथङ्मातृका एकमातृका वेति ? प्रश्नोऽत्रोत्तरं-" इतः पुनश्चतुःषष्टिसहस्रस्त्रीमिरन्वितः । रतिसागर-1 IN| निर्मग्नो, नाकीवारंस्त चक्रभृत् ॥ ४२ ॥ तस्यान्तःपुरसम्भोगजन्मा म्लानिरपास्यत । स्त्रीरत्नभोगादध्वन्यश्रमोऽपाच्यनिलादिव ॥ ४३ ॥ एवं सुखं वैषयिक, तस्यानुभवतोऽनिशम् । जहुप्रभृतयः षष्टिसहस्रा जज्ञिरे सुताः ॥ ४४ ॥” इति श्रीअजितनाथचरित्रानुसारेण सगरचक्रिणः षष्टि-IN सहस्रसुताः पृथग्मातृजाता ज्ञायन्ते, भोजचरित्रे तु सगरचक्रिणा मुनिसिंहर्षि केवली विज्ञप्तो-भगवान् ! मम सुतो भविष्यति?, मुनिराह-एकस्मिन् समये षष्टिसहस्रा भविष्यन्ति, कथामिति कौतुकं वर्तते ?, मुनिराह-समुदायकर्मवंशाद् , अद्य रात्रौ यदा तुभ्यं चाम्रफलमेकं शासनाधिपो दास्यति, षष्टिसहस्रस्रीणां स्तोकं स्तोकं दातव्यं, सर्वासां पुत्रा भविष्यन्ति, तदा तथा कृतं राज्यलोभादेकया पट्टराश्या तद्भक्षितं, जलोदरीव जठरं जातं, पूर्णमासेषु प्रसवे मोटकसमानाः सुता जाता घृतप्लुतरुतेन वर्द्धितास्तत्राद्यसुतो जहुनामा इत्येकमातृका अपीति एतेषामेकोदरावस्थानत्वं देवशक्त्या | ज्ञायत इति ॥ ५९॥ तथा-घटिकाद्वयमध्ये आनुपूय॑नानुपूर्वीभ्यां चतुर्दशपूर्वगणनलब्धिमन्तश्चतुर्दशपूर्वभृतश्चतुर्दश पूर्वाणि गणयन्ति तत् स्मरणमात्रेण | वाचा वेति ! प्रश्नोऽत्रोत्तरं-चतुर्दशपूर्वधराश्चतुर्दश पूर्वाणि ताल्वोष्ठपुटसंयोगजन्यवाचा घटिकाद्वयमध्ये गणयन्ति, यदुक्तं परिशिष्टपर्वाण ॥५२॥ Jain Education For Private & Personel Use Only tr a inelibrary.org Page #121 -------------------------------------------------------------------------- ________________ " सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । साध्यं द्वादशभिर्व गमिष्याम्यहं ततः ॥ ६१॥ महाप्राणे हि निष्पन्ने, कार्ये कस्मिंश्चिदागते । सर्वपूर्वाणि गण्यन्ते, सूत्रार्थाभ्यां मुहूर्ततः ॥ ६२ ॥” इति, इयमपि लब्धिः केषाञ्चित् न सर्वेषां पूर्वविदामित्यपि ज्ञेयमिति ॥ ६ ॥ | तथा-अप्रासुकोदकमोदकादिकं सचित्तविकृतिमध्ये गण्यते द्रव्यमध्ये वेति प्रश्नोऽत्रोत्तरं-- श्राद्धविधौ सचित्तविकृतिवज्ज यन्मुखे क्षिप्यते तद्रव्यमध्ये गण्यते इति वचनात्प्रासुकनीरोष्णोदकतन्दुलधावनोदकादीनां सचित्तत्वाभावाव्यमध्ये गणनं मुद्गमोदकभेषजलड्डुकनिर्विकृतघृतादिनां विकृतित्वाभावाद् द्रव्यमध्ये गणनं च क्रियते, तथैकस्मिन्नपि द्रव्ये पोलिका क्षोभितपोलिका लहचूई सप्तपुटिका गडदादिभेदेन भिन्ननामरसत्त्वादवत्वात् पृथक् पृथक् द्रव्यमध्ये गण्यते, अप्रासुकजलमोदकादिकं तु सचित्तविकृतिमध्ये गण्यते, अधुना केचन द्रव्यमध्येऽपि गणयन्तो दृश्यन्ते, किश्च रूप्यादिधातुशिलाकादिमुखे क्षिप्यते तद्दव्यमध्ये न गण्यते, रसास्वादाभावात् ॥ ११ ॥ तथा-लोका जिनकल्पिनं नग्नं पश्यन्ति नवेति ? प्रश्नोऽत्रोत्तरं--लोकास्तं नग्नं पश्यन्ति,यतः शास्त्रे लज्जाजेता जिनकल्पमङ्गीकरोतीति ॥१२॥ तथा-औषधरसाङ्गमध्ये क्षिप्तं वत्सनागादिकमभक्ष्यं भवति नवेति प्रश्नोऽत्रोत्तर- औषधादिमध्ये क्षिप्तं वत्सनागभङ्गिपोस्ताहिफेनादिकमौषधनिमित्तं गृहीतमभक्ष्यं न भवति परं कन्दार्थ गृहीतं त्वभक्ष्यं भवतीति ॥ १३॥ तथा-सार्द्धद्वीपद्वये जघन्योत्कृष्टत एकस्मिन् समये तीर्थकृतां कत्यभिषेकाः तथा तत्र कत्यरका भवन्तीति प्रश्नोऽत्रोत्तरं-सार्द्धद्वीपद्वये जघन्यत एकसमये दश तीर्थङ्करा मेरुपञ्चके शरैरभिषिच्यन्ते उत्कृष्टतस्तु विंशतिः, तथा तत्र जघन्यतश्चत्वारोऽरका उत्कृष्टतस्तु पञ्च भवन्तीति ज्ञायते ॥ ६४ ॥ Jain Education For Private & Personel Use Only N a inelibrary.org Page #122 -------------------------------------------------------------------------- ________________ सेनप्रश्न ३उल्लासः श्रीशुमविक १-४९७ ॥५३॥ तथा-चक्रवर्त्तिनो मागधादौ कत्यष्टमान् कुर्वन्तीति ! प्रश्नोत्रोत्तरं-मागधस्तूप १ वरदामस्तूप २ प्रभासस्तूप ३ वैताब्वदेवसाधन ४- तिमिस्रादेवसाधन ५ नमिविनमिदेवसाधन ६ सिंधुदेवीसाधन ७ चुल्लहिमवत्साधन ८ गङ्गादेवीसाधन ९ नवनिधानप्रकटीकरणा १० योध्या- नगरीप्रवेशकरणाथै ११ चक्रिणोऽनुक्रमेणैकादशाष्टमान् कुर्वन्तीति जम्बूद्वीपप्रज्ञप्तिसूत्रे, तीर्थकृच्चक्रिणोऽष्टमान्न कुर्वन्तीत्यपि शान्तिचरित्रे | ऽस्तीति ज्ञेयम् ॥ १५॥ तथाचक्रित्वं प्राप्य पुनश्चक्रित्वं कियता कालेन प्राप्यत इति ? प्रश्नोऽत्रोत्तरं-उघन्यतः साधिकसागरेणोत्कृष्टतोऽनन्तकालेन तत् | प्राप्यते इति भगवती ११ शतके ॥ १६ ॥ तथाकश्चित्पञ्चेन्द्रियजीवं हन्यमानं मोचयति तदभयदानमनुकम्पादानं वा कथ्यत इति प्रश्नोऽत्रोत्तरं-तदभयदानं कथ्यते, यतः श्रीशान्तिनाथजीवेन पूर्वभवे पारापतो मोचितस्तदभयदानं पुष्पमालावृत्तौ कथितमस्तीति ॥ १७॥ तथा-उपधानवाहिना तपोदिने कल्याणकतिथिरायाति तदा तेनैव तपसा सरति नवेति ! प्रश्नोऽत्रोत्तरं-बद्धतपस्त्वात्तेन तपसा सरतीति ज्ञायते, अन्यथा चतुर्दश्यादिष्वेकाशनकं कृत्वाऽग्रेतना कल्याणकतिथिराराध्यत इति ॥ १८॥ तथा—नारदास्सर्वेऽपि मोक्ष एव यान्ति स्वर्ग वोत ! प्रश्नोऽत्रोत्तरं-नारदा मोक्षं स्वर्ग च यान्तीति ऋषिमण्डलवृत्तौ, किञ्च-ते पूर्व मिथ्यात्विनः पश्चात्सम्यक्त्वभाजस्तत्रैवोक्ता इति, अन्यच्च भीम १ महाभीम २ रुद्र ३ महारुद्र ४ काल ५ महाकाल ६ चतुर्मुख, ७ नवमुख -- उन्मुखा ९ एवंविधनामान्यपि सन्तीति ॥ १९॥ us. For Private Personel Use Only Iw.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ तथा-सिन्धुदेशे श्रीवीरस्वामिगमने पञ्चशताधिकसहस्रसाधुभिरनशनं कृतं तदक्षराणि प्रसाद्यानीति ? प्रश्नोऽत्रोत्तरं-तदक्षराणि निशीथ| चूण्णौँ सन्ति, तथा श्रूयते च अप्कायमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, तथा | श्रीवर्द्धमानस्वामिना विमलसलिलशैवलपटलत्रसादिरहितो महाद्रहो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, इत्या| चाराङ्गप्रथमाध्ययनतृतीयोद्देशकवृत्ताविति ॥ ७० ॥ । तथा-अन्धकारे आहारकरणे रात्रिभोजनदोषो लगति नवेति ! प्रश्नोत्रोत्तरं-जे चेव रयणिभोयणदोसा ते चेव संकडमुहमि । जे चेव संकडमुहे, ते दोसा अंधयारंमि ॥ १॥ इत्योपनियुक्तिवचनात् रात्रिभोजनदोषो लगतीति ज्ञायते ॥ ७१॥ तथा ब्राह्मीसुन्दरीभ्यां पाणिग्रहणं कृतं नवा ! केचन कथयन्ति-भरतेन सुन्दरी बाहुबलिना ब्राह्मी परिणीता, तर्हि बाहुबलवर्षकायोत्स| र्गान्ते ताभ्यां भ्रातर्गजादुत्तरेत्युक्तं तत्कथमित ? प्रश्नोऽत्रोत्तरं-भरतबाहुबलिम्या विपरीततया पाणिग्रहणं कृतरित्यक्षराणि आवश्यकमलयगिरिवृत्तौ सन्ति, यत्तु ताभ्या भ्रातर्गनादुत्तरेत्युक्तं तत्प्राक्तनभातृसम्बन्धात् द्वाभ्या समुदिताभ्यां कथनात् यतितया च युक्तिमदेवेति ॥ ७२ ॥ तथा-जोलेश्यायाः पुद्गलाः सचित्ता अचित्ता वेति प्रश्नोऽत्रोत्तरं-लब्धिः पुद्गलरूपा न भवति, शक्तिरूपा भवति, परं तेजोलेश्यापुद्गला जीवेन मुखाज्जीवप्रदेशसहिता निष्कासितास्तस्माजीवप्रयोगनिष्काशितत्वात् सचित्ता ज्ञायन्ते इति ॥ ७३ ॥ तथा देशविरतिसम्यक्त्वधारिणौ द्वादशदेवलोके यातो नवति ? प्रश्नोऽत्रोत्तरं-तौ:द्वावप्युत्कृष्टतो द्वादशदेवलोके यात इत्यक्षराणि पन्नवणासूत्रे वृत्तौ च सन्तीति ।। ७४ ॥ Jain Educat i onal For Private & Personel Use Only jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ सेनप्रश्ने. ३ उल्टासः ॥५४॥ तथा—सम्यक्त्वप्राप्त्यनन्तरं कियता कालेन देशचारित्रं सर्वचारित्रं वा लम्यते इति ! प्रश्नोऽत्रोत्तरं-पल्योपमपृथक्त्वेन देशचारित्रं श्रीशुभविक सङ्ख्यातसागरोपमप्रमाणेन सर्वचारित्रं च लभ्यते, इति प्रवचनसारोद्धार वृत्ताविति ॥ ७५ ॥ १-४९७ तथा-दधि गृहस्थैरोदनादिना संसृष्टं तदिने प्रहरानन्तरं निर्विकृतिकं भवति, तथा दुग्धमपि राद्धकूरपृथुकादिना संसृष्टं निर्विकृतिकं भवति । नवेति ? प्रश्नोऽत्रोत्तरं-कूरमिश्रं दधि करम्वरूपं जायते, तद् घटिकाद्वयादनु निर्विकृतिकं भवति, यच्च दधि दुग्धं वा ' दुद्धदहि चउरमुन्छे । त्यनुसारेण कूरादिमिश्रं विधीयते तद्भाष्यावरिवचनात्पर्युषितं सत् निर्विकृतिकं भवतीति ॥ ७६ ॥ तथा-महागिरिसुहस्तिनौ केन कारणेनार्योपपदौ जाताविति ? प्रश्नोऽत्रोत्तरं-" स्वामिना स्थूलभद्रेण, शिष्यौ द्वावपि दीक्षितौ । आर्यमहागिरिरर्यसुहस्ती चाभिधानतः ॥ १॥ तौ हि यक्षार्यया बाल्यादपि मात्रेव पालितौ । इत्यार्योपपदी जाती, महागिरिसुहस्तिनौ ॥ २ ॥” इति । परिशिष्टपर्वण्युक्तमस्तीति ॥ ७७ ॥ तथा-पञ्चदशकादाननिषेधवतां धान्यनालिकेरादिफलगुलीहरितालपशूनां विक्रये भङ्गोऽभङ्गो वा ! तथा-सद्दालपुत्रादीनां श्राद्धानां || कर्मादानस्य सम्भवो निषेधो वेति ? प्रश्नोत्रोत्तरं-धान्यादीनां कृतपरिमाणादृय क्रयादिकरणे भङ्गोऽन्यथा तु नेति, तथा सद्दालपुत्रादीनां परिमितत्वादङ्गालादिकर्मकरणेऽपि न कर्मादानसंज्ञेति वृद्धोक्तिः ॥ ७८ ॥ ॥५४॥ तथा-उपवासी श्राद्धः सन्ध्यायां सामायिकं विधाय मुखवस्त्रिका प्रतिलिख्य प्रत्याख्यानं करोत्यन्यथा वा !, यदि तथैव तदा वन्दनकदाननिषेधः कस्मादिति, प्रश्नोऽत्रोत्तरं-सामाचारीप्रमुखग्रन्थेषु भोजनदिवसे वन्दनकदानानन्तरं प्रत्याख्यानकरणाक्षराणि सन्ति, परमुपवासदिने । पशिष्ट पञ्चदशक प्रश्नोभानोक्तिः ।। Jain Educa t ional For Private & Personel Use Only Page #125 -------------------------------------------------------------------------- ________________ वन्दनकदानानन्तरं प्रत्याख्यानकरणविधिर्नास्ति, मुखपोतिका तु प्रतिलेखिता युज्यते, यस्मात्तां विना प्रत्याख्यानं न शुद्धयतीति सामाचार्यस्ति, तथोपधानेऽपि तथैव करणादिति ॥ ७९ ॥ तथा-प्रतिवासुदेवमाता कति स्वप्नान्पश्यतीति ? प्रश्नोऽत्रोत्तरं-सा त्रीन स्वप्नान् पश्यतीति, यदुक्तं श्रीअजितसिंहमूरिकृतशान्तिचरित्रे षष्ठप्रस्तावे-" प्रत्यर्द्धचक्रिणां त्रीश्चान्येषामुत्तमजन्मिनाम् । एकैकमम्बिकाः स्वप्नं, पश्यन्त्येषां हि मध्यतः ॥ १९ ॥” इति, तथा सप्ततिशतस्थानकेऽपि, किं च-स तान् गज १ कुम्भ २ वृषभा ३ ख्यान् पश्यतीति परम्परया ज्ञेयम् ॥ ८॥ तथा-स्वयम्बुद्धाः प्रत्येकबुद्धाश्च नग्ना अनग्ना वेति ? प्रश्नोत्रोत्तरं-स्वयम्बुद्धानां पात्रादिादशविध उपधिस्तद्यथा-"पत्तं १ पत्ताबंधो २ | पायट्टवणं च ३ पायकेसरिया ४ । पडलाइँ ५ रयत्ताणं १, गुच्छओ ७ पायनिज्जोगो ॥ १॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होइ मुहपत्ती १२ " इति, प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुहपत्तिरूपो द्विविधः, उत्कृष्टतस्तु चोलपट्टक १ मात्रक २ कल्पत्रिकवों ५ नवविध इति पाक्षिकसूत्रबृहद्वृत्ती, एतद्नुसारेण स्वयम्बुद्धाः प्रत्येकबुद्धाश्च चोलपट्टाभावेन सप्रावरणा अपि नग्ना एव ज्ञायन्ते इति ॥ ८१ ॥ | तथा–प्रथमाङ्गस्याष्टादशसहस्रपदानि सन्ति, तत्रैकपदप्रमाणं किमिति प्रश्नोत्रोत्तरं-" पढमं आयारंग, अठारसपयसहस्सपरिमाणं । एवं सेसंगाविहु, दुगुणादुगुणप्पमाणाई ॥ १॥" एवमेकादशाङ्गानां त्रिकोटीसप्त (अष्ट) षष्टिलक्ष (षट्) चत्वारिंशत्सहस्रपदानि भवन्ति, तत्रैकपदस्य | ५१०८८६८४० एतावन्तः श्लोका अष्टाविंशत्यक्षराणि च भवन्तीत्यनुयोगद्वार ( कर्मग्रन्थ ) वृत्ताविति ।। ८२॥ तथा—सुपार्श्वनाथस्यैका पञ्च नव च फणाः क्रियन्ते तत्कथमिति प्रश्नोऽत्रोत्तरं-" जेणेगपंचनवसिरासु नागसिज्जासु तिसुवि पत्तेयं । | जणणी सुमिणे पिच्छइ, गब्भत्थस्सावि सामिस्स ॥ १॥ तेणेगाइफणा नेया । सुपार्श्वफणपञ्चककृताविदमपि कारणं पूर्वाचार्या [ एवं ] वदन्ति Jain Education , lainelibraryong Page #126 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ५५ ॥ Jain Education भगवतः छद्मस्थावस्थायां कायोत्सर्गस्थस्योपरि संवर्त्तकपक्षिपरिहाराय वन्दनागतधरणेन्द्रेण वैक्रियपञ्चाङ्गुलकरो धृत इति, अत्रार्थे वसुदेवहिण्डिद्वितीयखण्डोऽवलोकनीयः, कथावलीप्रथमखण्डेऽप्युक्तं ' नवफणरयणाहरणेहिं तेहिं समोसरणे सक्केण विउविज्जइ तिविहंपि सुपाससीसाई, "इग पण नव य सुपासो, पासो फण तिन्नसगइगार कमा । फणिसिज्जासुविणाओ, फर्णिदभत्तीए नन्नेसु " ॥ १ ॥ इति वचनात् सुपार्श्वपार्श्वनाथयोः फणकृतिर्ज्ञेयेति ॥ ८३ ॥ तथा - ' नवहं मासाणं बहुपडिपुत्राणं अद्धट्टमाणराइंदियाण' मित्यत्र नव मासाः सप्त रात्रय एव भवन्ति यतो यस्य मध्यरात्रावुत्पत्तिः तस्य मध्यरात्रावेव च जन्म तर्हि कथं सार्धाः सप्त रात्रयः प्रोक्ता इति ? प्रश्नोऽत्रोत्तरं - भगवज्जन्मनि नव मासाः सप्त रात्रय एव भवन्ति, परं सिद्धांत शैलीवशात् 'अट्टमाण इंदियाण' मिति पाठो ज्ञायत इति ॥ ८४ ॥ तथा---केवलिनां कति परीषहा भवन्तीति ! प्रश्नोऽत्रोत्तरम् - केवलिनां क्षुधा १ तृषा २ शीतो ३ प्ण ४ दश १ चर्या ६ शय्या ७वध ८ रोग ९ तृणस्पर्श १० मल १९१ रूपैकादश परीषहा भवन्तीति भगवत्यष्टमशतके नवमोद्देशके इति ॥ ८५ ॥ तथा - अनुत्तरविमानेषु जीवः कति भवान् करोतीति ? प्रश्नोऽत्रोत्तरम् - विजयादिषु उत्कर्षतो वारद्वयं, सर्वार्थसिद्धिविमाने एकवारं इति जीवाभिगमवृत्तौ, 'विजयादिषु द्विचरमा' इति तत्त्वार्थसूत्रचतुर्थाध्याये, सर्वार्थसिद्धिविमानादागतोऽनन्तरभवे सिद्धयत्येव, विजयादिचतुर्षु गतो मनुयेssवायाति, तत्रापि जघन्येन एकं द्वौ वा भवौ उत्कर्षतश्चतुर्विंशतिभवान्, तत्र नरभवेऽष्टौ देवभवेऽष्टौ भूयो नरभवेऽष्टौ ततः सिद्धयत्येव, विजयादिषु द्विरुत्पन्नस्य नियमात् सिद्धिरनन्तरभव एवेति प्रघोषः, प्रज्ञापनायां संख्यातमवानिति ॥ ८६ ॥ श्रीशुभवि० १-१२० ॥ ५५ ॥ Ainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ तथा — विष्णुकुमार एको द्वौ वेति ? प्रश्नोऽत्रोत्तरम् - वासुपूज्यतीर्थे नमुचिकृतोपद्रववारकः प्रथमो द्वितीयः श्रीशान्तिनाथतीर्थेऽभूदित्यष्टाविंशत्युत्तराध्ययनचतुर्दशसहस्रीवृत्तौ ज्ञेयम् ॥ ८७ ॥ तथा -- श्रीहीप्रभृतिषड्देव्यश्चतुर्विंशतिजिनयक्षिण्यः षट्पञ्चाशद्दिकुमार्यः सरस्वती श्रुतदेवी शासनदेवी चेत्येतासां मध्ये का भवनपतिनिकायवासिन्यः काश्च व्यन्तरनिकायवासिन्य इति साक्षरं व्यक्त्या प्रसाद्यमिति, प्रश्नोऽत्रोत्तरम् - श्रीहीप्रभृति षड् देव्यो भवनपतिनिकायान्तर्गता इति मलयगिरिकृत बृहत्क्षेत्रविचारटीकायामिति तथा चतुर्विंशतिजिनयक्षिण्यस्तु व्यन्तरनिकायान्तर्गता एवं सम्भाव्यन्ते, यत उक्तं संग्रहणीसूत्रे'वंतर पुण अट्ठविहा पिसायभूआ तहा जक्खे ' त्यादि ॥ तथा षट्पञ्चाशद्दिक्कुमार्यस्तु श्री आवश्यकचूर्णौ षट्पञ्चाशद्दिक्कुमारीणां ऋद्धिवर्ण ' बहूहिं वाणमंतरेहिं देवेहिं देवीहिंय सद्धि संपरिवुडा' इत्याद्युक्तानुसारेण व्यन्तरनिकायान्तर्गता ज्ञायन्त इति । तथा शासनदेवी तु नियक्षिण्येव नापरेति, तथा सरस्वती श्रुतदेवी तु पर्यायान्तरमिति ज्ञायते परं कुत्रापि तदायुर्माननिकाया न दृश्यन्त इति ॥ ८८ ॥ तथा—“ सुत्ते अत्थे भोअण, काले आवस्सए अ सज्झाए । संथारएवि अ तहा, सत्तेया हुंति मंडलिओ " ॥ १ ॥ एतदूगाथोक्तसप्तमण्डलीसत्यापनस्थानकानि कानि भवन्तीति ? प्रश्नोऽत्रोत्तरं प्रातः स्वाध्यायकरणं सूत्रमण्डली, व्याख्यानमर्थपौरुषी चार्थमण्डली २ भोजनमण्डली प्रतीता ३ कालप्रवेदनं कालमण्डली ४ उभयकालप्रतिक्रमणमावश्यकमण्डली ५ स्वाध्यायप्रस्थापनं स्वाध्याय मण्डली ६ संस्तारकविधिभणनं संस्तारकमण्डली च ज्ञायते ७, किञ्च तृतीयप्रहर प्रतिलेखनादेशमार्गेणमण्डली प्रश्नोत्तरसमुच्चयवचनादावश्यकमण्डल्यन्तर्भूतेति बोध्यम्॥८९॥ तथा - वीरनिर्वाणात् १५२ वर्षे "जीअं काऊण पणं, तुरुमिणिदत्तस्स कालिअज्जेण । अवि अ सरीरं चत्तं, न य भणिअमहम्मसंजुत्तं " ॥ १ ॥ एतद्गा थोपदर्शितचरित्रः कालिकाचार्यः प्रथमः, वीरात् ३३५ वर्षे पढमाणुओग कासी० इति ऋषिमण्डलसूत्रानुसारेण प्रथमानुयोगकर्त्ता द्वितीयः, Jain Educamational ww.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ सेनप्रने ३ उल्लासः ॥५६॥ श्रीशुभावि० १-१२० वीरात् १५३ वर्षे गईभिल्लोच्छेदी तृतीयः, वीरात् ५८४ वर्षे आर्यरक्षितसूरिः शक्रपृष्टनिगोदविचारव्याख्याता शक्रदत्तनामा कालिकाचार्य: चतुर्थः, प्राकृतदीपालिकाकल्प १ संस्कृतकालिकाचार्यकथा २ श्राद्धविधिविनिश्चय ३ श्राद्धविधि ४ विचारामृतसंग्रह ५ भरहेसरबाहुबलीवृत्ति ६. प्रमुखग्रन्थानुसारेण वीरात् ९९३ वर्षे पञ्चमीतः चतुर्थी पर्युषणापर्वाऽऽनेता पञ्चम इत्येतत्कालिकाचार्यपञ्चकं सत्यमसत्यं वेति ? प्रश्नोत्रोत्तरम्| भवल्लिखितकालिकाचार्यपञ्चकं सत्यमिव प्रतिभाति परं तद्ग्रन्थावलोकने सत्येव निर्णयो ज्ञापयिष्यत इति ।। ९० ॥ तथा-साध्वीनां कालिकयोगक्रियायां श्रावकदत्तानि वन्दनकानि शुद्धयन्ति नवेति ? प्रश्नोऽत्रोत्तरं-साध्वीनां कालिकयोगक्रियायां | | श्राद्धदत्तानि वन्दनकानि शुद्धचन्तीति वृद्धाः ॥ ९१ ॥ तथा-पोडशप्रहरानन्तरं दध्यऽभक्ष्यं स्यात् द्वादशप्रहरानन्तरं वेति व्यक्त्या प्रसाद्यमिति ! प्रश्नोऽत्रोत्तरं-" आमगोरससंपृक्तं द्विदलं पुष्पितौदनं । दध्यहर्द्धितयातीतं, क्वथितान्नं च वर्जयेत्-" ॥१॥ इति योगशास्त्रतृतीयप्रकाशे, एतद्व्याख्यालेशो यथा-इह हि इयं स्थिति:केचिद्भावा हेतुगम्याः केचित्वागमगम्यास्तत्र ये यथा हेत्वादिगम्याः ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून् हेतुगम्येषु त्वागममात्रं प्रतिपादयन् आज्ञाविराधकः स्यादित्यामगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः किन्त्वागमगम्य एव, तथाहि-आमगोरससम्पृक्ते द्विदले आदिशब्दात पुष्पितौदने अहतियाऽतीते च दनि क्वथितान्ने च ये जंतवस्ते केवलज्ञानिभिर्दृष्टा इत्यामगोरसमिश्रद्विदलादिभोजनं वर्जयेदिति, तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः स्यादिति । अहतियातीतमिति कोऽर्थो-दिनद्वयाऽतिक्रमेऽभक्ष्यं, दिवसग्रहणे रात्रिग्रहणं समागतमेव यथात्रिंशद्दिनैर्मासः पञ्चदशदिनैः पक्ष इत्यर्थः, एतावता रात्रिद्वयातिकमे द्वादशादिप्रहरातिक्रान्तं दध्यभक्ष्यम् । यदा प्रथमदिवसे प्रभाते मेलितं तदा षोडशप्रहरानन्तरमप्यभक्ष्यं भवति परं पोडशप्रहरनियमो नेति सम्भाव्यते, यतः पूर्वदिने सन्ध्यायां मेलितं द्वादशप्रहरानन्तरमप्यभक्ष्यं भवति इति ॥१२॥ ॥५६॥ Jain Educat Z a For Private & Personel Use Only Page #129 -------------------------------------------------------------------------- ________________ तथा-कृतगृहसत्कप्रत्याख्यानः श्राद्धो गृहे गत्वाऽन्यत्र भोजनं करोति तदा शुद्धयति किं वा तत्र दन्तधावनं विधायेति ? प्रश्नोत्रोत्तरं-IN कृतगृहसत्कप्रत्याख्यानः श्रावको गृहे गत्वा पारितगृहसत्कप्रत्याख्यानो दन्तधावनकरणमन्तराप्यन्यत्र भुङ्क्ते तदा शुद्धयतीति वृद्धाः ॥ ९३ ॥ तथा-चक्षुर्विकलस्य साधोः पार्श्वे कालिकोत्कालिकयोगस्य क्रिया कृता शुद्धयति नवेति ? प्रश्नोऽत्रोत्तरं-कालिकोत्कालिकयोगक्रिया | चक्षुर्विकलस्य साधोः पार्थे प्रायो न शुद्धयति ज्ञातमस्ति ॥ ९ ॥ तथा-बारस मुहुत्त गन्भे, "अरे चउवीस विरह उकोसो' एतद्विरहकालः संमछेजमनुष्याणां कियता कालेन भवतीति प्रश्नोत्रोतरम्-इह मनुष्या द्विविधाः-सम्मूर्च्छनाः गर्भजाश्च, तत्राद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विशतिमुहूर्तान्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपकत्वसम्भवात् , यदा तु भवन्ति तदा जघन्यत |एको द्वौ त्रयो वा, उत्कृष्टतस्तु असङ्ख्याताः, इतरे तु संख्येया भवन्तीत्यनुयोगद्वारवृत्तौ । त्रसत्वं-त्रसत्वेनोत्पत्तिः, सततमनवरतं, जघन्यत एक समयमुत्कर्षत आवलिकाऽसङ्ख्येयमागं कालं, परतोऽवश्यमन्तरम् । अपि चास्तां सामान्येन त्रसत्वम्, किन्तु द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियास्तिर्यक्पञ्चेन्द्रियाः सम्मूर्छजमनुष्याः अप्रतिष्ठाननरकावासनारकवर्जाः शेषाः प्रत्येकं नारका अनुत्तरसुरवर्जाः शेषाः प्रत्येकं देवाश्च निरन्तरमुत्पद्यमाना जघन्यत एक समयमुत्कृष्टत आवलिकाया असङ्ख्येयभागं कालं इति पंचसंग्रहवृत्तौ ४५ पत्रे, एतदक्षरानुसारेणोत्कृष्टतः कदाचिदावलिकाया | असंख्येयभागकालानन्तरं सम्मूर्छजमनुष्याणां चतुर्विंशतिमुहूर्त्तविरहकालः सम्भवतीति ॥९॥ तथा एकेन केनचिच्चारित्रब्रह्मचर्यादिवतं गृहीतं, पश्चात्कर्मवशाद्भग्नम्, अपरेण तु तद्भङ्गभयादेव न गृहीतं, तयोर्मध्ये को गुरुः कश्च लघुरिति साक्षरं प्रसाद्यमिति प्रश्नोत्रोत्तरम्-येन व्रतग्रहणवेलायां शुभाध्यवसायेन यत्कार्जितं बोधिलाभस्वर्गायुर्बन्धादि तदजितमेव, गौतमप्रतिबोधित. को द्वौ त्रयो वा, उत्कृष्टतस्तु अभाग कालं, परतोऽवश्यमन्तरम् । नारका अनुत्तरसुरवर्जाः शेष For Private & Personel Use Only Page #130 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ५७ ॥ Jain Educati हालिकवत् कर्म्मवशाच्च तद्भङ्गेऽपि निन्दा गर्हादिना नन्दिषेणादिवत् शुद्धोऽपि स्यात्, तदपेक्षया स लघुकर्म्मा । येन तु तद्भङ्गभयादेव न गृहीतं स गुरुकर्मा, तहणला भाभावादिति । अन्यथा तु " वयभङ्गे गुरुदोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च नेअं, धम्मंमि अओ अ आगारा ॥ १ ॥ इत्यपि प्रत्याख्यानपञ्चाशके प्रोक्तमस्तीति ॥ ९६ ॥ तथा - दना पर्युषितौदनमेकीकृत्य करम्बको विहितः, स तृतीयदिने यतीनां कल्पते नवेति प्रश्नोऽत्रोत्तरम् -दना तक्रेण च द्वितीयादिनौ - दनो द्वितीयदिने तृतीयदिने वा करम्बको विहितः स तृतीयदिने साधूनां विहतु कल्पते इति परम्पराऽस्तीति ॥ ९७ ॥ तथा — उपधानवाहिनां परिपूर्ण प्रवेदनक्रियाकरणानन्तरं मुखवस्त्रिका प्रतिलेखनं विनाऽऽलोचनादिकं शुद्ध्यति नवेति ! प्रश्नोऽत्रोत्तरम् - उपधानवाहिनां परिपूर्णप्रवेदन क्रियाकरणानन्तरं मुखवस्त्रिका प्रतिलेखनं विनाऽपि आलोचनं क्षामणकं च क्रियमाणं परमगुरूणां पार्श्वे दृष्टमस्ति, सम्प्रत्यपि च कार्यमाणमस्तीति ॥ ९८ ॥ तथा --- श्राद्धादिना जपमाकादिकं साधुवत्वमस्कारद्वयेन त्रयेण वा स्थाप्यते इति प्रश्नोऽत्रोत्तरम् - श्राद्धैर्जपमालादिकं नमस्कारत्रयेण स्थाप्यते इत्यविच्छिन्नपरम्पराऽस्ति, परमुत्थापनमुषयोरप्येकेनैव नमस्कारेणेति बोध्यम् ॥ ९९ ॥ तथा — जीवानामिन्द्रत्वप्राप्तिः सकृदनेकशो वेति प्रश्नोऽत्रोत्तरं इन्द्रत्वं चक्रित्वं चानेकशः प्राप्नोति जीवो, यतः- “ देविंदचकवाट्टत्तणाइँ मुत्तूण तित्थयरभावं । अणगारभाविआवि अ, सेसा य अनंतसो पत्ता ॥ १ ॥ ' एषा गाथा प्रत्याख्यानप्रकीर्णके ६१ देवेन्द्रत्वं चक्रवर्तित्वादिकं च मुक्त्वा शेषा भावा अनन्तशः प्राप्ताः, देवेन्द्रत्वं चक्रवर्त्तित्वं तु अनेकशः प्राप्यते, न त्वनन्तश इति भावार्थः । ational श्रीशुमवि० १-१२० ॥ ५७॥ w.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ तथा-देविंदचक्कवट्टित्तणाई रजाई उत्तमा भोगा । पत्ता अणतखुत्तो, नयऽहं तत्तिं गओ तेहिं ॥ १ ॥' एषा मरणसमाधिप्रकीर्णके महाप्रत्याख्यान | प्रकीर्णके च, अत्रापि अनन्तकृत्व इति अनन्तशब्दोऽनेकपर्यायो ज्ञेयः । एमिरक्षरैरिन्द्रत्वमनेकशः प्राप्यते भन्यैरिति ॥ १० ॥ तथा-जीवप्रदेशादाकाशप्रदेशस्तुल्यो वाऽधिको वा हीनो वेति ? प्रश्नोऽत्रोत्तरं—जीवप्रदेशाकाशप्रदेशयोनिर्विभागभागरूपत्वेन तुल्यत्वमेवेति मन्तव्यम् ॥ १.१॥ तथा-कश्चित्साधुरन्तर्मुहूर्त्तमानाभ्या षष्ठसप्तगुणस्थानकाभ्यामुत्कर्षतो देशोनपूर्वकोटिं यावत्तिष्ठतीति तयोरन्तर्मुहूर्त समानं न्यूनाधिकं | वेति प्रश्नोत्रोत्तरं-षष्ठगुणस्थानस्यान्तर्मुहूर्त महत् सप्तमस्य च लव्विति भगवतीसूत्रतृतीयशतके, तत्रैव मतान्तरेण द्वै अपि प्रत्येकं पूर्वकोटिमाने प्रोक्ते स्त इत्यपि ज्ञेयम् ॥ १०२ ॥ तथा-तीर्थकृजननी चतुर्दश स्वप्नान् स्फुटान् पश्यति, चक्रवर्तिजननी त्वस्फुटानित्यक्षराणि सन्ति प्रघोषो वेति ? प्रश्नोत्रोत्तरं-च| कवर्तिमाता अस्फुटान् पश्यति, तदुक्तं- “ चतुर्दशाप्यमन् स्वप्नान्, या पश्येत् किञ्चिदस्फुटान् । सा प्रभो प्रमदा सूते, नन्दनं चक्रवर्तिनम्" ॥१॥ इति वासुपूज्यचरित्रे ॥ १०३ ॥ KC तथा स्फटिकादिपृथ्वी सचित्ताऽचित्ता वेति : प्रश्नोत्रोत्तरं-स्फटिकादिपृथ्वी सचित्ता ‘फलिहमणिरयणविडुम' इति वचनात् , रत्नान्यचित्तानि | भवन्ति, सुवण्णरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणाणि अचित्ताणि' इत्यनुयोगद्वारसूत्रप्रान्तवचनादिति ॥ १०४॥ १ सामान्येन प्रमत्ताप्रमत्तत्वे, तेन केवलित्वकालोऽप्यप्रमत्तत्वे । Jain Educ a tional अ ww.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः ॥ ५८ ॥ तथा - नव नारदाः कस्मिन् वारके सञ्जाता इति साक्षरं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - नव नारदाः वासुदेवसमानकालीनाः सम्भाव्यन्ते, तत्तच्चरित्रादिषु तद्वारके तेषां गमनागमनादिश्रवणादिति ॥ १०९ ॥ तथा --- शान्तिनाथजनन्या द्विश्चतुर्द्दश स्वप्ना दृष्टा उतैकवारमिति प्रश्नोऽत्रोत्तरं — शान्तिनाथजनन्या द्विश्चतुर्द्दश स्वप्ना दृष्टा, यदुक्तं शत्रुञ्जयमाहात्म्येऽष्टमपर्वणि द्विःस्वप्नदर्शनादर्हच्चक्रिजन्मसुनिश्चया । रत्नगर्भेव सा गर्ने, बभार शुभदोहदा ॥ १६ ॥ " इति एवमन्य "C त्रापीति ॥ १०६ ॥ तथा - तपःकरणाशक्तस्य श्राद्धस्य आलोचनाप्रायश्चित्तद्रव्यं क्व व्यापार्यते जिनालयेऽन्यत्र वा तत्कियद्दीयत इति प्रश्नोत्तरं - | आलोचनाप्रायश्चित्तविषये द्रव्यमोचनं तु तपः सामर्थ्याऽभावे आलोचनाऽऽदातुः सम्पत्त्यनुसारेण दीयते नत्वियत्तान्वितं तद्द्रव्यं चामारिजिनमन्दिरचित्कोशादिषु यथावसरमुपयुज्यते इति ॥ १०७ ॥ तथा— श्रावको वन्दनकानि ददत् मुखवस्त्रिकया गुरुपार्थं प्रमार्जयति तदाऽऽशातना लगति न वेति प्रश्नोऽत्रोत्तरं - मुखवस्त्रिकया गुरुपाद - प्रमार्ज्जने आशातना ज्ञाता नास्ति, प्रत्युत तत्प्रमार्जनं युज्यते, यथा शिष्या गुरुपादौ रजोहरेण प्रमाज्जयन्ति तद्वदिदमपि ज्ञेयमिति ॥ १०८ ॥ तथा—छक्किकोपधान वहनानन्तरं पण्मासमध्ये मालापरिधानं शुद्धयति किं वा षण्मासानन्तरमिति प्रश्नोऽत्रोत्तरं —तद्वहनानन्तरं षण्मास - मध्य एव मालापरिधापनं शुद्धयतीत्येकान्तो ज्ञातो नास्ति परं त्वरितं परिधाप्यते तदा वरमिति ॥ १०९ ॥ तथा -- उपधानवाचना तपःपूर्त्तं तपोदिने एव दीयतेऽन्यथा वा इति प्रश्नोऽत्रोत्तरं - पूर्णे तपस्युपधानवाचना दीयमानाऽस्ति, परं तपोदिने एव दीयते इत्येकान्तो ज्ञातो नास्तीति ॥ ११० ॥ श्रीशुभवि० १-१२० ॥ ५८ Page #133 -------------------------------------------------------------------------- ________________ तथा-क्षारककरीरादिकमातपे दत्त्वा पश्चात्तैलादिदाने सन्धानकं भवति नवेति प्रश्नोऽत्रोत्तरं-क्षारककरीरादिकं दिनत्रयमातपे दत्त्वा पश्चात्तैलादिदापने न सन्धानकं जायत इत्थं श्रीपरमगुरुपाद्ये श्रुतं नास्ति, एवंविधान्यक्षराण्यपि दृष्टानि न सन्ति, प्रत्युत क्षारककरीरादिकमध्ये स्थितं पानीयं दिनत्रयोपरि यदि न शुष्यति तदा सन्धानकं जायत इति ॥ १११ ॥ तथा-पच्छा इरिआवहियाए' इति पाठानुसारेण श्राद्धानां सामायिककरणानन्तरमीर्यापथिकीप्रतिक्रमणं दृश्यते, तस्यार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-एतस्य विस्तरः सर्वोऽप्यावश्यकचूर्णिणमध्येऽस्त्यन्ये ग्रन्थास्तु सर्वे तदनुसारिणो वर्त्तन्ते, तथाऽऽवश्यकचूणिमध्ये Y| ईर्यापथिकी सामायिकसम्बद्धा कथिता नास्ति, यतो 'जइ चेइयाई अत्थि' इत्यादिकस्तत्र पाठः कथितोऽस्ति, तस्माञ्चैत्यगमनसम्बद्धाऽसौ ज्ञायते, अन्यस्तु सामायिककरणविधिरीर्यापथिकीप्रतिक्रमणमुखवत्रिकाप्रतिलेखनादिः सर्वः परम्परया ज्ञायते, तत ईर्यापथिकी प्रतिक्रम्यैव सामायिकं करणीयामिति ॥ ११२॥ तथा-'सरीरमुस्सेह अंगुलेण तह' ति वचनादेकान्तेन किं शरीरमानमिति प्रश्नोत्रोत्तरं-उत्सेधाङ्गुलेन शरीरमानमुक्तमस्ति, तथापि तत्प्रायिकं सम्भाव्यते, तेन न काप्यनुपपत्तिः, यद्येकान्ततः शरीरमानमुत्सेधाङ्गुलेनैव स्यात्तदा प्रज्ञापनोपाङ्गादावुक्तो द्वादशयोजनप्रमाणशरीरोऽ. सालिकानीवो महाविदेहादिचक्रिणां प्रमाणाङ्गुलेन द्वादशयोजनप्रमाणस्य स्कन्धावारस्य विनाशहेतुः कथं सम्भवति ! कथं वा कृतलक्षयोजनवैक्रियरूपेण सौधर्मदेवलोकं गतेन तेन चमरेन्द्रेणैकः पादः पद्मवरवेदिकायां मुक्तोऽपरश्च सुधर्मसभायामित्यादिकं भगवत्युक्तं | सम्भवतीति बोध्यम् ॥ ११३ ॥ Join Education International For Private & Personal use only Thelibrary.org Page #134 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः ॥ ५९॥ श्रीशुभवि० १-१२० तथा-मुखपोतिकाप्रतिलेखनायां 'सुत्तत्थ तत्तदिट्ठी , त्यादि भावना कथितास्ति, सा स्थापनाचार्यप्रतिलेखनायां क्रियते न वेति | प्रश्नोत्रोत्तरं-प्रवचनसारोद्धारसूत्रवृत्तिप्रतिक्रमणहेतुगर्भप्रमुखग्रन्थादिषु मुखवस्त्रिकादेहयोः पञ्चाशत्प्रतिलेखनानां भावना कथिताऽस्ति न तु स्थापनाचार्यप्रतिलेखनायाः, तथापि मुखवस्त्रिकाप्रतिलेखनायास्त्रीणि कारणानि कथितानि, यथा-जइवि पडिलेहणाए, हेऊ जियरक्खणं जिणाणा य । तहवि इमं मणमक्कडनिजंतणत्थं मुणी विति ॥ १ ॥ इति, तानि तु स्थापनाचार्यादिप्रतिलेखनायामपि ज्ञायन्त इति बोध्यम् ॥ ११४ ॥ तथा-श्राद्धानामुपवासे तन्दुलधावनं रक्षानीरं च कल्लते नवेति प्रश्नोत्रोत्तरं-तेषामुपवासे प्रासुकमुष्णोदकं चेति पानीयद्वयं कल्पते | तन्दुलधावनं रक्षामालं च प्रासुकं भवति, परं श्राद्धानां न कल्पत इति ॥ ११५ ।। तथा-कृष्णेनाऽष्टादशसहस्रसाधूनां वन्दनकानि दत्तानि तानि किं लब्ध्याऽन्यथा वा ? यदि लब्ध्या तदा वीरासालविकस्यापि तथैवान्यथा | | वेति प्रश्नोऽत्रोत्तरं-कृष्णेन सहस्रादिपरिवारसहितथावच्चापुत्रादीनामग्रेसराणां वन्दनकानि दत्तानि, तदनुयायिसमस्तपरिवारस्यापि तानि समागतान्येव, ततो मनसा त्वष्टादशसहस्रसाधूनां दत्तान्येव, यदीत्थं न कथ्यते तदा वेला न प्राप्नोति, यतो दिनमानं तदा महन्नाभूत्तथा कृष्णस्यापि वन्दनकदानलब्धिज्ञाता नास्ति, तस्माद्वीरासालविकस्य वन्दनकदाने न काप्याशङ्केति ध्येयम् ॥ ११६ ॥ तथा-चैत्रमासवृद्धौ कल्याणकादि तपः प्रथमे द्वितीये वा मासि कार्यत इति प्रश्नोत्रोत्तरं-प्रथमचैत्राऽसितद्वितीयचैत्रसितपक्षाभ्यां | चैत्रमाससम्बद्धं कल्याणकादितपः श्रीतातपादैरपि कार्यमाणं दृष्टमस्ति, तेन तथैव कार्यमन्यथा भाद्रपदवृद्धौ मासक्षपणादितपांसि कुत्र क्रियन्त ? इति ॥ ११७ ॥ १ गौर्जरमासाऽपेक्षं। ॥ ५९॥ Jain Education intamaniona For Private Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ तथा— उच्चनीयमज्झिमकुलाई अडइ ' इति अत्र लुम्पाका नीचशब्देन सर्वाणि नीचकुलानि वदन्ति, तत्कथमिति प्रश्नोत्रोत्तरं-- नीचकुलानि-दरिद्रकुलानि उच्चकुलानि-ऋद्धिमत्कुलानीति श्रीदशवकालिकवृत्त्यादिषु व्याख्यातमस्तीत्यतो नीचशब्देनाऽनृद्धिमत्कुलानि ज्ञेयानि | न तु गर्हणीयकुलानि, तथा च दशकालिकेऽपि 'पडिकुट्ठकुलं न पविसे' इत्यादि सूपपन्नमिति ॥ ११८ ॥ तथा-समुदानीभिक्षा किमुच्यते इति प्रश्नोऽत्रोत्तरं-उच्चावचं धनापेक्षया उत्तमाधर्म कुलं चरेत् सा समुदानीभिक्षोच्यते इति श्रीदशवकालिकसूत्रपिण्डैषणाध्ययनवृत्त्यादिषूक्तमस्तीति ॥ ११९ ॥ तथा-पौषधिकेन जिनालये गत्वा प्रहरे सार्द्धप्रहरे वा देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं युज्यते न वेति प्रश्नोऽत्रोचरंयेनाऽकाले देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं युज्यते, यतः कालवेलाकार्य कालवेलायामेव कर्त्तव्यं, परम्पराऽप्येवमेव दृश्यत इति ॥१२०॥ अथ पण्डितदेवविजयगणिकृतप्रश्नास्तदुत्तराणि । यथा-उपस्थापनायाः प्राक् दशकालिकयोगोत्तरं सप्तमण्डल्या आचाम्लानि कारयितुं कल्पन्ते न वेति प्रश्नोत्रोत्तरं-नियूंटेऽपि दशवैकालिकयोगे विनोपस्थापनां सप्तमण्डल्या अचाम्लानि कारयितुं न कल्पन्ते, योगविधावप्येतदुक्तमस्तीति ॥ १२१ ॥ तथा-चतुरशीतिलक्षपूर्वायुषां श्रीऋषभदेवेन सार्द्ध मोक्षं गतानां भरतस्याष्टनवतिभ्रातृणामायुरपवर्त्तनं कथमिति प्रश्नोऽत्रोचरंबाहुबलेरिव यदि तेषामायुश्चतुरशीतिलक्षपूर्वप्रमाणं क्वापि ग्रन्थे प्रोक्तं स्यात् तदा तदपवर्तनस्य हरिवंशकुलोत्पादयुगलिकायुरपवर्तनादिवदाश्चर्या|न्तर्भावान्न दोष इति ।। १२२ ॥ तथा—यतिः श्राद्धगृहे गत्वोपविश्य भक्तादिकं गृह्णाति नवेति प्रश्नोऽत्रोत्तरं-यतिः श्राद्धगृहे कारणं विनोपविश्य भक्तादिकं न Jain Educa t ional For Private Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ सेनप्रश्ने गृह्णाति, “ तिहमप्णयरागरस, निसिज्जा तस्स कप्पइ । जराए अभिभूअस्स, गिलाणस्स तवस्सिणो॥१॥” इति दशवकालिकषष्ठाध्ययने पं. देववि० ३ उल्लासः प्रतिपादितत्वादिति ॥ १२३ ॥ IN१२१-१३० ॥६ ॥ तथा-पौषधदिने श्राद्धः प्रतिक्रमणं कृत्वा देवान् वन्दित्वा पश्चात् पौषधं करोति तथा कृतः पौषधः शुद्धयति न वा इति प्रश्नोत्रोत्तरं-| पौषधं कालवेलायां कृत्वा प्रतिक्रमणं च कृत्वा देवान् वन्दत इति विधिः, कालातिक्रमादिकारणवशात्तु पूर्व देवान् वन्दित्वा पश्चात्पौषधं गृह्णातीति ॥ १२४ ॥ तथा--प्रवालाद्यक्षमालाने प्रतिक्रान्तिः शुद्धयति न वेति प्रश्नोत्रोत्तरं-सूत्रीयनिश्चलमणिकाक्षमालाग्रेस्थापनपुरःसरक्रियाकरणविधिदृश्यते परम्परयेति ॥ १२५ ॥ तथा-साधूनां सप्त चैत्यवन्दनानि प्रोक्तानि, तेषां मध्ये प्रतिक्रमणयोद्धे चैत्यवन्दने कुत्र स्थाने क्रियते इति प्रश्नोत्रोत्तर-प्राभातिकप्रतिAS क्रमणे 'इच्छामो अणुसर्ट्सि' इति कथनानन्तरं यद्देववन्दनं क्रियते, तत्रकं चैत्यवन्दनं, सन्ध्याप्रतिकमणे तु दैवसिकप्रतिक्रमणस्थापनादाग् यद्देवका वन्दनं क्रियते तचैत्यवन्दनं द्वितीयमित्यक्षराणि सङ्घाचारवृत्तौ सन्तीति ॥ १२ ॥ तथा-एकोनत्रिंशदधिकद्विशतषष्ठोच्चारः कृतोऽस्ति, परं शक्त्यभावे एकान्तरोपवासैः कर्तुं शुद्धयति न वा इति प्रश्नोत्रोत्तरं-एकोनत्रिंशदधिकद्विशतषष्ठा उच्चरितास्तदा षष्ठा एवं कर्तुं शुध्यन्ति ॥ १२७ ।। तथा-आश्विनचैत्राऽस्वाध्यायमध्ये उपवासः क्रियते स विंशतिस्थानकमध्ये प्रक्षेप्तुं शुद्धयति न वेति प्रश्नोऽत्रोचर-आश्विनचैत्राऽस्वाध्या| यमध्ये सप्तम्यादिदिनत्रयकृतोपवासो विंशतिस्थानकमध्ये प्रक्षेप्तुं न शुध्यतीति ॥ १२८ ॥ Jain Education a l For Private & Personel Use Only Painelibrary.org Page #137 -------------------------------------------------------------------------- ________________ Jain Education Inte तथा -- श्रीवीरजन्मनि गुलपपटिकादिभोजनं लात्वाऽऽगच्छन्ति तदुपरि यतीनां वासक्षेपः कृतः शुद्धयति नवा इति प्रश्नोत्तरं - श्रीवीरजन्मनि गुडपपटिकादिभोज्योपरि सुविहितानां वासक्षेपपरम्परा नास्तीति ॥ १३० ॥ अथ पण्डितश्रीविनयकुशलगणिकृतप्रश्नास्तदुत्तराणि च - यथा - ' चरगपरिव्वाय बंभलोगो जा ' इति वचनानुसारेण द्वादशे स्वर्गे मैत्रेयके च मिथ्यात्विनः केऽवतरन्तीति प्रश्नोऽत्रोत्तरं - द्वादशस्वर्गे गोशालकमतानुसारिणः आजीविका मिथ्यादृशो व्रजन्ति, ग्रैवेयके तु यतिलिङ्गधारिनिह्नवादयो मिथ्यादृष्टयो व्रजन्तीत्योपपातिकाद प्रोक्तमस्तीति ॥ १३१ ॥ तथा - तामलिनाऽन्ते साधवो दृष्टाः सम्यक्त्वं च प्राप्तमिति प्रघोष का शास्त्रेऽस्तीति प्रश्नोऽत्रोत्तरं - अयं प्रघोषः श्री जिनेश्वरसूरिकृतकथानककोशे वर्त्तते ॥ १३२ ॥ तथा — इन्द्रास्सर्वेऽपि सर्व्वदा सम्यग्दृष्टय एवं मिथ्यादृष्टयोऽपि वा कदाचिद्भवन्तीति प्रश्नोत्तरं सर्वेऽपीन्द्रास्सर्व्वदा सम्यग्दृष्टय एव सम्भाव्यन्ते, न तु मिथ्यादृष्टयो, यतो जम्बूद्वीपप्रज्ञयादौ निर्वाणकल्याण कादौ निराणंदे अंमुपुण्णनयणे ' इत्यादिभक्तिप्राग्भारसूचकानि तेषां विशेषणान्युपलभ्यन्ते ॥ १३३ ॥ तथा - छक्कियाख्योपधाने उच्चरितपञ्चमीतपसां पष्ठदिने पञ्चमी समेति तदा पञ्चम्युपवासं कृत्वा सप्तमदिने आचाम्लं करोति किं वा षष्ठं करोतीति प्रश्नोऽत्रोत्तरं — सप्तमदिने उपवासस्यावश्यकरणीयत्वेन षष्ठं करोति, शक्त्यभावे तु तदनुसारेणैवोपधानप्रवेशं करोतीति ॥ १३४ ॥ Finelibrary.org Page #138 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः ॥ ६१ ॥ तथा - येषां नक्षत्राणां द्विज्यादितारकारसन्ति तेषु प्रत्येकमेकस्मिन्वा विमानवाहकास्सन्तीति प्रश्नोऽत्रोत्तरं - केषुचिन्नक्षत्रेषु यद्यपि ताराबाहुल्यं प्रोक्तमस्ति, तथापि तत्र मौलं यन्नक्षत्रविमानं तत्र चतुस्सहस्रमिता विमानवाहकाः, तारारूपविमानेषु तु प्रत्येकं द्विसहस्रमिता विमानवाहका भवन्तीति सम्भाव्यते सङ्ग्रहणीवृत्त्याद्यनुसारेणेति ॥ १३५ ॥ तथा—ध्यानानि रूपीण्यरूपीणि वेति ? प्रश्नोऽत्रोत्तरं — ध्यानान्यरूपाणि, आत्मपरिणामरूपत्वात्तेषामिति ॥ १३६ ॥ तथा - सम्यक्त्वधारिणो देवा एकस्मिन् समये कति च्यवन्ते इति प्रश्नोऽत्रोत्तरं - सम्यग्दृष्टिदेवा उत्कर्षत एकस्मिन् समये सङ्ख्याता एव च्यवमानासम्भाव्यन्ते आगमानुसारेण, यतस्तत्र सम्यग्दृशां देवानां मनुष्येष्वेवोत्पादोऽभ्यधायि तेषां च सङ्ख्यातत्वादिति ॥ १३७ ॥ तथा - प्रथमदिने एक उपवासः कृतो द्वितीयदिने तु द्वितीय इत्थं कृतं षष्ठतप आलोचनामध्ये समायाति न वा ? तथा प्रहरानन्तरं प्रत्याख्यात उपवास आलोचनामध्ये आयाति न वेति प्रश्नोऽत्रोत्तरं - यद्यपि संलग्नतया प्रत्याख्यातं षष्ठादितपस्तथा कालवेला प्रत्याख्यातमुपवासतपश्च बहुफलदायि भवति, तथापि विशकलिततयोच्चारितं षष्ठादितपः कालातिक्रमेणोच्चारितमुपवासतपश्च सर्व्वथाऽऽलोचनामध्ये नायातीत्येकान्तो ज्ञातो नास्तीति ॥ १३८ ॥ तथा - सौधर्मे किल्बिषिकाणां विमानानि द्वात्रिंशलक्षमध्येऽन्यानि वा ? तेषां देवानां च सम्यक्त्वं भवति न वा ? तथा तत्र प्रतिमास्सन्ति नवेति प्रश्नोत्रोत्तरं - सौधर्मे द्वात्रिंशलक्षविमानानि देवलोकमध्ये, किल्बिपिकविमानानि तु स्वर्लोकादधः सङ्ग्रहिण्यादौ प्रतिपादितानि सन्ति, तथा तेषां सम्यक्त्वप्रतिमापूजाक्षराणि शास्त्रे दृष्टानि न स्मरन्तीति ॥ १३९ ॥ विनयकुश० | १३१-१७७ ॥ ६१ ॥ w.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ Jain Educa तथा - लवणसमुद्रे वृद्धकलशानां लघुकलशानां च मुखानि सर्व्वथा पानीयस्याधो वर्त्तन्ते किंवा सहस्रयोजनानामुपरीति ! प्रश्नोऽत्रोत्तरंकलशानां मुखानि पानीयस्याधो भूमिसम्बद्धानि वर्त्तन्त इति प्रवचनसारोद्धारसूत्रवृत्तिक्षेत्रसमासानुसारेण ज्ञायत इति ॥ १४० ॥ तथा - मेरोर्मेखलास्वरूपं केनाकारेण विद्यत इति प्रश्नोऽत्रोत्तरं -- _7_ अनेन स्थापिताकारेण मेरोर्मध्ये, नतु बहिस्तान्मेखला वर्त्तत इति ॥ १४१ ॥ तथा — प्रतिमाधरो यतिर्यदि परीषहादिना न क्षुभ्यति तदा अवधिज्ञानादि प्राप्नोति, यदि च क्षुभ्यति तदोन्मत्तरोगातङ्कादि प्राप्नुयात्, परं स कथं क्षुभ्यति, यतः स्वयं पूर्व्वधरस्ततः पूर्वं दत्तोपयोगो भविष्यति, पूर्व्वधराज्ञया च प्रतिमां प्रतिपन्नोऽस्तीति प्रश्नोऽत्रोत्तरं - बथा प्रतिमाप्रतिपत्तुः स्त्रयं पूर्व्वधरत्वं तथा दातुरपि, तथापि तयोश्छद्मस्थत्वेन तस्मिन्समये श्रुतोपयोगाभावोऽपि भवति, तेन स कथं क्षुभ्यति इत्याशङ्का निरवकाशेति ॥ १४२ ॥ तथा — त्रिषष्ट्यधिकशतत्रयपाखण्डिकास्समवसरणाद्वहिस्तिष्ठन्ति किंवा मध्ये इति प्रश्नोऽत्रोत्तरं पाखण्डिकाः प्रायो बहिरेव भवन्ति, कश्चित्तु कदाचिन्मध्येऽपि समेति तदा कोऽत्र प्रश्नावकाश इति ॥ १४३ ॥ तथा— शीतोदायास्समुद्रे प्रवेशः कथं जायते अधोग्रामगामित्वेनेति प्रश्नोऽत्रोत्तरं - शीतोदायाः प्रवेशस्तु जयन्तद्वाराऽधो भूत्वा लवणा|ब्धावनेक योजनसहस्राणि भूम्यन्तर्गत्वा भवतीति लघु बृहत् क्षेत्रसमासविचारसप्ततिवृत्त्यादावस्तीत ॥ १४४ ॥ तथा - ' आयरिय उवज्झाए' इत्यादिगाथात्रयं केचन न पठन्ति वदन्ति च योगशास्त्रदृत्तौ 'काऊण वंदणं तो' इत्यत्र श्राद्धानामेव प्रोक्तमस्ति न यतीनामिति प्रश्नोऽत्रोत्तरं - योगशास्त्रवृत्तिजीर्णपुस्तकषट्कं विलोकितं, तत्र सर्व्वत्रापि ' काऊण वंदणं तो ' इति गाथायाः mational Page #140 -------------------------------------------------------------------------- ________________ सेनप्रों ३उल्लासः विनयकुश व १३१-१७७ ६२॥ पाठः सढो इति पदेनैव संयुक्तो दृश्यते, तत्र अशठा इति व्याख्यानेन साधुश्राद्धयोः समानमेवावश्यककर्त्तव्यं दृश्यते, तथापि भावदेवमूरिकृत- सामाचार्या अवचूणावेतद्गाथात्रयं केषांचिन्मते साधवो न पठन्तीति प्रोक्तमस्ति, तन्मतान्तरं ॥ १४५ ॥ तथा-मिलन्ती तिथिः कियघटीप्रमाणा शुध्यति सर्वसङ्क्रान्तिप्विति, प्रश्नोऽत्रोत्तरं-जघन्यतस्सर्वसङ्क्रांतिषु घटीद्वयात्प्रारभ्य मिलन्ती तिथिः शुध्यति, न तु न्यूनेति परम्पराऽस्ति ॥ १४६ ॥ तथा--ऐरावणाद्याः सर्वदा गजतुरगवृषभरूपिणः ? किं वा सुररूपिणः ? किं वा वाहनावसरे गजादिरूपिणः ? तेषां योपितोऽपि किं. रूपिण्यः इति प्रश्नोत्रोत्तर-ऐरावणाद्या वाहनकाले गनादिरूपा अन्यदा तु सुररूपिणः, तेषां योषितस्तु सदा सुरीरूपा इति ज्ञातमस्ति ॥ १४७॥ तथा--श्रीपार्श्वनाथप्रसादात्सर्पजीवो नमस्कारं श्रुत्वा मौलो धरणेन्द्रो जातः, किं वा सामानिकः, तथोपसर्गावसरे समागास मौलः किं वाऽन्य इति प्रश्नोऽत्रोत्तरं-सर्वत्राक्षरानुसारेण मौलो धरणेन्द्रो ज्ञातो नास्तीति ॥ १४८॥ | तथा--श्रीमल्लिजिनस्य द्वादशपर्षदामवस्थितिर्देशनादौ सर्वजिनवत् किंवा भिन्नत्वमिति प्रश्नोऽत्रोत्तरं-देशनाकाले द्वादशपर्षदामवस्थितिसर्वजिनसमाना, वैयावृत्त्यं तु साध्व्यः कुर्वन्तीति ।। १४९ ॥ तथा— तीअद्धाए चंपाए, सोमपत्तीइ जस्स कडुतुंबं । दाउं नागसिरीए, उवजिओऽणंतसंसारो ॥ १॥' इति ऋषिपण्ड लसूत्रे ज्ञातासूत्रे कुशिष्यशतकवदुक्तं, द्रौपद्यध्ययने तु " खरवायरपुढविकाइयत्ताइसु अणेगसयसहस्सखुत्तो" इत्युक्तं, तेन द्रौपद्याः कुशिष्यस्य च | संसारः सङ्ख्यातोऽसङ्ख्यातोऽनन्तो वा ? अनन्तश्चेत्कथं तस्याः स निगोदगमनमन्तरेण सम्भवतीति यथाक्षरं व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं| उभयोरप्यनन्तसंसारित्वमेवावसीयते, द्रौपद्यधिकारे खरवायरपुढवीत्यादि तूपलक्षणपरं वेदितव्यमिति ॥ १५० ॥ ॥६२॥ Jain Educatio Heational For Private & Personel Use Only jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ तथा-देवकमासि कल्याणकानि पूर्वे पाश्चात्ये वा मासि क्रियन्ते ? केचन परपाक्षिका वदन्ति- प्रथमश्रावणकृष्णपक्षे द्वितीयश्रावणशक्लपक्षे च कल्याणकतपो विधीयते, तत्सङ्गतं वितथं वेति प्रश्नोऽत्रोत्तरं-देवकमासापेक्षया वृद्धिप्राप्तं मासं विमुच्य कल्याणकतपःकरणं युक्तिमदिति ॥ १५१ ॥ | तथा-यथाऽऽहारे हस्तशतादृद्धमानीतमभ्याहृतं भवति, वस्त्रादिषु तथैवान्यथा वेति ? प्रश्नोऽत्रोत्तरं- आइन्नं तुक्कोस, हत्थसयातो घरे | उ तिन्नि तहिं ' इत्यादिपिण्डविशुद्धयादिगाथानुसारेण वस्त्रैषणायामपि ज्ञेयं, य एवाहारदोषास्त एव वस्त्रदोषा इति ॥ १५२॥ तथा--पत्वाविआ सुहत्थी, अजाए जक्खदिन्ननामाए । पन्वावणानिसहो, तओ परं साहुणी वग्गे ॥ १॥ आलोअणवयदाण'मित्यादिगाथाः | | कुत्र ग्रन्थे सन्ति, छूटकपत्रे तु दृश्यन्ते, समीचीना असमीचीना वेति प्रश्नोत्रोत्तरं-'स्वामिना स्थूलभद्रेण, शिष्यौ द्वावपि दीक्षितौ । आर्यमहागिरिश्चार्यसुहस्ती चाभिधानतः ॥ १॥ तौ हि यक्षार्यया वाल्यादपि मात्रेव पालितौ । इत्यायोपपदी जाती, महागिरिसुहस्तिनी ॥ २॥' इति परिशिष्टपर्वण्युक्तमस्ति, · पव्वाविओ सुहत्थी' इत्यादिगाथायास्त्वास्पदं नास्तीति ॥ १५३ ॥ तथा-श्रीवीरजन्मपत्री छूटकपत्रे चैत्रशुदित्रयोदशी भौमे उत्तराफाल्गुनीनक्षत्रे सिद्धियोगे रात्रिघटी १५ मकरलग्ने सिद्धार्थराजगृहे पुत्रो जातः स्कन्दपुराणादुद्धता इत्येवं लिखिता दृश्यते, परं वीरजन्मपत्रीयमेवान्यथा वेति प्रश्नोऽत्रोत्तरं-वीरजन्मपत्री तु स्कन्दपुराणनाम्ना छूटकपत्रे लिखिता दृश्यते न तु ग्रन्थे दृष्टाऽस्तीति ॥ ११४॥ ___तथा-२५६ आवलिकायुःप्रमाणं सूक्ष्मवादरनिगोदयोरुभयोः किं वाऽऽद्यस्यैवेति प्रश्नोऽत्रोत्तरं-सूक्ष्मनिगोदस्य क्षुल्लकभवग्रहणरूपमेवा|न्तर्मुहूर्त्तमायुभवति, बादरनिगोदस्य तु क्षुल्लकभवग्रहणरूपं किञ्चिन्न्यूनान्तर्मुहूर्तरूपं च भवति, सामान्येन तु उभयोरप्यन्तर्मुहूर्तमुच्यत इति ॥ १५५ ॥ JainEducation For Private Personel Use Only H ainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ सेमप्रमे उल्हासः ॥ ६३॥ विनयकुश. १३१-१७७ तथा-श्रेणिककृष्णयोमीसाशनमासीन्न वेति ? प्रश्नोऽत्रोत्तरं-शुद्धसम्यक्त्ववतां प्रायो मांसाद्यभक्ष्यभक्षणं न युक्तिमत् , तथापि तथाकि- धाक्षरोपलम्भं विना सम्यग्दृष्टयो मांसाद्यमक्ष्यं नैव भक्षयन्तीति नियमस्तु वक्तुं न शक्यते ॥ १५ ॥ तथा-कूणिकरावणयोस्तीर्थकरत्वं कुत्र ग्रन्थे प्रोक्तमस्ति ! कस्मिन् क्षेत्रे कतिभवैरिति प्रश्नोऽत्रोत्तरं-रावणाख्यभवादारभ्य रावणजीवस्य चतुर्दशे भवे तीर्थकरत्वं त्रिषष्टीयपनचरित्रे प्रोक्तमस्ति, क्षेत्रव्यक्तिस्तु न दृश्यते, कूणिकस्य तु तीर्थङ्करत्वप्राप्त्यक्षराणि कुत्रापि दृष्टानि न स्मरन्तीति ॥ १५७ ॥ तथा-चैत्रमासीयकायोत्सर्गविस्मृतौ यत् स्वयं योगोद्वहनं न कल्पते तथान्येषां योगक्रियाप्रवेदनादिकं कारयितुं शुद्धयति न वा ! तथा कालग्रहणं दण्डिकाधरणं दिगालोकश्च शुद्धयति न वेति ? प्रश्नोऽत्रोत्तरं-चैत्रसम्बन्धिकायोत्सर्गाकरणे तस्य योगसम्बधिनी क्रिया स्वयं कर्तुं परेषां | कारगितुं च न कल्पत इति ॥ १५८॥ तथा--चैत्राश्विनमासचतुर्मासकद्विकसत्कास्वाध्यायः पञ्चमीचतुर्दशीयामद्वयानन्तरं यल्लगति तद्यामद्वयं तिथिभोगापेक्षया किंवा औदयिकापेक्षयेति ? प्रश्नोत्रोत्तरं-चैत्राश्विनमासयोः पञ्चमीतिथेरीदस्वाध्यायो लगति, न तु सूर्योदयात् , एवं चतुर्मासकस्यास्वाध्यायोऽपि चतुर्दशीतिथे| रर्खाल्लगतीति वृद्धसम्प्रदाय इति ॥ १५९ ॥ तथा-श्रीऋषभदेवस्य पूर्वपञ्चमे ललिताङ्गदेवभवे स्वयम्प्रभानाम्नी या देव्यासीत् सैव च्युत्वा निर्नामिका समुत्पन्ना किं वाऽन्या काचिदिति ! प्रश्नोत्रोत्तरं-ऋषभदेवस्य पाश्चात्यपञ्चमभवे ललिताङ्गदेवस्य स्वयम्प्रभादेवीच्यवनादनु अन्यो निर्नामिकाजीवः स्वयम्प्रभास्थाने समुत्पन्न इत्यावश्यकमल यगिरिवृत्त्यायनुसारेण ज्ञायते, तेन न कोऽप्यत्र शङ्कावकाश इति ॥ ११०॥ Jain Educa t ional For Private Personal Use Only w.jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ Jain Educati तथा - कल्पसूत्रे द्विचत्वारिंशत्स्वप्नास्त्रिंशन्महास्वप्ना द्वासप्ततिस्सर्व्वे स्वप्ना इत्यादि यदुक्तं तेषां नामानि पृथक् पृथक् क्वापि ग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरं - द्वासप्ततिनामानि ग्रन्थे दृष्टानि न स्मरन्तीति ॥ १६९ ॥ तथा -- श्रीवीरजिनजन्मोत्सवावसरे मेराविन्द्रस्य सन्देहो यः समुत्पन्नः स सौधर्मेन्द्रस्य ततः कथं प्रथममच्युतेन्द्रः स्नपयतीति युक्तिमदिति ? प्रश्नोऽत्रोत्तरं - श्रीवीरजन्माभिषेकावसरे सौधर्मेन्द्रस्य संशयस्समुत्पन्नः, तदनु सन्देहापनोदात् सौधर्मेन्द्राज्ञया अच्युतेन्द्रः प्रथमं स्नपयतीति नायुक्तिमत्, श्रीवीरचरित्रादौ तथैव दर्शनादिति ॥ १६२ ॥ तथा -- जिनकल्पिकः कथं मोक्षं न याति ? कर्म्मणो बाहुल्यादन्यद्वा किमपि कारणं तस्य क्षपकश्रेण्युपशमश्रेण्योर्मध्ये कापि भवति नवेति ! प्रश्नोऽत्रोत्तरं - जिनकल्पिकस्तस्मिन् भवे मोक्षं न याति तथाकल्पत्वात्, किंचोपशमश्रेणिं तु कश्चित्प्रतिपद्यते, न तु क्षपकश्रेणि, पञ्चवस्तु तथाभिधानादिति ॥ १६३ ॥ तथा - उपधानोत्तर दिनस्य प्राग्दिने योगोत्तरणादिनवत्तप एव कृतं विलोक्यते एकाशनपारणकेऽप्युत्तरितुं कल्पते नवेति ? प्रश्नोऽत्रोत्तरंएकाशनका दिपारणकेऽप्युक्त्तारयितुं कल्पते, न तु योगादिवत्तपोनियम इति ॥ १६४ ॥ तथा - प्रतिमाघरश्राद्ध्यः पर्व्वदिवस पौषधान् रात्रिकायोत्सर्गी श्वास्वाध्यायसम्भवे कथं कुर्वन्तीति रीतिः प्रसाद्येति ? प्रश्नोऽत्रोत्तरं - अस्वाध्यायसम्भवे प्रतिमाधरश्राद्ध्यो मौनेन कायोत्सर्गान् पौषधादिकं च कुर्वन्तीति वृद्धवादः ॥ १६९ ॥ तथा - जीवाभिगमादिषु नपुंसकस्य यत् चरणमुक्तं तत्सम्यक्त्वं देशसंयमं सर्व्वसंयमं वा, पञ्चदश भेदाः सिद्धानां प्रोक्तास्तत्र मूलनपुंसकत्वे कृत्रिमत्वे वा मोक्षः ? तत्साक्षरं प्रसाद्यमिति ! प्रश्नोऽत्रोत्तरं - जातिनपुंसकस्य सम्यक्त्वं देशविरतिं च यावत्प्रतिपत्तिर्भवति, न तु परतः, तेन मोक्षावाप्तिरपि कृत्रिमनपुंसकानामिति ।। १६६ ।। Page #144 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ६४ ॥ Jain Education तथा - कालमानं किं विकृतिपक्वान्नस्यैव उत सर्व्वपक्वान्नस्येति, प्रश्नोऽत्रोत्तरं - विकृतिपक्वान्नस्येव च सर्वपकान्नस्य कालमानं समानमिति वृद्धाः || १६७ ॥ तथा-योगे कल्पाकल्प्यविभागः तृतीयभाष्यावचूर्णो लहचुई प्रारम्य तक्रं यावल्लिखितस्तत्र तक्रं फूलवघारितमन्यद्वा ?, चेत्कूलवचारितं तर्हि अपुष्पवारितं कल्पत एव तदेवं अपुष्पवधारितं पूरणपटीरड्यादिकं कल्पते नवा ? तथा लहिंगटुं पलेववगारकवडी प्रमुखं भगवतीयोगे चमरोदेशकं यावदाचारङ्गसप्तसप्तिकोत्तराध्ययनं यावच्च न कल्पते, तर्हि तदन्येषु स्थानेषु योगे तानि घोलवटकादीनि कल्पन्ते नवा ? तथा आचामाम्लायितकटकाणकटकाणिका योगमध्ये कल्पन्ते नवेति ? प्रश्नोऽत्रोत्तरं - ग्रन्थोक्ताक्षरानुसारेण फूलवघारितं तकं पटीरड्यादिकं च योगेषु न कल्पते, अन्यत्तु कल्पते, परं साम्प्रतं वृद्धवादानुसारेण तक्रं कल्पते, पूरणपटीरड्यादिकं त्वाचामाम्लयोग्यमेव योगेषु कल्पते, तथा लहिंगटुं पलेवइत्यादिकं भगवतीचमरोद्देश कानुज्ञादिस्थानत्रयं विनाऽन्य सर्व्वयोगेषु कल्पते वगारकवडीप्रमुखं तु साम्प्रतीनवृद्धवादानुसारेणाचामाम्लयोग्यमेव कल्पते नान्यत्, तथा कटकाणकादिकमप्याचामाम्लयोग्यं कल्पत इति ॥ १६८ ॥ तथा-गृहचैत्ये यदि केनचिदर्हतां भूषणानि कारितानि कालान्तरे च स गृहस्थो गृहकार्ये आपतिते तानि व्यापारयति तदा कप प्रश्नोऽत्रोत्तरं यदि देवार्थमेव कारितानि तदा न कल्पन्ते, यदा तु साधारण्येन कारितानि तदा कल्पन्ते, अत्राभिप्राय एव प्रमाणमिति ॥ १६९ ॥ तथा पौषधवतां श्राद्धानां कर्पूरादिभिः कल्पादिपुस्तकपूजा पौषघवतीनां श्राद्धीनां च गूहलिकान्यूंछनकादिकरणं शुद्ध्यति नवेति प्रश्नोत्तरं - पौषघवतां श्राद्धानां कर्पूरादिभिः कल्पादिपुस्तकपूजा न घटते, द्रव्यस्तवरूपत्वाद् गुरुपारम्पर्येणापि तथा दृष्टत्वाच्च, एवं पौषघवतीनां श्राद्धीनां हरिकान्यूञ्छन काद्याश्रित्यापि ज्ञेयमिति ॥ १७० ॥ विनयकुश० १३१-१७७ ॥ ६४ ॥ jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ तथा--श्रीज्ञातासूत्रेऽष्टमाध्ययने अदीनशत्रुराज्ञो ( जस्य ) मल्लीस्वरूपावगमाधिकारे 'तएणं से मलदिन्ने कुमारे तस्स चित्तगरस्स सण्डा| सगं छिन्दावेती'त्यत्र सन्दंशशब्देन किमुच्यते ! तस्य किं छेदितं ! वृत्तौ व्याख्यातं न दृश्यते, आवश्यकवृत्ति-उपदेशमाला-दोघट्टीवृत्ति| श्राद्धविधिप्रमुखग्रन्थेषु मृगावतीसम्बन्धे सन्दंशक एव लिखिनोऽस्ति, परं सन्दशकस्यैवार्थः क ?, तेन तस्यार्थः साक्षरं प्रसाद्य इति, प्रश्नोऽत्रोत्तरं | सन्दंशकशब्देनाबाङ्गुष्ठप्रदेशिन्योरग्रमुच्यते, यतो विशेषावश्यकवृत्तौ चित्रकरसम्बन्धाधिकारे-निरपराधस्यैकचित्रकरस्याङ्गुष्ठप्रदेशिन्योरगं छेदितं शतानीकनरपतिनेत्युक्तमस्तीति ॥ १७१॥ तथा-तत्रैव मल्ल्यध्ययने । जाव वसितिमाओ पुरिसजुगाओ जुगंतकरभूमी, दुवासपरिआए अंतमकासी ' त्यत्र मल्लिजिनादारभ्य तत्तीर्थे | ताविंशतिपुरुषं यावत्साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति वृत्तावुक्तं, तर्हि किं पट्टप्रतिष्ठितानां साधूनां केवलज्ञानाभावः! किंवा सर्वेषां || साधूनां केवलव्युच्छित्तिः ? यदा च सर्वेषां मनुष्याणां केवलज्ञानव्यवच्छेदस्तर्हि प्रज्ञापनावृत्त्यादौ प्रथमपदे पञ्चदशभेदसिद्धगतातीर्थसिद्धाधिकारे सप्तस्वन्तरेषु तीर्थव्यवच्छेदेऽपि सिद्धिगमनं कथमुक्तं ? तीर्थव्युच्छित्तौ यदा मोक्षमार्गस्तदा तीर्थे सति सिद्धिगमनं कथं न स्यात् ? यदि चात्र | पट्टप्रतिष्ठिता एव चिन्त्यन्ते तदा 'दुवासपरियाए अन्तमकासी'त्यत्र साधव एव सिद्धाः, एवमशेषतीर्थङ्कराणामपि सति शासने केवलव्यवच्छेदो भवति N| नवेति ? प्रश्नोऽत्रोत्तरं-श्रीमल्लितीर्थे विंशतितमपट्टधरादनु सर्वसाध्वादिसिद्धिगमनव्युच्छेदो ज्ञेयो, नचैवं सति सुविध्यादीनां तीर्थकृतामन्तरेषु तीर्थव्यु च्छेदे कथं सिद्धिगमनमुक्तमित्याशंकनीय, तत्र तीर्थव्युच्छेदेऽपि मुक्तिमार्गस्याव्युच्छिन्नत्वात् जातिस्मरणादिना तत्प्राप्तेर्नन्दीवृत्त्यादावुक्तत्वाच्च, यत्र च || तीर्थे सत्यपि मुक्तिगमनव्युच्छेदस्तत्र संहरणतोऽसाधारण्येन ज्ञेयं, तथा सर्वतीर्थकृतां शासने सति केवलव्युच्छेदो भवति नवा, इत्यत्र नैकान्त इति।।१७२॥ तथा--येन श्राद्धेन सचित्तपरिमाणं कृतं भवति तस्य च नीलवनस्पत्याः संख्या वर्तते चिर्भटकजातिरित्येव प्रत्याख्यातमस्ति, तेन च Jain Education For Private 3 Personal Use Only jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ६५ ॥ Jain Educatio चिर्भटं सचित्तं सत् भक्षितं तज्जातीयमन्यत्फलं किञ्चिद्भक्षितं च तदा तस्य सचित्तमेकमेव लग्नं? किंवा सचित्तद्विकं जातं यथा चाम्भसि निपानान्तरे पीतेऽपि सचितमेकमेव गणयन्ति तथाऽत्र न्यायः ? किं वा पृथग्गण्यते सचित्तमिति, प्रश्नोऽत्रोत्तरं - प्रत्याख्यान कर्तुर्विवक्षैव प्रमाणमिति ॥ १७३ ॥ तथा - सगरचक्रिणः पुत्रैर्यदाऽष्टापदप्रासादरक्षार्थं खातिका खाता जान्हवी चानीता तदा नागकुमाराणां भवनेषु मृत्तिका पानीयं च पतितं, अत्र के नागकुमारा अवसीयते ? नागकुमाराणां भवनानि भवनपतित्वेन रत्नप्रभायाः प्रमाणाङ्कलनिष्पन्न सहस्रयोजनानानामधो वर्त्तन्ते, एतावती भूमिः कथं खातुं शक्यते दण्डरत्नप्रभावात्कदाचित्तदपि भवति, परं सहस्र योजनाधश्च नरक्षेत्रप्रमाणो नरलोकस्याध एव सीमन्ताभिध इन्द्रकनरकावासो वर्त्तते, तेन तत्र नागकुमाराणां भवनानामसम्भवोऽतः के ते नागकुमाराः ? ये श्रीमदुत्तराध्ययनवृत्तौ नागकुमारास्तदधिपो ज्वलनप्रभश्च उक्तः, तद्विशेषः शास्त्रादौ विलोक्य प्रसाद्य इति ? प्रश्नोऽत्रोत्तरं - प्रज्ञापनाद्यनुसारेण ' चउतीसा चउचत्ते ' त्यादिगायोक्तानि भवनपतीनां भवनानि योजनसहस्रादधः सन्ति, वसुदेवहिण्डयाद्यनुसारेण पुनरर्वागपि अनियतप्रमाणाः कायमानाकारा मण्डपाः प्रासादाश्च ज्ञायन्ते, यथा रत्नप्रभाया उपरि भवनपतीनां व्यन्तराणां च राजधान्यः प्रासादाश्च सन्तीति ॥ ९७४ ॥ तथा — गणधरो ज्येष्ठोऽन्यो वा तीर्थस्थापनादिने एव तीर्थकरस्य व्याख्यानानन्तरं व्याख्यानं करोति, उत सर्व्वदा भगवद्वयाख्यानानन्तरं मुहूर्तमेकं व्याख्यानं करोतीति प्रश्नोऽत्रोत्तरं ज्येष्ठोऽन्यो वा गणधरः सर्व्वदा द्वितीयपौरुण्यां व्याख्यानं करोतीत्यक्षराण्यावश्यकत्यादौ सन्ति, न तु तीर्थ स्थापनादिने एव मुहूर्त्तमेकं व्याख्यानं करोतीति ॥ १७५ ॥ तथा - श्रीवर्द्धमानजिनस्य प्रथमसमवसरणे सालवृक्ष उर्ध्वमभूकिवा सर्व्वदाऽपि सार्थेऽचलादेति ! प्रश्नोऽत्रोत्तरं यत्र भगवन्तस्तिष्ठन्ति विनयकुश० १३१-१७७ ॥ ६५ ॥ jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ यत्र च निषीदन्ति तत्र देवा अशोकवृक्षं विकुर्वन्तीति समवायाङ्गादावभिप्रायोऽस्ति, तेन तदुपरिवर्तिनः सालवृक्षस्यापि तथैव सम्भावना, न तु | सार्द्ध चलनं प्रथमसमवसरण एव वा तद्विधानमिति ॥ १७६ ॥ तथा-लघुविबुधानां पर्यायज्येष्ठा गणयः क्षामणकं न कुर्वन्तीति रातिर्दश्यते, परं भोजनमण्डलीस्थानादेशं प्रतिक्रमणमण्डलीस्थानादेशं M प्रतिक्रमणावसरे गमनागमनालोचनादेशं च मार्गयन्ति नवा ! तेषां पुरतो वृद्धगणीनां प्रतिक्रमणादिकं कृतं शुद्धयति नवेति ! प्रश्नोऽत्रोत्तरं-10 क लघुविबुधानां क्षामणकादि सर्व शास्त्रानुसारेण कृतं शुद्धयतीति ज्ञायते, साम्प्रतीनव्यवहारेण तु क्षामणादिकं न कुर्वन्ति, मण्डल्यादेशमार्गणादिकं तु केचित्कुर्वन्ति केचिन्न कुर्वन्तीति दृश्यते, तेन नात्रार्थे आग्रहः कार्य इति ॥ १७७ ।। अथ पण्डितरत्नहर्षगणिकृतप्रश्नौ तदुत्तरे चयथा--ग्रामान्तरगतः श्राद्धः श्रुतभवनदेवतयोर्मध्ये कस्याः कायोत्सर्ग करोतीति प्रश्नोत्रोत्तरं-पाक्षिकचातुर्मासिकसांवत्सरिकदिवसं विना श्राद्धानां स्थानान्तरगतानामपि 'सुअदेवया भगवई' इत्येव स्तुतिः पठनार्हा नान्येति ॥ १७८ ॥ तथा-८ पूर्वार्द्वरेक उपवास इत्यादिगणनया गणितं तपस्तृतीयपञ्चमोपधानमध्य आयाति नवेति ? प्रश्नोऽत्रोत्तर-पञ्चमङ्गलमहाश्रुतस्कन्धः १ प्रतिक्रमणश्रुतस्कन्धः २ शकस्तवाध्ययनं ३ चैत्यस्तवाध्ययनं ४ नामस्तवाध्ययनं ५ श्रुतस्तवसिद्धस्तवाध्ययनं चेति ६ षडुपधानानि, तत्र चतुथषष्ठे विना चत्वार्युपधानानि मूलविधिनाऽपराविधिना चोह्यमानानि सन्ति, तत्रापरविधावष्टभिः पुरिमारेक उपवास इत्यादिगणना भवति, नतु मूलविधौ, प्रयोजनाभावात् , चतुर्थषष्ठयोर्मूलावधिनैवोह्यमानत्वात्तद्गणनाप्रयोजनं नास्तीति ॥ १७९ ॥ Jain Educati o nal For Private & Personel Use Only AGHainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ सेमप्रने ३ उल्लासः रत्नहर्षप्र० १७८-१७९ पद्मानन्द १८०-२०५ ॥६६॥ अथ पण्डितपमानन्दगणिकृतप्रश्नास्तदुत्तराणि चयथा- छण्हं तिहीण मज्झमि, का तिही अज्ज वासरे ? ' इत्याद्यागमवाक्यं तत्कुत्रागमेऽस्ति स नामग्राहं प्रसाद्यो, यतोऽत्र स्तनिकाः राजसमक्षमेवं वदन्ति-यज्जैनजीर्णग्रन्थमध्ये द्वितीयाएकादशीप्रमुखतिथीनां चतुष्पी विना माननमाराध्यत्वेन नास्तीति ? प्रश्नोऽत्रोत्तरं-छहं तिहीण मज्झंमि, का तिही अज्ज वासरे ? इत्यादिगाथा श्राद्धदिनकृत्यसूत्रेऽस्ति, तथ्याख्यानं च ८-१४-१५-एतास्सितेतरभेदात् षट् तिथय इति, | द्वितीयाएकादशीप्रमुखतिथीनामक्षराणि तु श्राद्धविधेरन्यत्र न सन्ति, तथा ज्ञानपञ्चम्यक्षराणि महानिशीथे सन्तीति ॥ १८ ॥ तथा-तीर्थकृतां समवसरणाभावे चतुर्मुखत्वाभावे च कथं द्वादशपर्षदां व्यवस्थितिरिति, प्रश्नोऽत्रोत्तरं-समवसरणाभावेऽपि तीर्थकृतां द्वादशपर्षदामवस्थितियथा समवसरणे तथैवेत्यवसीयते ॥ १८१॥ तथा--त्रिविधाहारप्रत्याख्यानवतां श्राद्धानां रात्रौ यत्सचित्तजलपानं तकि ग्रन्थस्थमुत परम्परागतं , तत्र कया युक्त्या दिवसे सचित्तजलं न शुद्धयति रात्रौ च शुद्धयतीति ? प्रश्नोत्रोत्तरं-दिवससम्बन्धित्रिविधप्रत्याख्याने ' तह तिविह पच्चक्खाणे, भन्नति अ पाणगे छआगारा ' इति वचनात् । पाणस्स' इत्युच्चारो भवति, तथा च प्रासुकमेव जलं कल्पते, रात्रिकत्रिविधाहारप्रत्याख्याने तु पाणस्सेत्युच्चाराभावात्सचित्तजलमपि कल्पत इति ।। १८२ ॥ तथा–पञ्चशतधनुःप्रमाणायाः प्रतिमायाः पूजनं कया युक्त्या देवैर्विधीयते ! किं विकुळ्यॊत्प्लुत्य वा !, तत्र राजप्रश्नीयमध्ये महत्परिमाणं शरीरं सूर्याभदेवेन कृतमित्युक्तं नास्ति उत्प्लुत्य तु न शोभते, यथा भवति तथा प्रसाद्यामिति ! प्रश्नोऽत्रोत्तर-प्रतिमानुसारेण देवाः शरीरं | कृत्वा पूजां कुर्वन्ति, अनभिधाने त्वविवक्षैव बीजमिति सम्भाव्यते ॥ १८३ ॥ नाऽत्रोत्तरं-दिवस तक मन्थस्थमत । भाप कल्पत इतिहास ' इत्युच्चारो For Private & Personel Use Only 18 jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ तथा-दिने दिने रविर्मण्डलपरावर्त करोति, तत्राधिकमासि कथं करोति !, मण्डलानि तु अयने अयने नियतान्येव सन्ति, क्षेत्रमानमपि नियतमेवास्ति, तत्र केचन वदन्ति-हीयमानदिनपूर्तये मासवृद्धिरस्ति, हीयमानदिनपूर्तिकृते तु वृद्धिमदिनास्सन्ति, तथा ' आसाढे मासे दुपया' अनेन मानेन श्रावणान्त्यदिने चतुरङ्गुलवृद्धिर्विलोक्यते, द्वितीयश्रावणान्त्यदिनेऽपि चत्वार्येवाङ्गुलान्युताष्टौ ! यदि चत्वारि तदा पिष्टिदिनेषु पू] पुनः पुनः तत्रैव भ्राम्यति, येनाकुलमानं तादृगवस्थं, तत्र मण्डलसाङ्गत्यं यथा भवति तथा प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-सूर्यसम्बन्धित्रिंशन्मासेषु गतेषु चन्द्रसम्बन्धिन एकत्रिंशन्मासा भवन्ति, तत्रैकत्रिंशत्तमो मासोऽभिवर्द्धित उच्यते, तेन सूर्यमण्डलानां नियतत्वेऽपि अधिकमासि पौरुष्यादि| प्रमाणे न किञ्चिदनुपपन्नत्वं, विशेषजिज्ञासायां मण्डलप्रकरणं विलोकनीयमिति ॥ १८४ ॥ तथा-अष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति, तावत्या एवाराधनं KI भवति, तदुपरि नवम्यादीनां भवनात् सम्पूर्णीयास्तु विराधनं जातं, पूर्वदिने भवनाद् , अथ यदि प्रत्याख्यानवेलायां विलोक्यते, तदा तु पूर्वदिने | द्वितयमप्यस्ति, प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्ठ आराधनं भवतीति प्रश्नोऽत्रोत्तरं-क्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या तथोत्तरा' | इति उमास्वातिवाचकवचनप्रामाण्याद् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति ॥ १८५॥ तथा-एकादशोत्तराध्ययनचतुर्दशसहख्या १३१ पत्रे 'जोगवं उवहाणवं' इति द्वयमपि शिष्यस्योक्तमस्ति, तत्कयं शिष्यस्य श्राद्धस्य च कार्यत इति प्रश्नोऽत्रोत्तरं-योगा मनोवचनकायसम्बन्धिनः उपधानं तपोविशेषः, एतद्वयमपि मुनीनामेवोक्तमस्ति, श्राद्धानामुपधानोद्वाहनं तु महानिशीथाक्षरप्रामाण्यादेवेति ॥ १८६ ॥ For Private Personal Use Only jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ पद्मानन्द |१८०-२०५ सेनप्रश्ने तथा-सेचनकहस्तिना प्रच्छन्ना खातिका कथं ज्ञातेति प्रश्नोत्रोत्तरं-हैमवीरचरित्रे सेचनकहस्तिना विपङ्गज्ञानेन प्रच्छन्ना खातिका ३उल्लासः ज्ञातेत्युक्तमस्तीति ॥ १८७॥ | ॥६७ ॥ तथा-द्रोणः कियन्मणमान इति प्रश्नोऽनोत्तरं-चतुर्भिः कुडवैः प्रस्थः, प्रस्थैश्चतुर्भिराढकः, चतुर्भिराढोणः, अत्र नाममालावृत्तौ | कुडवशब्देन प्रसूतिद्वयं व्याख्यातमस्ति, तदनुसारेण यद्भवति तद्रोणमानमवसेयं, परमियन्मणमानो द्रोण इति तु क्वापि व्यक्तं दृष्टं न स्मरतीति ॥ १८८॥ NI तथा—कल्पसूत्रे वाच्यमाने पार्श्वेऽस्वाध्यायो भवेत्तदपनयनं च कतै न शक्यते तदा तद्वाचनं शुद्धयति नवेति प्रश्नोऽत्रोत्तरंपार्थेऽस्वाध्यायो भवति तथाप्यवश्यकरणीयत्वात्कल्पसूत्रवाचनं शुद्धयतीति ।। १८९ ॥ तथा-वर्षाकाले नीलिका फुल्लिका च कियद्भिर्दिनैः प्रासुकीभवतीति प्रश्नोऽत्रोत्तरं--वर्णादिकपरावर्ते सति प्रासुकीभवति, परं दिवसमानं ज्ञातं नास्तीति ॥ १९ ॥ तथा–केचन वदन्ति-नमस्कारसहितप्रत्याख्याने उदिते सूर्ये भोक्तुं कल्पते, योगशास्त्रे तु ' अह्नो मुखेऽवसाने चे' त्यनेन घटिकाद्वयमध्ये | भोक्तुं न कल्पते, घटिकाद्वयप्रारम्भोऽपि किं प्रातः कररेखादर्शनत उत सूर्योदयत इति प्रश्नोऽत्रोत्तरं-नमस्कारसहितप्रत्याख्याने सूर्योदयादारभ्य मुहूर्ताभ्यन्तरे प्रत्याख्यानमङ्गभयाद्भोक्तुं न कल्पते — उग्गए सूरे नमुक्कारसहिअं पच्चक्खामि ' इत्यादिसूत्रव्याख्याने योगशास्त्रवृत्त्यादौ च तथैव दर्शनादिति ॥ १९१॥ तथा-प्रतिक्रमणहेतुगर्भे रात्रिकप्रतिक्रमणविधौ रात्रिकप्रायश्चित्तकायोत्सर्गस्ततः चैत्यवन्दनं ततः स्वाध्यायः, एवं पश्चात्प्रतिक्रमणादौ ॥६७॥ For Private Personel Use Only w.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ Jain Educate चत्वारि क्षमाश्रमणान्युक्तानि सन्ति, एवं तु न क्रियते, तत्कि बीजमिति प्रश्नोऽत्रोत्तरं — यतिदिनचर्यादौ स्वाध्यायादनु चत्वारि क्षमाश्रमणानि प्रोक्तानि श्राद्धदिनकृत्यवृत्तिवन्दारुवृत्त्यादौ तु स्वाध्यायादनु प्रतिक्रमणस्थापनमुक्तं, ततस्तानि स्वाध्यायात्पूर्वे ज्ञायन्ते, अयं च विधिः परम्परया बाहुल्येन क्रियमाणोऽस्ति, सामाचारीविशेषेण चोभयथापि अविरुद्धमेवेति ॥ ९९२ ॥ तथा - द्रव्यलिङ्गिनो द्रव्यं जिनप्रासादे प्रतिमायां वा जीवदयायां वा ज्ञानकोशे वा कुत्र कुत्र व्यापार्यते इति प्रश्नोऽत्रोत्तरं द्रव्य| लिङ्गिनो द्रव्यं जिनानां प्रासादे प्रतिमायां च नोपयोगि, जीवदयायां ज्ञानकोशे चोपयोगीति ज्ञातमस्ति ॥ १९३ ॥ तथा - चक्रवर्त्तिपाण्डवप्रमुखाणां देवैर्विभूषणादिकं प्रदत्तमस्ति तत्किं स्वकोशसत्कं वा स्वोत्पादितं वा ? यदि स्वकोशसत्कं स्यात् तदा कथं कीलिकाविघटनादिकं दृश्यते, शाश्वतवस्तुनो विघटनाभावाद्, यदि स्वकृतं तदा कथं तत्र तेषामस्माकमिदं सारवस्त्वित्युक्तिरिति प्रश्नोऽत्रोत्तरं - चक्रवर्त्तिप्रमुखाणां देवैर्यदाभरणादिकं दीयते तदौदारिकपुद्गलैर्निष्पादितं, अथवा कस्यचित्सत्कं पुरातनमपि सम्भाव्यते द्वारिकानगरीवदिति ॥ १९४ ॥ तथा - पौषधिकश्राद्धाः सायं काजकोद्धरणानन्तरं उपधिमुखपोतिकादेशं मार्गयन्ति, प्रातस्तु प्रागेव, तथा पौषधशालाप्रमार्जन वसतिप्रमार्ज्जनादेशमपि सायमेव, तत्र किं बीजमिति प्रश्नोऽत्रोत्तरं प्रायः सामाचाय्र्येव बीजमिति ॥ १९५ ॥ तथा — विंशतिविहरमाणजिनानां तन्मातापितॄणां च नामानि कुत्र सन्तीति प्रश्नोऽत्रोत्तरं - विंशतेरपि विहरमाणजिनानां तन्मातापितॄणां च नामानि छूटकपत्रे स्तोत्रादौ च सन्तीति ज्ञेयं ॥ १९६ ॥ ational w.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ सेनप्र ३ उल्लासः ॥ ६८ ॥ तथा -- चतुरिकुलैर्देवा भूमिं न स्पृशन्तीति यदुच्यते तत्कुत्र स्थल इति प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - महीतले कुत्रापि न स्पृशन्तीति संग्रहणीवृत्त्याद्यभिप्राय: ॥ १९७ ॥ तथा - इदानीं भरते मनुजानां तिरश्चां च जातिस्मरणमस्ति न वा ? यदि नास्ति तदा कुतो न्यवच्छिन्नं ! तथाऽवधिज्ञानमपीदानीमस्ति नवेत्यपि च प्रसाद्यमिति ? प्रश्नोऽत्रोत्तरं वर्त्तमानकाले जातिस्मरणस्यावधिज्ञानस्य च व्यवच्छेदः शास्त्रे प्रतिपादितो नास्तीति ॥ १९८ ॥ तथा -- त्रयोदश चतुर्द्दशगुणस्थानयोर्द्विचरमसमयं यावत् पट्संहननसत्ता केन हेतुना ? यतो मोक्षगमनमाद्येनैव भवतीति प्रश्नोऽत्रोत्तरंयद्यपि मोक्षगमनमायेनैव भवति तथापि प्राक्तन संहननानां सत्तासद्भावे को विचार इति ॥ १९९ ॥ अथ पण्डितविद्याविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-चैत्राश्विनाऽस्वाध्यायदिनेषु यत्तपः कृतं स्यात्तत्तपो रोहिण्या टोचनादिषु समेति नवेति प्रश्नोऽत्रोत्तरं - सप्तम्यादिदिनत्रयकृतं तप आलोचनायां न गण्यते, रोहिण्यादितथाविधसम्बद्धतपास तु गण्यते, न तु सर्व्वत्रेति ॥ २०० ॥ तथा - सूतकगृहं साधव आहारार्थं यान्ति नवेति प्रश्नोत्तरं यत्र देशे सूतकगृहे यावद्भिर्वासरैर्ब्राह्मणादयो भिक्षार्थं त्रजन्ति तत्रात्मभिरपि तथा विधेयमिति वृद्धव्यवहारः ॥ २०१ ॥ तथा — छट्ठभत्तिए अट्टमभत्तं वड्ढित्ता कोडुम्बिअपुरिसे सहावे इत्यत्र छुट्टभत्तिए इति का विभक्तिरस्तीति प्रश्नोऽत्रोत्तरंछट्टभत्तिए इति प्रथमान्तपदं ज्ञायते ॥ २०२ ॥ Jain Educationtional पद्मानन्द १८०-२०५ ॥ ६८ ॥ v.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ तथा--विंशतिस्थानादिषु देववन्दनं मुखवस्त्रिकां विना घटते नवेति, प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्या मुखवस्त्रिका विना देववन्दनं न घटते ॥२०॥ तथा-राजप्रश्नीयोपाङ्गे मिलुगानाम पावसमणा परिवसन्ती' त्यत्र श्रवणशब्दस्य कोऽर्थ इति, प्रश्नोऽत्रोत्तरं-श्रवणशब्देन पाखण्डिविशेषो ज्ञायते ॥ २०४॥ । तथा–केचन श्राद्धाः पुरा नमस्कारस्तोत्रावचूरिगतपञ्चपदानामानुप गुणनं कुर्वन्त आसन्, तेषां च कैश्चिदुपाध्यायैः कैश्चित्पाण्डितैश्च | निषेधितमस्ति, प्ररूपितं च-नेदं गुणनं सार्वत्रिक किंतु कारणे सत्येव गण्यते, मन्त्रादिवत् , खण्डितनमस्कारगुणने चास्ति दूषणमपीत्यत्रार्थे परम| गुरूणां वचः प्रमाणमिति प्रश्नोऽत्रोत्तरं-नमस्कारानुपूर्वीगणनं पञ्चपद्या नवपद्या वा क्रियते, श्राविध्यादावुक्तत्वात् , नात्र कश्चिद्विचार इति । यदुक्तं | श्रीमहानिशीथतृतीयाध्ययने से भयवं ! जहुत्तविणओवहाणेणं पंचमंगलमहासुअक्खंधमहिजित्ता णं पुवाणुपुवीए पच्छाणुपुवीए अणाणुपुवीए सरवंजणनाव परिचिों काऊण'मिति, तथा योगशास्त्राष्टमप्रकाशादौ एकेनापि वर्णेन स्मरणस्योक्तत्वादिति नात्र कश्चिद्विचार इति ॥२०॥ ___ अथ पण्डितकान्हर्षिगणिकृतप्रश्नास्तदुत्तराणि च । यथा-उपधानवाहिश्राद्धश्राद्धीनां कल्पदिनपञ्चकमध्ये उत्तरितुं न कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-महत्कारणं विना उत्तरितुं न कल्पते, यदि च तथाविधकारणे उत्तरति तदारम्भवजनं करोतीति । २०६॥ तथा पारणादिने वाचना कल्पते नवेति ? प्रश्नोत्रोत्तरं-पारणादिनेऽपि वाचना कल्पत इति ज्ञातमस्तीति ॥ २० ॥ तथा—पारणादिनानन्तरमुत्तरितुं कल्पते नवेति ? प्रश्नोऽत्रोत्तरं-न कल्पते इति ॥ २०८ ॥ Eatonem For Private Personel Use Only Page #154 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः कान्हर्षि २०६-२१३ जनानन्दन २१४ ॥ ६९॥ तथा-आत्मीयप्रतिक्रमणविधिस्सम्पूर्णः क्व मूलसूत्रेऽस्तीति प्रश्नोऽत्रोत्तर-आवश्यकत्त्यावश्यकचूादौ कियान् विधिरुपलभ्यते, कियांस्तु सामाचार्यादाविति ।। २०९ ॥ तथा—सूर्यग्रहणं यद्भवति तदस्वाध्यायिका कुत आरभ्य कियद्यावद्भवति ! तथा यौगिकानां कियन्ति प्रवेदनानि न शुद्धचन्तीति ! | प्रश्नोऽत्रोत्तरं यत्सूर्यग्रहणं भवति तत आरभ्याहोरात्रं यावदस्वाध्यायिका, तदनुसारेणैकं प्रवेदनमशुद्ध ज्ञायत इति ।। २१० ॥ तथा-सप्तदशभेदपूनायां क्रियमाणायां पूजां पूजां प्रति स्थालीमध्ये कलशो ध्रियते नवेति ! प्रश्नोऽत्रोत्तर-पूजां पूजां प्रति स्थालीमध्ये | कलशो धरणीय एवंविधो नियमो ज्ञातो नास्ति, यदा यद्वस्तुनः पूजा तदा तद्वस्तुमोचनप्रवृत्तिः स्थालीमध्ये दृश्यत इति ॥ २११ ॥ | तथा-चतुर्दशी पूजां कृत्वा स्थालमिध्ये प्रदीपं मुक्त्वा ऊर्ध्वस्था गायन्ति ? किं वा प्रदीपाधिकारो नास्तीति ? प्रश्नोत्रोत्तरं-चतुर्दशी| पूजातः पश्चात्स्थालीमध्ये प्रदीपो मुच्यत एवेति नियमो ज्ञातो नास्तीति ॥ २१२ ॥ तथा—तिरश्चोऽस्थि सरसं भवति तस्यास्वाध्यायिका कियतः प्रहरान् यावद्भवतीति ! प्रश्नोत्रोत्तरं-तिर्यगस्थि त्रिप्रहराणामुपरि | यावत्सरसं तावदस्वाध्यायिका भवतीति ज्ञायते ।। २१३ ॥ ___ अथ पण्डितजनानन्दगणिकृतप्रश्नस्तदुत्तरं च । तथा-ब्राह्मीसुन्दयौँ बालब्रह्मचारिण्यौ किं वा कृतोद्वाहिके इति ? प्रश्नोऽत्रोत्तरं-कृतोद्वाहिके इति ॥ २१४ ॥ For Private & Personel Use Only F Page #155 -------------------------------------------------------------------------- ________________ अथ पण्डितकुअरविजयगणिकृतप्रश्नस्तदुत्तरं च । __ यथा-मुक्ताफलानि सचित्तान्यचित्तानि वा ? पृथ्वीकायदलान्यप्कायदलानि वेति ? प्रश्नोत्रोत्तरं-मुक्ताफलान्यचित्तानि, पृथ्वीकायरूपाणि च भवन्तीति ॥ २१५ ॥ अथ पण्डितचारित्रोदयगणिकृतप्रश्नास्तदुत्तराणि च । ___ यथा-शाम्बप्रद्युम्नश्रवणौ सार्दाष्टकोटिभिस्साधुमिस्सह सिद्धाशिखरिण सिद्धि प्राप्तौ, तन्नाम्ना साधुद्वयं तु रैवतगिरौ दृश्यते, तथा चैक्यं | स्यादित्येतन्निर्णयः प्रसाद्य इति ? प्रश्नोऽत्रोत्तरं-साख्रष्टकोटिभिः सह तौ शत्रुञ्जये सिद्धि प्रापतुः, यत्तु रैवताचले तन्नाम्ना शिखरद्वयं दृश्यते तत्तु कायोत्सर्गकरणादिनाऽपि भवत्येवेति ॥ २१६ ॥ तथा जिनालये क्षेत्रपालप्रतिमाया मानने पूजने सिन्दूरचटापने च सम्यक्त्वस्य दृषणं लगति नवेति प्रश्नोऽत्रोत्तर-क्षेत्रपालप्रतिमायाः क्षेत्ररक्षाकरत्वेन सिन्दूरतैलचढापने दूषणं न लगति, मानने तु सम्यक्त्वस्य दूषणं लगति ॥ २१ ॥ तथा-श्रीकल्पसूत्रे 'पंचहत्थुत्तरे होत्था' इति हस्तोत्तरासु जन्म कथं सम्भवति ! यतो यस्मिन्नक्षत्रे उत्पद्यते तस्मात्रयोदशे जन्म भवतीति प्रश्नोऽत्रोत्तरं-यस्मिन्नुत्पद्यते तस्मात्रयोदशे नक्षत्रे जन्म भवतीत्येवंविधो नियमो ज्ञातो नास्तीति ॥ २१८ ॥ तथा-पौषधपारणानन्तरं स्त्रीसेवनेन पौषधस्य दूषणं लगति नवेति ! प्रश्नोऽत्रोत्तर-पौषधस्य दूषणं न लगति, परं पद्धतिथिविराधना || | भवतीति ॥ २१९॥ Jain Educati o nal jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ कुअराविजः सेनप्रश्ने ३गलासः २१५ चारित्रोद २१६-२३ तथा-यावज्जीवं रात्रौ चतुर्विधाहारप्रत्याख्यानवतः स्त्रीसेवने भङ्गोऽभङ्गो वेति ! प्रश्नोत्रोत्तरं-स्त्रीसेवने ओष्ठचुम्बने सति प्रत्याख्यानभङ्गो भवति, नान्यथेति श्राद्धविधिवचनादिति ॥ २२० । तथा-देशावकशिकं पौषधस्थाने क्रियते, तत्र कः क्रियाविधिः, तथा देशावकाशिकमध्ये पूजास्नात्रादिकं सामायिकं च कर्तु कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-देशावकाशिके ' देसावगासि उवभोगपरिभोगं पच्चक्खामी ' त्याद्यवोच्चारविधिः तथा स्वचिन्तितानुसारेण पूजास्नात्रादिकं सामायिक | च क्रियते, न कश्चिदेकान्त इति ॥ २२१ ॥ तथा-यथात्र मरते मेरुदिशि ध्रुवो वर्त्तते तथा महाविदेहेष्वैरवते च सोऽस्ति नवा ! तथा जम्बूद्वीपे कति ध्रुवास्सन्तीति ? प्रश्नोऽत्रोत्तरंभरतवदन्यत्रापि ध्रुवाः सम्भाव्यन्ते, परमेतत्प्रतिपादकान्यक्षराणि तु दृष्टानि न स्मरन्तीति ॥ २२२ ॥ तथा-अष्टाशीतिग्रहाणां सर्वतारकाणां च मण्डलानि कति सन्तीति प्रश्नोऽत्रोत्तरं-यथा चन्द्रसूर्ययोर्मण्डलानां सयादिविचारः शास्त्रे a उपलभ्यते, न तथा परग्रहाणामपि, तथा तारकाणां मण्डलान्यवस्थितान्येव भवन्ति, न तु चन्द्रसूर्यमण्डलवदनियतानीति ॥ २२३ ॥ तथा-दीपालिकादिपर्वणि सुखभक्षिकादिकरणे मिथ्यात्वमारम्भो वेति प्रश्नोत्रोत्तर-आरम्भो लगतीति ज्ञातमस्ति, न तु मिथ्यात्वमिति ॥ २२४ ॥ तथा-श्राद्धविधावशनादिचतुष्काधिकारे स्त्रियास्सम्भोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचुम्बने तु भज्यते, द्विवाहारे तदपि कल्पते, अत्र प्रथमस्थाने मुखसङ्गमेऽपीतिपदं नास्ति, तर्हि पृच्छतां श्राद्धानामग्रे मुखसङ्गमे त्रिचतुर्विधाहारप्रत्याख्यानयोर्भङ्गोऽभङ्गो वे (वा कथनीय इ) | ति ! प्रश्नोऽत्रोत्तरं-बालादीनामित्यत्रादिशब्दात्स्त्रिया अपि मुखसङ्गमे भज्यत इति ज्ञायते ॥ २२५ ॥ ॥७०॥ Jain Education For For Private & Personel Use Only Mainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ तथा—-अष्टम्यां प्रतिमायां स्वयमारम्भकरणनिषेधोऽस्ति तत्र सचित्तपुष्पादिभिः पूजां करोति नवेति प्रश्नोऽत्रोत्तरं - सचित्तपुष्पादिभिः पूजां न करोतीति ॥ २२६ ॥ तथा --- अशोधितपट्टावल्यां चित्रावालगच्छीयाः श्रीदेवभद्रोपाध्याया इत्युक्तमस्ति शोधितायां तु अस्यां चैत्रगच्छीया इति तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं - श्रीमुनिसुन्दर सूरिकृतगुर्व्वावल्यां चैत्रगच्छीया इत्युक्तमस्ति, तेन शोधितायां तथैव लिखितमस्ति, कुत्रचित्तु चित्रावालगच्छीया इत्यपि दृश्यते, परं तदपि चैत्रगच्छस्य नामान्तरमिति सम्भाव्यते ॥ २२७ ॥ तथा - ' अड्डाइज्जेसु दीवसमुद्देसु ' त्तिपाठे ' अक्खयायार' इति ' अक्खयायार ' इति वा पाठः कथ्यते इति प्रश्नोत्रोत्तरं - अक्खुयायार इति पाठ आर्षत्वात् श्रीतातपादैर। दिष्टोऽस्तीत्यसावेव पठनीय इति ॥ २२८ ॥ तथा - श्रीस्थूलभद्रस्य यतित्वे वेश्यागृहस्थितिः सा सिद्धान्तोक्ता नवा ? यदि सिद्धान्तोक्ता स सिद्धान्तो नामग्राहं प्रसाद्य इति प्रश्नोऽत्रोत्तरं - नन्दी सूत्रे पारिणामिक्यां बुध्धौ स्थूलभद्रः कार्मिक्यां तु वेश्या सारथिश्व उदाहरणतयोक्तास्सन्ति एतदर्थप्रतिपादने स्थूलभद्रस्य यतित्वेऽपि वेश्यागृहेऽवस्थानमुक्तमस्तीति ॥ २२९ ॥ तथा - श्री हैमनेमिचरित्रे कृष्णजरासङ्घयुध्धाधिकारे जरामोचनशङ्खश्वरपार्श्वनाथानयनाधिकारः कथं नोक्तः सोऽधिकारः शास्त्रीयो नेवेति प्रश्नोऽत्रोत्तरं - तीर्थकल्पादौ सोऽधिकारोऽस्तीति शास्त्रीय एवेति ॥ २३० ॥ तथा - नेमिचरित्रे सर्व्वसाधूनां द्वादशावर्त्तवन्दनं कृष्णो ददौ इत्युक्तमस्ति, न त्वष्टादश सहस्राणामिति तद्बुक्तिर्लोकिको शास्त्रीया वेति, यदि शास्त्रीया तदा कथं तदुपपत्ति: पर्यट्टिआणं च तइयं तु ' इति वचनात् सर्व्वेषां च पदस्थत्वाभावात्, यदि सर्वेषां पदस्थत्वं तदा ते " ॐ Page #158 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ॥७२॥ कस्मिन्पदे स्थिता इति प्रश्नोत्रोत्तरं-यथा नेमिचरित्रे तथावश्यकवृत्त्यादावपि सर्वेषां साधूनां द्वादशाव-वन्दनकमुक्तमस्ति, सर्वशब्देन किर्तिविजा N चाष्टादशसहस्रसङ्ख्या समागतैवेति काऽऽरेका ?, किञ्च सर्वेषामिति पदं विवक्षितसर्चपरं, तेन पदस्थानामेव वन्दनकप्रदानं सम्भाव्यते, पदस्थेष्वपि N|२३३-२६९ ये गुरुनिकटस्थास्ते कथं तद्दापयन्तीति विचारेण सर्व समञ्जसमेवेति ॥ २३१॥ तथा-श्रीकल्पसूत्रे श्रीनेमेश्चत्वारिंशत्सहस्राण्यार्या उक्तास्सन्ति, नेमिचरित्रे त्वेवं "विना च कनकवती, रोहिणी देवकी तथा । पन्योऽपि प्राजन् स्वामिसन्निधौ सकला अपि " ॥१॥ वसुदेवहिण्ड्यामपि द्वासप्ततिसहस्राण्यपि वसुदेवपल्यः श्रीनेमिपार्श्वे प्रव्रज्य मोक्ष गताः, अन्या अपि सहस्रशः कृष्णादिपल्यः श्रीनेमिपार्श्वे प्रव्रजितास्सन्तीति कथं सङ्गच्छते !, तथा सर्वेषामपि तीर्थकृतां श्राद्धश्राद्धीसाधुसाध्वीसंख्या कल्पसूत्रोक्ताऽपि सन्देहमावहतीति प्रश्नोऽत्रोत्तर---तीर्थकृतां पार्श्वे यैः सम्यक्त्वलाभपूर्वकं देशविरत्यादि प्रतिपन्नं त एव तीर्थकृत्परिवारमध्ये गणनीया नान्ये इति न कोऽपि शङ्कावकाश इति ॥ २३२॥ ___ अथ पण्डितकीर्तिविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा–केचन जीवा इलिकागत्या भवान्तरं यान्ति, केचन कन्दुकगत्या, तत्र कि निदानमिति प्रश्नोत्रोत्तरं-ये जीवा देशतो | मारणान्तिकसमुद्घातं कुर्वन्ति ते इलिकागत्या भवान्तरं यान्ति, ये च सर्वतो मारणान्तिकसमुद्घातं कुर्वन्ति ते कन्दुकगत्या भवान्तरं यान्तीति श्रीभगवत्यां प्रोक्तमस्ति ॥ २३३॥ १ पाठस्तावदेव-यदा मारणान्तिकसमुद्घातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं प्राप्नोति, तत्र च जीवदेशस्तत्रोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते।। | यदा तु मारणान्तिकसमुद्घातात्प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्तः सर्वेण समवहत इत्युच्यते श. १५-३६ JainEducation interi For Private Personal Use Only H ainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ तथा प्रस्थापितस्वाध्यायद्वयकृतकालद्वयानुष्ठानकृतकालमण्डलद्वयप्रतिक्रान्तवैरात्रिककालस्य स्थण्डिलादिगमने प्रहरातिकमे वाऽवशिष्टाऽनष्ठानं सन्ध्यायां कल्पते नवेति प्रश्नोऽत्रोत्तरं-प्रभाते सकलक्रियाकरणाऽशक्ती स्वाध्यायद्वयं प्रस्थाप्य कालद्वयक्रियां करोति, तद्नु एकं कालमण्डलं विधायक स्वाध्यायं प्रस्थापयति तद्नु द्वितीयं कालमण्डलं कृत्वा वैरात्रिककालं प्रतिकामति, तदा सन्ध्यायामवशिष्टानुष्ठानं कर्तु कल्पते, नान्यथेति योगविधावुक्तमस्ति ॥ २३४ ॥ | तथा-योगशास्त्रतृतीयप्रकाशवृत्तौ 'शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि ' इति १२२ श्लोकव्याख्याने पूर्व गण्डूषादिकं कृत्वा पश्चात्प्रत्याख्यानं प्रोक्तमस्ति तत्किमिति प्रश्नोऽत्रोत्तर-योगशास्त्रे शुचिभवनप्रकारो लोकप्रसिद्धोऽनुवादपरतया प्रोक्तोऽस्ति, नत्वयं विधेय तयेति प्रत्याख्यानवतां गण्डूषकरणं विनाऽपि देवपूजा शुद्धयतीति न कश्चिद्विरोधः ॥ २३५ ॥ । तथा-" सामाइअपुत्व मिच्छामिठाउकाउसग्गमिच्चाई, सुत्तं भणिअ पलंबिअभुअकुप्पर धरिअपरिहरण ओ" ॥ १॥ इति बृहत्मतिक्रम पहेतुगर्भगाथामाश्रित्य केचन मतिनः प्रश्नयन्ति-यत् श्रीमन्तः कटिदवरकबन्धनं कुर्वन्ति, तत्कुत्र शास्त्रे प्रोक्तमस्तीति ? प्रश्नोऽत्रोत्तरं-आवश्यकवृत्तिधर्मरत्नप्रकरणवृत्त्यादौ श्रीआर्यरक्षितसूरिभिः स्वपितुः कटीदवरको बन्धित इति प्रोक्तमस्ति, तेन तदाचरणया साम्प्रतमपि बध्यत इति वृद्धवादः ॥ २३६ ॥ तथा-प्रथमोपाङ्गे कूणिकवर्णके माउपिउसुजाए ' एतत्सूत्रवृत्तौ पित्रोविनीततया सुपुत्र इत्युक्तं तत्किमिति, प्रश्नोत्रोत्तरं-कणिकः पित्रोविनीत एवास्ति, यत्त्वन्तराले श्रेणिकस्य किञ्चिद्विरूपमाचरितं तन्निदानवशादेव, कथमन्यथा पितृमरणशोकाकुलितो राजगृहं विहाय चम्पाया. मुषित इति ॥ २३७ ॥ JainEducaस For Private Personel Use Only Paw.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ BAR शुद्धधतात,दिने सिद्धान्तगाथापचक पतात,पाटो बोध्य एतदनुसारणाचा हो सेनप्रों तथा-" दवे खीरदुमाई, जिणभवणाईसु होई खित्तमि । पुण्णतिहिपभिइकाले, होत्थुवओगा उ भावेण ॥१॥" इति श्राद्धजी-IN ३ उल्लास तकल्पप्रान्तगाथायाश्चतुर्थपदस्य कोऽर्थ इति प्रश्नोऽत्रोत्तरं-" दवे खीरदुमाई, जिणभवणाईसु होइ खित्तमि । पुण्णातिहिपभिइ काले, I |२३३-२६ ॥७२॥ सुहोवओगाइ भावे उ"॥ १ ॥ इत्ययं भवद्भिः पृष्टाया गाथायाः सम्यक्पाठो बोध्य एतदनुसारेणार्थोऽपि सुगम एवेति ॥ २३८ ॥ तथा--आश्विनमासाऽस्वाध्यायादिनेषु सिद्धान्तगाथापञ्चकं पठति, तस्य तत्पठनं कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-अस्वाध्यायदिनेषु सिद्धान्तसम्बन्ध्येकादिगाथापाठो न शुद्धयतीति ॥ २३९ ॥ तथा-आवश्यकबृहद्वृत्तौ मूत्रकृदङ्गवृत्तौ च " काले प्रसुप्तस्य जनाईनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि | विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ १॥ एतद्वृत्तपदत्रयप्रथमाक्षरैः कामेमीति क्रियापदमस्ति, तत्कथं निष्पद्यते इति ? प्रश्नोऽत्रोत्तरंआवश्यकवृत्त्यादौ काले प्रसुप्तस्येति काव्ये कामेमीति क्रियापदं प्राकृतभाषयाऽवसीयते ॥ २४० ॥ तथाश्रीविजयदानसूरिप्रसादितसप्तजल्पमध्ये उत्कटोत्सूत्रभाषिणो धर्मकृत्यं नानुमोद्य, तत्रोत्कटोत्सूत्रभाषिशब्देनात्र किमुच्यते ॐ इति प्रश्नोऽत्रोत्तरं-उत्कटानुत्कटोत्सूत्रशब्दयोरर्थमाश्रित्य काचपिच्यनिवारणार्थमेव द्वादशजल्पमध्ये द्वितीयजल्पो लिखितोऽस्ति, तेन तदनुसारेण NI सर्व बोध्यमिति ॥ २४१ ॥ तथा–पौषधे पारिते सामायिकपारणमुखवस्त्रिकायां प्रतिलिख्यमानायां पञ्चेन्द्रियच्छिन्दने जाते सति पौषधपारणमुखवस्त्रिका पुनः प्रतिVा लेखिता विलोक्यते नवा इति प्रश्नोऽत्रोत्तर-पौषधः पुनः पारितो विलोक्यते इति ॥ २४२ ॥ तथा- जंतहिं पीलिओ' इत्यादि उपदेशमालागाथावृत्तौ स्कन्दकुमारः पञ्चशतपरिकरो निष्क्रान्त इत्युक्तं, ऋषिमण्डले तु 'ए For Private Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ गणे पंचसया' इत्युक्तं तत्कथमिति प्रश्नोत्रोत्तरं-उपदेशमालावृत्तौ प्रव्रज्याधिकारे पञ्चशतपरिकरितत्वमुक्तं, ऋषिमण्डले तु निर्वाणाधिकारे एकोनपञ्चशतत्वमिति न कश्चिद्विरोध इति ॥ २४३ ॥ तथा–ज्ञाताधर्मकथाङ्गप्रथमाध्ययने श्रेणिकराजस्य धारिण्या देव्या एक एव मेघकुमारनामा पुत्रः प्रोक्तः, अनुत्तरौपपातिके तु जालिकुमारप्रमुखाः सप्त सुता उक्तास्तत्कथमिति, प्रश्नोत्रोत्तरं-श्रेणिकस्य सा धारिणी अन्याऽथवा तस्या एव धारिण्या जालिप्रमुखाः सप्त पुत्रा मेघकुमारप्रवज्यातः पश्चाज्जाता इति सम्भाव्यते ॥ २४४ ॥ तथा-'उम्मुकभूसणंगो' इत्याद्यक्षरानुसारेण पौषधमध्ये श्राद्धानामाभरणमोचनमुक्तमस्ति, साम्प्रतं तु ते परिदधति, तत्कथमिति, प्रश्नोत्रोत्तरं-उत्सर्गमार्गेण यदि सर्वतः पौषध प्रतिपद्यते, तदा तन्मोचनमेव युक्तं, विभूषालोभादिनिमित्तत्वेन, सामायिके तयोरपि निषिद्धत्वात, | यदि देशतः करोति तदा तत्परिधानमपि भवतीति ॥ २४५ ॥ तथा-लम्बुत्तरदोषः श्राद्धानां लगति नवा इति, प्रश्नोऽत्रोत्तरं-एकोनविंशतिदोषाधिकारे लम्बुत्तरदोषप्रतिषेधः कृतो नास्ति, तथाप्य- | | विच्छिन्नपरम्परयौचित्येन च लम्बुत्तरदोषनिवारणं न दृश्यते इति ॥ २४६ ॥ तथा–प्रतिष्ठाधिकारे साधूनां वासक्षेपाक्षराणि क्व सन्ति ? यदि च सन्ति तदा प्रतिष्ठावत्प्रतिदिनं ते वासक्षेपपूजां कथं न कुर्वन्तीति | प्रश्नोऽत्रोत्तरं-पश्चचत्वारिंशदागमानां मध्ये आवश्यकबृहद्वृत्तौ गणधरपदप्रतिष्ठाधिकारे साधूनां वासक्षेपाक्षराणि सन्ति, प्रतिदिन वासक्षेपपूजाक्षराणि तु साधूनां कुत्रापि न सन्तीति तद्विधानं कुतस्त्यमिति ॥ २४७॥ तथा-क्रियावादिनामक्रियावादिनां च मिथ्यादृशां सकामनिर्जरा भवति नवा ! यदि सकामनिर्जरा तर्हि ग्रन्थाक्षराणि प्रसाद्य नीति For Private Personel Use Only Page #162 -------------------------------------------------------------------------- ________________ सेनमभे ३ उल्लासः ॥ ७३ ॥ प्रश्नोऽत्रोत्तरं - क्रियावादिनामक्रियावादिनां च केषाञ्चित्सकामनिर्जराऽपि भवतीत्यवसीयते, यतोऽकामनिर्जरावतामुत्कर्षतो व्यन्तरेष्वेव बालतपस्विनां चरकादीनां तु ब्रह्मलोकं यावदुपपातः प्रथमोपाङ्गादावुक्तोस्तीति, तदनुसारेण पूर्वोक्तानां सकामनिर्जरेति तत्त्वम् ॥ २४८ ॥ तथा ——कृतसामायिकस्य श्राद्धस्य अपारितेऽपि सामायिके सल्लग्नसामायिकानि कियन्ति कृतानि शुद्धयन्तीति प्रश्नोत्रोत्तरं - एतावन्ति सामायिकानि संलग्नानि कृतानि शुद्धयन्तीति एवंविधाक्षराणि शास्त्रे दृष्टानि न स्मृतिपथमायान्ति, यदि च मनः स्थाने तिष्ठति तदा यथेच्छं सामायिकानि कर्त्तव्यानि परं द्वितीयादिसामायिकेषु स्वाध्यायादेशमार्गणं न सम्भाव्यत इति वृद्धवादः, परं सामायिकात्सामायिकान्तरकरणं शरीरचिन्ताद्युपयोगं विधायैवेति ॥ २४९ ॥ तथा—' तस्स णं अज्जगस्स नत्तए होत्था इट्ठे कंते ' इति, राजप्रश्नीयोपाङ्ग प्रदेशी आर्यकनप्तृक उक्तः, श्राद्धविधिवृत्तौ तु आर्यकपुत्रः कथं प्रोक्त इति, मनोऽत्रोत्तरं पुत्रपुत्रोऽप्यतीववल्लभत्वात्पुत्रत्वेन लेोकैर्व्यवह्रियते तेनात्रापि नप्तृशब्दः पुत्रत्वेन व्यवहृतः सम्भाव्यते ॥ २५० ॥ तथा - शलाकापुरुषा गार्हस्थ्ये पिशिताशनं कुर्व्वन्ति नवेति प्रश्नोऽत्रोत्तरं - तीर्थकृतां पिशिताशनं सर्व्वथा न भवति, अन्येषामपि प्रायो न भवतीति ज्ञायते ॥ २५१ ॥ तथा -- “ पिण मोटा अवगुण सांभलो, जिम निशिभोजनकरतां टलो, जीव हणइ जे भव छन्नवई, तेह पाप एक सरसों सवि " ॥ १ ॥ इत्यादि बहूक्तं रात्रिभोजनचतुष्पद्य, तत्किं मान्यं नवा इति प्रश्नोऽत्रोत्तरं — केवलिनिषिद्धत्वेन अनेकजन्तुघातहेतुत्वेन च तद्वर्जनीयमेव, यत्तु चतुप्पद्यामुक्तं तत्त लौकिकं वर्त्तते, तदप्यनर्थवाक्यरूपतया कथञ्चित् मान्यमेवेति ॥ २५२ ॥ तथा-श्रीविमलनाथप्रपौत्र श्रीधर्मघोषस्थविरपार्श्वे प्रव्रज्य महाबलकुमारः पञ्चमकल्पे दशाब्धिस्थितिमनुपाल्यानन्तरं श्रीवीरपार्श्वे प्रव्रज्य किर्तिविज० | २३३-२६२ ॥ ७३ ॥ Page #163 -------------------------------------------------------------------------- ________________ | सिद्ध इति भगवत्येकादशशतैकादशोदेशकादावुक्तं, तथा सति श्रीविमलनाथश्रीवीरयोः श्रीकल्पमूत्रादिग्रन्थे महदन्तरं दृश्यते तत्कथमिति प्रश्नोत्रोत्तरं-भगवतीवृत्तौ द्वितीयव्याख्याने प्रपौत्रके शिष्यसन्ताने इत्युक्तमस्ति, तेन कल्पसूत्रोक्तकालमानमाश्रित्य न काऽप्यनुपपत्तिरिति ॥२५३॥ तथा नन्दीवृत्तौ ५३ पत्रे खित्तोगाहण' गाथाविचारे बुद्धद्वारे सर्वस्तोकाः स्वयम्बुद्धसिद्धास्तेभ्योऽपि प्रत्येकबुद्धसिद्धाः सयेय| गुणास्तेभ्योऽपि बुद्धिबोधितसिद्धाः सङ्ख्येयगुणास्तत्कथं ? यतो बुद्धिबोधितानां केवलश्राद्धसभाग्रे व्याख्यानस्य दशवैकालिकवृत्त्यादौ निषेध| दर्शनादिति प्रश्नोऽत्रोत्तरं-बुद्धिशब्देन तीर्थकर्यः सामान्यसाध्व्यश्चोच्यन्ते, तत्र तीर्थकरीणामुपदेशे विचार एव नास्ति, सामान्यसाध्वीनां तु यद्यपि केवलश्राद्धानां पुरस्तादुपदेशनिषेधः, तथापि श्राद्धीमिश्रितानां कारणे केवलानां च पुरस्तादुपदेशः सम्भवत्यपीति न काप्यनुपपत्तिरिति ॥ २५४ ॥ तथा-" काऊण सामईयं इरिअं पडिक्कमिय गमणमालोए । वंदित्तु सूरिमाई, सज्झायावस्सयं कुणई " ॥ १॥ श्राद्धदिनकृत्य-15 १३१ गाथायाः कोऽर्थ इति प्रश्नोऽत्रोत्तर--गाथाया अर्थो वृत्तौ सुप्रसिद्ध एव, यत्तु सूत्रपाठमात्रेण सामायिकानन्तरमैर्यापथिकीप्रतिक्रमणं प्रतिभाति तत्र सविस्तराण्यावश्यकचूर्ण्यक्षराण्यनुसरणीयानि, येन संशयापनोदो भवति, सर्वेषामेवंविधपाठानां तन्मूलकत्वादिति ज्ञायते ॥ २५५ ॥ तथा--मूत्रकृदङ्गप्रथमश्रुतस्कन्धचतुर्थाध्ययनवृत्तौ " छिन्नपा जस्कन्धाश्छिन्नकोष्ठनासिकाः । छिन्नतालुशिरोमेण्दा, भिन्नाक्षि| हृदयोदराः ॥ १॥" इत्युक्तं, तत्र नारकाणां नपुंसकत्वे छिन्नमेण्डा इति कथमिति प्रश्नोत्रोत्तरं--नारकाणां नपुंसकत्वेऽपि मेण्डूसत्ता न विरुध्यते, ' महिलासहावो सर वण्णभेओ, मिदं महंत मउआ य वाणी' इत्यादिलक्षणस्य पुष्पमालादावुक्तत्वादिति ॥ २५६ ॥ तथा-हैमपद्मचरित्रे रामकेवलिवचनाच्चतुर्थनरकस्थरावणशम्बुकाभ्यां युध्यमानं परमाधार्मिककर्थितं लक्ष्मणं दृष्ट्वा सीतेन्द्रस्तत्र गत्वा Jain Educatar For Private & Personel Use Only Www.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ सेनप्रों ३ उल्लासः किर्तिविज २३३-२६२ ॥७४ किञ्चिदुःखं म्यषेधयदित्युक्तं, तत्र :चतुर्थनरके सीतेन्द्रगमनं परमाधार्मिककदर्थनं च कथं सङ्गच्छते, 'सहसारांतिय देवा नारयनेहेण जांत तइयभुवं । तिस परमाहम्मिअकयावि. इति पञ्चसङ्ग्रहसङ्ग्रहण्योः प्रामाण्यादिति प्रश्नोऽत्रोत्तरं-'तिसु परमाहम्मिअ कयावी' ति संग्रहणीवचनस्य प्रायिकत्वाच्चतुर्थपृथिव्यां रावणादेः परमाधार्मिककृताऽपि वेदना सम्भवतीति न विरोधः, 'सहसारन्तिय । त्ति पञ्चसंग्रहगाथामाश्रित्य तु पञ्चसंग्रहपुस्तकमत्र हस्तप्राप्यं नास्तीति प्रत्युत्तरं न लिखितं, तेन तत्समयान्तरे ज्ञास्यत इति ॥ २६७ ॥ तथा-द्रव्यलिङ्गिद्रव्यनिष्पन्नचैत्यमविधिचत्यमित्यागमोक्तिः, पुस्तकादिक्षेत्रेषु तद्र्व्यव्यापारणं युक्तमयुक्तं वा ! यदि युक्तं तर्हि चैत्ये कथमयुक्तं ! तदपितं पुस्तकं सुविहितैः कथं गृह्यते इति, तथा कैश्चिच्चिरन्तनाचार्यैः शिथिलपथमपास्य स्वद्रव्यानीतमुक्ताफलपटलं लेष्टुना | चूर्णीकृतं उपविहाराङ्गीकारसमये, यदि तद्रव्यं पुस्तकादिषु कल्पनीयमभविष्यत्तदा मुक्ताफलचूर्णनेन तद्रव्यविनाशनं नाकरिष्यदिति प्रश्नोऽत्रोत्तरं-चैत्यमाश्रित्य विध्यविधिविचारः शास्त्रेषु प्रोक्तोऽस्ति, न तु पुस्तकमाश्रित्य, तेन न तयोः साम्यम्, तत एव च परम्परयापि तत्पुस्तकं गृह्यमाणमस्तीति न काऽप्यनुपपत्तिः । यच्च कैश्चिच्चिरन्तनदर्शनिभिः सुविहितमार्गाङ्गीकारे मुक्ताफलानि लेष्टुना चूर्णीकृतानि तदु. अवैराग्यवत्ताख्यापनार्थमिति न काऽप्यनुपपत्तिरिति ॥ २१८॥ तथा-चतुस्सहस्रभूपैस्सह श्रीनाभेयजिनो दीक्षां जग्राह, तेषां दीक्षोच्चारः केन कारित इति प्रश्नोऽत्रोत्तरं तेऽपि श्रीप्रथमनिनेन सह प्रभुवद् व्रतं जगृहुरिति ऋषभचरित्रादौ ॥ २५९॥ तथा-वन्दारुवृत्तौ 'सिद्धे भो! पयओ. ' वृत्तव्याख्याने त्रिकोटिपरिशुद्धत्वेन प्रख्यातायेत्यत्र त्रिकोटिशब्दस्य कोऽर्थ इति ५ प्रश्नोऽत्रोत्तरं-सूत्रा १ऽर्थरतदुभय३रूपाः कष १ च्छेद २ तापलक्षण ३ परीक्षात्रयरूपा वा तिस्रः कोट्यः सम्भाव्यन्ते ॥ २६॥ सा ॥७४॥ | Jain Educationmentional Page #165 -------------------------------------------------------------------------- ________________ ___ तथा-वन्दनकनियुक्तौ देविंद राय' इत्यादिगाथायां गिहवइसागारिशब्दयोर्लघुवृत्तौ व्याख्यानं नास्ति, बृहद्वृत्तौ किं व्याख्यानमस्ति नवा इति प्रश्नोऽत्रोत्तरं-बृहद्वत्तौ तद्व्याख्यानं नास्ति, परं भगवतीषोडशशतकद्वितीयोद्देशकवृत्तौ गृहपतिशब्देन माण्डलिको राजा सागारिकशब्देन च सामान्यगृहस्थश्च प्रोक्तोऽस्तीति ॥ २६१ ॥ तथा-किरणावल्यां दशमस्वप्नाधिकारे ' विवुहेहिं अलंकितो'त्ति पाठः, आवश्यकवृत्तौ तु अन्यत् , तत्किरणावल्यां कुतस्तल्लिखनमिति व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-आवश्यकबृहद्वृत्तौ 'पउमसरो विउधपकतो' इति पाठोऽस्ति, तस्याऽर्थो विबुधपङ्कजं पद्मसरः, तथा किरणावल्यां — विबुहेहिं अलंकितो 'त्ति पाठः कल्पचूर्णितः कुतश्चिदन्तर्वाच्यतो वा लिखितो भविष्यतीति सम्भाव्यते इति ॥ २६२ ॥ __ अथ पण्डितधनहर्षगणिकृतप्रश्नास्तदुत्तराणि च । यथा-सुधर्मसुरत्वपदव्यपेक्षया यथा ईशानसुरत्वपदवी अधिका, तथा भुवनपतिज्योतिष्कव्यन्तराणामन्योऽन्यं का पदवी न्यूना का | लाच अधिकेति प्रश्नोत्रोत्तरं-व्यन्तरज्योतिष्कभवनपतीनां यथोत्तरं बाहुल्येन महर्दिकत्वमिति पदव्यधिकताऽपि तथैवेति ॥ २६३ ॥ तथा–गङ्गादिनदीजलं यथा लवणाब्धौ विश्राम्यति, तथा मानुषोत्तरपर्वतसम्मुखविनिर्गतनदीजलमपि कुत्र विश्राम्यतीति प्रश्नोऽत्रोत्तरंमानुषोत्तराभिमुखनिर्गतनदीजलं पुष्करवरसमुद्रे विश्राम्यतीति स्थानाङ्गादावस्तीति ॥ २६४ ॥ तथा-अष्टोत्तरीयस्नात्रे क्रियमाणे कृतधौतिकाः श्राद्धा जघन्यत उत्कृष्टतश्च कियन्तो मृग्यन्ते इति, प्रश्नोत्रोत्तरं-जघन्यतोऽष्टी श्राद्धाः कृतधौतिकास्तिष्ठन्ति, उत्कर्षतस्तु यथेच्छमिति ॥ २६५॥ Join Educa For Private Personel Use Only thaww.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लास: धनहर्ष २६३-३१६ ॥ ७५॥ तथा-जिनमन्दिरादावष्टोत्तरीयस्नात्रे विधीयमाने वीक्षितुं गातुं नन्तुं श्राद्धय आयान्ति नवेति प्रश्नोत्रोत्तरं-गानाद्यर्थ श्राद्धयः तिष्ठन्ति | अष्टोत्तरीयस्नात्रविधिपत्रेषु तथा लिखितत्वादिति ॥ २१॥ तथा-कस्यापि श्राद्धस्य द्वादशतसम्बन्धिनी चतुष्पद्यादिरूपाः जोडिः कृत्वा दत्ता भवति, तदन्तर्गतः प्रथमत्रताद्यधिकारविशेष उपधि| मुखवस्त्रिकाप्रतिलेखनानन्तरं क्रियमाणे स्वाध्याये कस्यापि वक्तुं कल्पते नवेति प्रश्नोत्रोत्तरं-प्रतिलेखनास्वाध्यायसमये गाथापञ्चकादि वक्तुं कल्पते ! इति ॥ २६७ ॥ । तथा-चम्पकादिपुष्पवासितवारि सकलाईवस्तुप्रत्याख्यानवतः श्राद्धस्य पातुं कल्पते नवा इति प्रश्नोऽत्रोत्तरं-सकलार्द्रप्रत्याख्यानवतस्तद्वारि कल्पते पातुमिति ॥ २६८ ॥ तथा-चतुर्मासाष्टाहिका चतुर्दशी यावत्पूर्णिणमां यावद्वा गणनीयेति प्रश्नोत्रोत्तरं-चतुर्मासाष्टाहिका साम्प्रतं चतुर्दशी यावद्गणनीया, पूर्णिमा तु पर्वतिथित्वेनाराध्या एवेति ॥ २१९॥ तथा-चैत्राश्विनाष्टाहिकामध्ये पूर्णिमा गण्यते नवा इति प्रश्नोऽत्रोत्तरं-चैत्राश्विनाष्टाहिकामध्ये पूर्णिमा गण्यते ॥ २७० ॥ तथा-" कीडी चूड्यलाओ, कुंथु उद्देहि घीमिल्ला, इल्ली मंकुण जुआ, खुडही जया य गद्दहिआ ॥ १ ॥” इत्याराधनापताकाN गाथायां चूडेलीति प्रसिद्धो जीवविशेषस्त्रीन्द्रियजीवमध्ये प्रोक्तो दृश्यते, · बेइंदिअमाइवाहाई ' इति जीवविचारद्वीन्द्रियगाथाप्रान्ते माइवाहा . पदेन चूडेलि इत्यर्थः श्रुतोऽस्ति तेन किं प्रमाणमिति प्रश्नोऽत्रोत्तरं-चूडेल्लिविषये मतान्तरमवसेयं, मतान्तरविषये च न व्यामोह इति ॥ २७१ ॥ Jain Education Y onal For Private & Personel Use Only Mainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ Jain Educatio तथा - सरुजः पुंसो यन्त्रिविधाहारनिषेधरूपं सागारिकमनशनं कार्यते तदुच्चारविधिः कथं इति प्रश्नोऽत्रोत्तरं - पूर्व विवक्षितवेलाकृतत्रिविधाहारचतुर्विधा हारप्रत्याख्यानस्य पुंसः ' जइ मे हुज्ज पमाओ' इति गाथोच्चारपूर्व्वकं सागारिकमनशनं कार्यत इति ॥ २७२ ॥ तथा - सूक्ष्मनिगोदान्निर्गतो जीवः पुनः सूक्ष्मनिगोदमध्ये याति नवा इति प्रश्नोऽत्रोत्तरं - सूक्ष्मनिगोदान्निर्गतो जीवः पुनरपि सूक्ष्मनिगोदे यातीति ॥ २७३ ॥ तथा - उपाश्रये समागच्छन् मुस्कलः श्राद्धः निसीहीति तस्मान्निर्गच्छंश्च आवस्तहीति वक्ति नवा इति प्रश्नोऽत्रोत्तरं — मुत्कलः श्राद्धः निसीहीति वक्ति न त्वावश्यकीति ॥ २७४ ॥ तथा — जिनमन्दिरान्निर्गच्छद्भिः साधुभिः श्राद्धैश्च आवस्सहीति वक्तव्यं नवा इति प्रश्नोऽत्रोत्तरम् - आवरसहीति साधुभिर्वक्तव्यं न तु श्राद्धैरिति ॥ २७५ ॥ तथा - अणिमाद्या अष्टौ महासिद्धयः कस्यां लब्धावन्तं भर्वन्ति, महात्रतिनां अणुत्रतिनां मिथ्यादृशां वा ताः सम्भवन्ति नवा इति प्रश्नोऽत्रोत्तरम् - अणिमादयो वैक्रिय लब्धावन्तर्भवन्ति ताश्चासम्यग्यदृशां सम्यग्दृशां वा सम्भवन्तीति ॥ २७६ ॥ तथा - श्रीवीरतीर्थङ्करे देशनां दत्त्वा देवच्छन्दान्तः प्राप्ते सति एकादशगणधरमध्याद् ज्येष्ठत्वाद्गौतम एव धर्मदेशनां ददाति, पट्टधारित्वेन स्थापितत्वात् सुधर्म्मस्वामी वा ? अन्यो वा यः कश्चिद्गणधरो वा इति प्रश्नोऽत्रोत्तरं — दीक्षया ज्येष्ठत्वात्सति गौतमस्वामिनि गौतमस्वाम्येव धर्मदेशनां विधत्ते, असति च तस्मिन्नन्योऽपि यो ज्येष्ठो भवति स विधत्ते इति ॥ २७७ ॥ तथा — श्री जम्बूप्रभवस्वामिम्यां सार्द्धं तपस्या गृहीता, श्रीजम्बूस्वामिनश्च सर्व्वायुरशीतिर्वर्षाणि, श्रीप्रभवस्वामिनस्तु सर्व्वयुः पञ्चाशीतिर्वर्षाणि, ational Page #168 -------------------------------------------------------------------------- ________________ वा सेनप्रनेसह दीक्षासमयग्रहणे ३० त्रिंशद्वर्षीय इति जम्बूस्वामिनि सत्येव प्रभवस्वामिनः स्वगभाक्त्वं सम्पनीपोत, तेनैतत् पढ्दावलीगतं लेख्यकं | धनहर्ष० ३ उल्लास कथं मिलतीति प्रश्नोऽत्रोत्तरं-श्रीजम्बूस्वामिदीक्षानन्तरं कियद्भिर्वर्षेः श्रीप्रभवस्वामिनो दीक्षा सम्भाव्यते, तथा च सति न कोऽपि विरोधो, २६३-३१६ ॥७६॥ यदुक्तं परिशिष्टपणि -" पञ्चमः श्रीगणधरोप्येवमभ्यर्थितस्तदा । तस्मै सपरिवाराय, ददौ दीक्षां यथाविधि ॥ १ ॥ पितृनापृच्छय चान्येयुः , प्रभवोऽपि समागतः । जम्बूकुमारमनुयान्, परिव्रज्यामुपाददे ॥ २॥" २७८ ।। तथा-आकाशप्रदेशपरमाण्वोः कतमः सूक्ष्म इति प्रश्नोऽत्रोचरं-प्रदेशापेक्षया द्वयोस्तुल्यत्वमेव, विभागाभावात् , अवगाहनापेक्षया त्वेकस्मिन्नप्याकाशप्रदेशेऽनन्ताः परमाणवोऽवगाहन्त इति विशेषो भावनीयः ॥ २७९ ॥ तथा-प्रवचनसारोद्धारवृत्त्यादौ इन्द्रियविषयप्रमाणता आत्माङ्गुन्लेन प्रोक्ताऽस्ति, चक्षुष उस्कृष्टविषयतायां कृतलक्षयोजनरूपो विष्णुकुमारो दृष्टान्तः प्रोक्तोऽस्ति, तथाहि-चक्षुः सातिरेकयोजनलक्षाद्रूपं गृह्णाति, सातिरेकत्वं तु विष्णुकुमारादयः स्वपदपुरःस्थितं गादिकं तन्मध्यगतं च लेष्ट्रादिकं पश्यन्तीति नवतत्त्वमहावचूर्णावस्ति, इति चक्षुषः सातिरेकलक्षयोजनदूरस्थरूपग्रहणविषये दृष्टान्तकरणाद्विष्णुकुमारविकुवितरूपमात्माङलेन सम्भाव्यते, अन्यथा न दृष्टान्तसङ्गतिरित्येवं सति प्रश्नोत्तरसमुच्चयचतुर्थप्रकाशप्रान्ते यद्विष्णुकुमारविकुक्तिरूपमुत्सेधाङ्गुलनिष्पन्नलक्षयोजनप्रमाणमुक्तमस्ति तत्कथमिति प्रश्नोत्रोत्तरं-विष्णुकुमारकृतं सातिरेकलक्षयोजनप्रमाणरूपं चमरेन्द्रादिवत्प्रमाणाङ्गुलेनापि सम्भवतीति न कापि विप्रतिपत्तिः, यच्च प्रश्नोत्तरे उत्सेधाङ्गुलेन प्रोक्तमस्ति तत्र किञ्चिद्विधेयमस्तीति ॥ २८ ॥ Lon७६॥ तथा इच्छामि खमा समणो० भगवन् हं आचार्याहं इत्यादि ४ चतुःक्षमाश्रमणानां प्रथमक्षमाश्रमणे भगवन् अत्र भगवच्छब्देन किं वाच्य ? कश्चित्सुधर्मस्वामिनं वक्ति, कश्चिच मण्डलीस्वामिनं गीतार्थ वक्ति, काश्चत्तु तीर्थङ्करं ब्रूते 'च्यारे खमासमणे अरिहन्तादिक वांदइ । इति | Jain Educationlinepal Jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ प्रतिक्रमणहेतुगर्भवालावबोधे लिखितमस्ति, लघुपतिक्रमणहेतुग में भगवच्छब्देन चत्वारोऽर्थाः प्रोक्ताः सन्ति, तेन भगवच्छब्देन किमत्र वाच्यमिति प्रश्नोत्रोत्तर-भगवच्छब्देन पारम्पर्येण धर्माचार्यः श्रूयते, यच्च प्रतिक्रमणहेतुगर्भबालावबोधे ' च्यारे खमासमणे अरिहंतादिक वांदइ' इत्युक्तमस्ति तत्र स बालावबोधः केन कृत इति ज्ञापनीयं तद्नु ज्ञास्यत इति ॥ २८१ ॥ तथा-जिनमन्दिरे मूलनायकस्य दृष्टिारशाखायाः कियत्तमे मागे समानेया ! विवेकविलासादौ कथमस्तीति प्रश्नोत्रोत्तरं-यदुक्तं | विवेकविलासे-" द्वारशाखाष्टभिर्भागैरधः पक्षाद्विधीयते । मुक्त्वाऽष्टमं विभागं च, यो भागः सप्तमः पुनः ॥ १॥ तस्यापि सप्तमे भागे, गजांश स्तत्र सम्भवेत् । प्रासादप्रतिमादृष्टिनियोज्या तत्र शिल्पिमिः ॥ २ ॥ अष्टभागीकृताया द्वारशाखायाः यः सप्तमो भागः सोऽप्यष्टभागीक्रियते तस्य | सप्तमे भागे प्रतिमादृष्टिरानीयत इत्यवसेयमिति ॥ २८२ ॥ तथा—जिनमन्दिरे भ्रमन्त्या देहरी इत्यपरपर्याया देवकुलिकास्त्रयोविंशतिश्चतुर्विशतिर्वा कार्याः, मूलनायकेन सह चतुर्विशतिर्जायते तेन त्रयोविंशतिरेव तत्र कार्या इति कश्चित्तेन किमत्र प्रमाणमिति प्रश्नोऽत्रोत्तरं-मूलनायकाल्पृथक् चतुर्विशतिर्देवकुलिकाः क्रियन्ते इत्यत्रत्याः सूत्रधारा वदन्तीति ॥ २८३ ॥ - तथा-चतुर्निकायदेवानामेकैका कोटिरिति चतस्रः कोट्यस्तीर्थकृत्पार्श्वे जघन्यतो भवन्ति समुदिताना एका कोटिरिति वा कथमस्तीति प्रसाद्यं ? चतुष्कोट्यक्षराणि वीतरागस्तववृत्तौ सन्तीति कश्चिद्वक्ति तत्प्रमाणं न वा इति प्रश्नोत्रोत्तरं-चतुर्निकायदेवानां समुदितानां कोटिआयते, नाममालादौ तथोक्तेः, यत्र च प्रतिदेवनिकायं कोटिरुक्ताऽस्ति सा का वीतरागस्तववृत्तिः केन च कृतेति ज्ञापनीयं ततो ज्ञास्यत इति ॥ २८४॥ For Private Personal use only Nainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ७७ ॥ Jain Education fall तथा - जिनसमवसरणे सङ्ख्याताः सुरा मान्त्य सङ्ख्याता वा इति ? प्रश्नोऽत्रोत्तरं - जिनसमवसरणेऽसङ्ख्याताः सुरनरादयो मान्तीति योगशास्त्रवृत्तौ प्रोक्तमस्ति, न च तत्र काप्यनुपपत्तिः, यच्च नाममालादौ क्वापि कोटाकोटिरुक्ता, तद्विशेषाऽविवक्षयेत्यवसीयते इति ॥ २८५ ॥ तथा— सांवत्सरिकप्रतिक्रमणकायोत्सर्गे ४० चत्वारिंशलोकोद्योतकरान् कथयित्वा तत्प्रान्ते एको नमस्कारो वक्तव्यः पश्चात् कायोत्सर्गः पारणीयः कश्चिदिति वक्ति, कश्चिच्च प्रान्ते नमस्कारं वक्तव्यं न ब्रूते, तेन किं प्रमाणमिति ! प्रश्नोऽत्रोत्तरं - सांवत्सरिकप्रतिक्रमणे सनमस्कारश्चत्वारिंशल्ल| कोद्योतकरकायोत्सर्गः प्रतिक्रमणहेतुगर्भादावुक्तोऽस्ति, पारम्पर्येणापि तथैव क्रियत इति ॥ २८६ ॥ यथा -- सागारिके सति रजोहरणेन पदोः प्रमार्जनं प्रमार्जनाऽसंयम इत्युक्तमस्ति, तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं - अपरिणतलोकोपहासादिहेतुरवसेय इति ॥ २८७ ॥ तथा — अर्हदादिविंशति २० पदाराधनं यश्चतुर्थतपसा करोति, स तद्ध्येयपदगणनमुपवासदिने कुर्याद्दिनत्रयेऽपि वा इति प्रश्नोऽत्रोत्तरंयश्चतुर्थतपसा स्थानकाराधनं करोति स यदि पृथक् पृथक् चतुर्थान् करोति तदा त्रिष्वपि दिनेषु ध्येयपदं गणयति, समुदितचतुर्थकरणे तु यथासम्भवमिति बोध्यम् ॥ २८८ ॥ तथा - इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगास्त्रसस्थावरशरीरेषु सचित्ताऽचित्तेषु पृथ्वीकायत्वेनोत्पद्यन्ते, यथा शिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि पारकरादिषु जीवा लवणभावेनोत्पद्यन्ते, एतान्यक्षराणि सूत्रकृदङ्गन्दीपिकायां सन्तीत्युक्त्वा मौक्तिकानि सचित्तानि खरतराः कथयन्तः सन्ति, प्रश्नोत्तरग्रन्थे तु अचित्तानि तानि भवन्तीत्युक्तमस्ति, तत्कथमिति प्रश्नोऽत्रोत्तरं — सूत्रकृदङ्गदीपिकादौ मौक्तिकानि यद्यपि सचित्तत्वेनोत्पद्यन्ते इत्युक्तमस्ति, तथापि तान्यनुयोगद्वारादौ अचि - धनहर्ष० २६३-३१६ ॥७७॥ jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ Jain Edu त्तत्वेनोक्तानि तेनोत्पत्तिस्थाने तानि सच्चित्तानि, तन्निर्गतानि चाचित्तानीति बहुश्रुताः, ये च सर्व्वदा तेषां सच्चित्तत्वं वदन्ति तेषां श्राद्धघादिहस्तेन विहरणाद्यप्रसङ्गः ॥ २८९ ॥ तथा - “ जायमयसू अगाईनिच्छूढा ” इत्यादिसूतकशब्दः प्रत्येकं सम्बद्ध्यते, जातकसूतकं नाम जन्मानन्तरं दशाहानि यावत् मृतसूतकं मृतानन्तरं दश दिवसान् यावत्तत्र यद्वयै तद्विधा' लोग ' त्ति लौकिकं ' उत्तर ' त्ति लोकोत्तरं, लौकिकं द्विधा - इत्वरं यावत्कथिकं च, तत्रेत्वरं यत्सूतकमृतकादि, तथाहि लोके सूतकादि दश दिवसान् यावद्वर्ण्यत इति यावत्कथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एतान्यक्षराणि व्यवहारसूत्रवृत्तौ सन्तीत्युक्त्वा सूतकगृहं दशदिवसान् यावत्खरतरास्त्यजन्तः सन्ति, प्रश्नोत्तरग्रन्थे तु दशदिननिर्बन्धो ज्ञातो नास्ति इत्युक्तमस्ति, तत्कथमिति ! प्रश्नोऽत्रोत्तरं - व्यवहारसूत्रवृत्तौ सूतकविषये यद्दशदिनवर्जनं तद्देशविशेषपरत्वेन, ततो यत्र देशे सूतकविषये यावानवधिस्तावन्ति दिनानि वर्जनीयानि, तेन प्रश्नोत्तरग्रन्थेन सह न कोऽपि विरोध इति ॥ २९० ॥ तथा - प्रवचनसारोद्धारस्य तृतीयशतकस्य त्रयस्त्रिंशत्तमगाथाया 'संगरिगामि अप्पडिए ' एतत्पदव्याख्याने श्री आणन्दसूरिणा -सह| रिकादौ अपतिते पतिते तु द्विदलदोषसम्भवान्न कल्पते घोलादि इत्युक्तमस्ति, एतदुक्तिबलात् सांगरिफलं बब्बूलफलमपि द्विदलत्वेन खरतरैरम्युपगम्यते, आनन्दसूरिश्व वडगच्छीयः श्रूयते, तेन तदुक्तं कथमात्मनां प्रमाणं नास्तीति ! प्रश्नोऽत्रोत्तरं - आनन्दसूरिकृतग्रन्थस्तु अथ यावद् दृष्टो नास्ति, तेन तद्दर्शने तद्विषयो विचारो युक्तिमान्नान्यथेति ॥ २९१ ॥ तथा - प्रज्ञापनाद्वितीयपदे बादराग्नरधिकारे ' वाघायं पहुच पञ्चसु महाविदेहेसु ' एतत्पदव्याख्याने व्याघातो नामातिस्निग्धोऽतिरूक्षो वा काल:, तस्मिन्सति अग्निव्यवच्छेदात्, ततो यदा पञ्चसु भरतेषु पञ्चस्वैश्वतेषु सुषमसुषमा सुषमदुष्षमा वर्त्तते तदाऽतिस्निग्धः कालो दुष्पमदुष्षमाय temational Page #172 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः 11 12 11 Jain Education चातिरुक्ष इत्यग्निव्यवच्छेद इत्युक्तमस्ति, अत्र च प्रथमारके तृतीयारके च बादरानिनिषेधो भणितो न द्वितीयारके, तेन द्वितीयारकेऽग्निर्भवति नवा ? किश्च सुषमादुपमायामन्त्रानिनिषेधः प्रोक्तः, ' अगणिस्स य उट्टाणं ' इत्यादिना चाग्निसम्भवः प्रोचे, तदेतत्कथं सङ्गच्छते ?, किञ्चोत्सर्पिण्यां द्वितीयारके कियति गते बादरोऽग्निरुत्पत्स्यते ? कियति गते च तस्मिन् नीतिप्रवृत्तिः तत्प्रवर्त्तकश्च को भविष्यतीति प्रश्नोऽत्रोत्तरं प्रज्ञापनेत्यत्र प्रज्ञापनापुस्तकपाठानुसारेण प्रथमद्वितीयतृतीयारकेषु कालस्यातिस्निग्धता प्रोक्ताऽस्तीति का शङ्का तथा तृतीयारकेऽतिस्निग्धतायामुक्तायामपि तत्प्रान्ते ' अगणिस्स य उट्ठाणं' इत्यादि भणनं तु अल्पस्याविवक्षणान्न बाधाविधायि, तथोत्सपिण्या द्वितीयारकस्यादौ पुष्करसंवर्त्तादिपञ्चमेघवर्षणे बादरवनस्पतिप्रादुर्भवने बिलनिर्गतमनुष्यमासादिनिवृत्तिरूपा नीतिर्विहिता ग्रामादिनिवेशाश्चादिग्रहणादन्यादिसम्भवे पाकादिनिवर्त्तनं च प्राग् जातजातिस्मरणात्प्रथमकुलकरा द्विमलवाहनाद्दितीयारकस्य प्रान्ते प्रवृत्तमिति हैमवीरचरित्रे प्रोक्तमस्ति ॥ २९२ ॥ तथा - प्रज्ञापनाद्वितीयपदे द्वीन्द्रियादीनां पर्याप्तापर्याप्तानां स्थानप्रश्नाऽधिकारे 'उड्ढटोए तदेकदेसभागे ' इत्यत्र उर्ध्वलोके तदेकदेशभागे मन्दरादिवाप्यादिषु द्वीन्द्रियादयः शङ्खादयः प्रोक्तास्सन्ति, "एगिंदिअ पंचिदिअ, उड्ढे अ अहे अ तिरिअलोए अ विगलिंदिअजीवा पुण, तिरिअलोए मुणेअव्वा ॥ १ ॥ ” एतस्यां च गाथायां तिर्यग्लोके विकलेन्द्रिया ज्ञातव्या इत्युक्तमस्ति, तत्कथं ? इति प्रश्नोऽत्रोत्तरं - 'एगिंदि पंचिदिअ ' इति गाथायां यत्तिर्यग्लो के एव विकलेन्द्रियप्रतिपादनं तद्बाहुल्यमाश्रित्य ज्ञेयम् ॥ २९३ ॥ तथा — प्रथमपदे आशालिकाऽधिकारे 'अंतोमुहुत्तद्धाउआ ' इति पाठो दृश्यते, वृत्तौ च अद्धेति पदं व्याख्यानं वोपलभ्यते तेन सूत्रेऽधिकं वृत्तौ न्यूनं वेति प्रश्नोऽत्रोत्तरं - सूत्रेऽद्धापदं समस्ति वृत्तौ तदव्याख्यानं तु सुकरत्वान्न कृतमिति बोध्यम् ॥ २९४ ॥ धनहर्ष ० २६३-३१६ ॥ ७८ ॥ Page #173 -------------------------------------------------------------------------- ________________ तथा-आर्दै नालिकेरे शुष्क वा कियन्तो जीवाः सन्ति, तथा नालिकेरबीयके सङ्ख्याता असङ्ख्याता अनन्ता वा कियन्तो जीवाः सन्ति ? | यतस्तमत्र केचिदनन्तजीवात्मकं प्रतिपादयन्तीति प्रश्नोत्रोत्तरं-बीयके सम्बद्धे नालिकेरे एक एव जीव इति ॥ २९५ ॥ तथा-शृङ्गाटके शुष्क आद्रे च कियन्तो जीवाः सन्तीति प्रश्नोऽत्रोत्तरं-शृङ्गाटकफले शुष्के आर्द्र वा जीवद्वयं प्रेक्तमस्तीति ॥ २९६ ॥ तथा-आउलिनामा वनस्पतिविशेषः किं सङ्ख्यातजीवोऽसङ्ख्यात नीवोऽनन्तजीवो वा ? कुत्र च प्रोक्तोऽस्तीति प्रश्नोत्रोत्तरं-आउलिसत्कमूलादौ असङ्ख्याता जीवाः, पत्रादौ तु एकैको जीव इति प्रज्ञापनादौ प्रोक्तमस्तीति ॥ २९७ ॥ तथा-हस्तत्रयादारभ्य उत्सेधाङ्गुरेन यावत् षड्डस्तप्रमाणदेहधारिणां तद्भवे मोक्षो भवेन्न वेति प्रश्नोऽत्रोत्तरं-उत्सेधाङ्गुलेन हस्तद्वयाIN दारभ्य साधिकपञ्चधनुःशतानि यावत् शरीरधारिणो जीवा मुक्तिं गच्छन्तीति ॥ २९८ ॥ तथा-" अद्दामलगपमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबुद्दीवे न मायति ॥ १॥ एगमि उदगबिंदुमि, जे जीवा जिणवरोहिं पन्नत्ता । ते जइ सरसवमित्ता, जंबुद्दीवे न मायंति ॥ २॥" एतद्गाथाद्वयं प्रतिक्रमणसूत्रवृत्तिप्रवचनसारोद्धारसूत्रवृत्त्यादौ यथा दृश्यते तथा तेजस्कायप्रभृत्येकेन्द्रियाणां जीवमानप्रतिपादिका गाथाः प्रायो ग्रन्थे न दृश्यन्ते, तत्कथं ?, किञ्च वरहिकातन्दुलप्रमाणमात्रे तेजस्काये ये जीवास्ते यदि मस्तकलिक्षाप्रमाणदेहधारिणो भवेयुस्तदा ते जम्बूद्वीपे न मान्ति, निवपत्रस्पृष्टमात्रे वायौ ये जीवाः सन्ति ते यदि खसखसप्रमाणदेहा भवेयुस्तदा जम्बूद्वीपे न मान्ति, अयमर्थः प्रमाणमप्रमाणं वा!, किञ्च-एतदर्थप्रतिपादके यादृश्यौ तादृश्यौ छुटितपत्रे गाथे अपि स्तः, तद्यथा'बरटीतंदुलमित्ता, तेऊजीवा जिणेहिं पन्नत्ता । मत्थयलिक्खपमाणा, जंबुद्दीवे न मायंति ॥ १॥ जे लींवपत्तफरिसा, वाऊनीवा जिणेहिं पन्नत्ता । ते जइ खसखसमित्ता, जंबूद्दीवे न मायति ॥ २॥" किञ्च पृथिवीकाया दिनीवप्रमाणप्रतिपादिकायां गाथायां पारापतादये। ये प्रोक्तास्ते च तत्तत्तीर्थ Join Education International For Private Personal use only Page #174 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ७९ ॥ Jain Education कृत्काले भिन्नभिन्नप्रमाण देहधारिणो भवन्ति तेन पारापतादयः किंकालीना ग्राह्या इति प्रश्नोत्रोत्तरं तेजस्कायिकप्रभृतिशरीर मानप्रतिपादकं गाथाद्वयं यद्यपि महाग्रन्थे न दृश्यते, तथापि सूत्रेण सह सम्मतमेव तदर्थस्य सूत्रानुयायित्वात् । तथा जीवमानप्रतिपाद कपारापतादिप्रमाणमवस्थितकालत्वेन महाविदेहगतं ज्ञायत इति, मुग्धबोधनार्थश्वायमुपदेश इति न काऽप्यनुपपत्तिरिति ॥ २९९ ॥ तथा - नाममालायां षष्ठे पुनः षोडशाब्दायुको हस्तसमुच्छ्रयाः ' इत्युक्तमस्ति, लघुक्षेत्रसमासे तु 'पंचमसमछट्ठारे, दुकरुच्चा वीसवरिसआउ नरा' इत्यस्ति, तेनैतत्कथं सङ्गच्छते इति प्रश्नोऽत्रोत्तरं नाममालायां मानं यदुक्तं तत्पष्ठारकप्रान्तमाश्रित्य लघुक्षेत्र समासे तु षष्ठारकस्यादिदिनमाश्रित्येति बोध्यम् ॥ १०० ॥ तथा - तेषु त्रिष्वारकेषु यथाक्रमं नराणां त्रियेकदिनैस्तुवरी कणव दामलकमात्रमाहार इत्युक्तमस्ति लघुक्षेत्रसमासे, तुवरीकणादयश्चारकेऽरके पृथक्पृथक्प्रमाणास्तेन किमरक वर्त्तिनस्तुवरी कणादयोऽत्र ग्राह्या इति प्रश्नोऽत्रोत्तरं तत्तदरकसम्भवितवरीकणादिप्रमाणमाहारस्य ज्ञेयम् ॥ १०१ ॥ तथा—' मज्झण्हाओ परओ, जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पड़' इति सामाचारीमध्ये विद्यते, तेन तृतीययामादर्वाक् मध्या| ह्वात्परतः रात्रिपौषधः कर्त्तुं कल्पते न वा इति प्रश्नोऽत्रोत्तरं - मध्याह्नात्परतः पौषधग्रहणं शुद्धयति परं साम्प्रतीनप्रवृत्त्या प्रतिलेखनात् अं न कार्यते, किन्तु परत इति ॥ ३०२ ॥ तथा - शनैश्वरादीनां राशिपरावर्त्तदिनमिदमिति ज्ञात्वा ये जिनपूजाऽऽचाम्लादिकं कुर्व्वते तेषां सम्यक्त्वं म्लानं भवति नवा इति प्रश्नोत्रोत्तरं शनैश्वरराशिपरावृत्तिदिने विशेषतपः पूजादिकरणे सम्यक्त्वम्लानिर्ज्ञाता नास्तीति ॥ ३०३ ॥ Bional धनहर्ष ० २६३-३१६ 11198 11 Page #175 -------------------------------------------------------------------------- ________________ तथा-यद्दिनतः प्रारम्य शैवा माघस्नानं कुर्वते तद्दिनत एवारभ्य केचन श्राद्धा अपि स्वगृहे उष्णोदकादिना स्नात्वा जिनधाम्नि गत्वा जिनपूजां कुर्वन्ति, मासप्रान्ते जिनभक्त्यथै रात्रिजागरणं मोदकादिलम्भनिकामपि कुर्वते, माघस्नानमिदमुच्यते, तत्करणे च मिथ्यात्वं स्यादि| त्युक्त्वा केचन एतत्कृत्यं निषेधयन्तः सन्ति, तत्प्रमाणमप्रमाणं वा इति, प्रश्नोत्रोत्तरं-माघमासं यावदुष्णोदकादिना स्नानकरणं पूजाकरणं तत्प्रान्ते रात्रिजागरणं लम्भनिकादिकरणं च न युक्तिमत्प्रतिभाति, प्रसङ्गदोषादिभयादनाचीर्णत्वादिति ॥ ३०४ ॥ तथा--मोहनीयकर्मणोऽष्टाविंशति २८ अष्टमा निरन्तरं कर्तुमारब्धाः सन्ति, तदन्तराले चोच्चरितपञ्चमीरोहिण्यादिकमागतं तदा | | तैरेवाष्टमैः सरति किं वा पञ्चम्यादेरुपवस्त्रं पृथकर्षणीयमिति प्रश्नोऽत्रोत्तरं-मोहनीयकर्मसत्केषु निरन्तरमष्टमेषु क्रियमाणेषु उच्चरितपञ्चम्यादितपो यावन्मुक्तं तावत्सति सामर्थे पश्चात्करोति, स्थानकपदगणनसामर्थ्याभावे तु तदऽकरणेऽपि सरति ॥ ३०५ ॥ ___ तथा-पदगणनं एकवारदेववन्दनं वा विस्मृतं द्वितीयदिने पारणातः प्राक् तत्करोति यदि तदा शुद्धयति न वा इति, प्रश्नोत्रोत्तर| प्रथमदिने विस्मृतं पदगणनं एकशो देववन्दनं वा द्वितीयदिने पारणकरणादर्वाग् अवधिपूर्त्यादिमहत्कारणं विना न शुद्धयति, क्रियमाणं तु दृश्यत इति ॥ ३०६ ॥ तथा-पञ्चम्यां प्रतिमायां कच्छाटिकावालनं निषिद्धमस्ति, तदाश्रित्य कश्चिद्वक्ति-रात्रौ चतुर्दिक्षु कायोत्सर्गे एव कच्छाटिका न वालनीया, | अन्यदा सर्वकालं कच्छाटिका वालनीयैव, तदाश्रित्य कथमस्तीति प्रश्नोत्रोत्तरं-पञ्चमीप्रतिमातोऽबद्धकच्छ इत्येव ग्रन्थे दृष्टमस्तीति कायोत्सकाले एव कच्छाटिका मोच्येति यो वक्ति स एव प्रष्टव्यः-एवंविधान्यक्षराणि क्व सन्तीति ॥ ३०७॥ तथा-समवसरणस्तोत्रे यक्षवराश्चामराणि वीजयन्तः प्रोक्तास्सन्ति “करकलिअकयणदंडा सोहम्मीसाण सुरवरा ताव । ढालिंति चाम JainEducatil For Private Personel Use Only Page #176 -------------------------------------------------------------------------- ________________ सेनप्रभे ३ उल्लासः ॥ ८० ॥ राईं उभओ पासेसु उद्घटिआ ॥ १ ॥” इति शीलभावनासूत्रवृत्त्युक्तगाथायां तु सौधम्र्मेशानसुरखराः प्रोक्ता दृश्यन्ते, तेन उभयेषां मध्ये किं प्रमाणं इति प्रश्नोऽत्रोत्तरं - शीलभावनाग्रन्थोऽत्र हस्तप्राप्यो नास्तीति ॥ ३०८ ॥ तथा - तीर्थकृद्वयाख्यानं श्राद्धय ऊर्ध्वस्थिताः शृण्वन्ति इत्यक्षराणि कुत्र सन्तीति प्रश्नोऽत्रोत्तरं - आचाराङ्गवृत्तौ स्त्रिय ऊर्ध्वंस्थिताः शृण्वन्तीत्युक्तमस्तीति ॥ ३०९ ॥ तथा -- श्राद्धय इव देव्योऽपि ऊर्ध्वस्था एवं व्याख्यानं शृण्वन्त्युतासीना इति प्रश्नोत्तरं - आवश्यकत्तौ देव्य ऊर्ध्वे स्थिताः शृण्वन्तीत्युक्तमस्तीति ॥ ३१० ॥ तथा - पाश्चात्यरात्रौ साधुसमीपे समागत्य यत् श्राद्धाः प्रतिक्रमणं कुर्व्वाणा दृश्यन्ते, तस्याक्षराणि कुत्र ग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरंसामाचार्यनुसारेण यथा पौषधकरणाय पाश्चात्यरात्रौ साधुसमीपसमागमनं दृश्यते तथा प्रतिक्रमणकृतेऽपि तद् युक्तिमद् ज्ञायत इति ॥ ३११ ॥ तथा - घटिकाद्वयादिशेष रात्रिसमये पौषधं करोति कश्चित् कश्चिच्च वस्त्राङ्गप्रतिलेखनां कृत्वा तत्करोति, तयोर्मध्ये कः शास्त्रोक्त विधिरिति प्रश्नोऽत्रोत्तरं पाश्चात्यरात्रौ पौषधकाले पौषधविधानमिति मौलो विधिः, कालातिक्रमे तद्विधानं त्वापवादिकमिति ॥ २१२ ॥ तथा - " आवस्य ओहनिज्जुत्ति १ पिंडनिज्जुत्ति २ उत्तरायणे ३ । दसकालिअं ४ चउरोवि, मूलगंथे सरेमि सया " ॥ १ ॥ इति श्री कुलमण्डनसूरिकृतप्राकृत सिद्धान्तस्तवगाथा, एतस्यां च मूलग्रन्याश्चत्वार एते प्रोक्ताः सन्ति, श्रीहीरविजयसूरि प्रसादितप्रश्नोत्तर समुच्चयग्रन्थे च कश्चिद्भेदो दृश्यते, तत्कथं इति प्रश्नोऽत्रोत्तरं-उक्तगाथायामोघनिर्युक्ते र्निर्युक्तित्वेनावश्यक नियुक्त्यन्तर्भूतत्वान्न पृथग् विवक्षा, धनहर्ष० २६३-३१६ ॥ ८० ॥ Page #177 -------------------------------------------------------------------------- ________________ पिण्डनिर्युक्तेस्तु निर्युक्तत्वेनैव पिण्डैषणाध्ययनसूत्रात्पृथगविवक्षया, प्रश्नोत्तरसमुच्चये त्वोघनिर्युक्तेः छुटक पत्र लिखितानुसारेण विभिन्नविषयत्वात् पृथग्गणनं, पिण्डनिर्युक्तेस्तु पृथगविवक्षैवेति सर्वमवदातम् ॥। ३१३ ।। तथा - "तिपयाहिणापुरस्सर महावीरजिणेसरं गणहरे अ । [ श्रेणिकः ] पणिवइऊण जहरिहं ईसाणादिसाए निवेसेइ " ॥ १ ॥ इति शीलभावनासूत्रवृत्त्युक्तगाथाया अर्थानुसारेण यथा श्रीमहावीर जिनस्य प्रदक्षिणात्रिकं प्रदातव्यं, तथा गणधराणामपि पृथग् प्रदातव्यं न वा इति प्रश्नोऽत्रोत्तरं - तीर्थकर प्रदक्षिणा त्रयं कुर्व्वतो गणधराणामपि तत्रयं सहैव भवतीति ज्ञायते ॥ ३१४ ॥ तथा —— केचन वृद्धशालिका इत्थं वदन्ति ' इरिआकुसुमिणुसग्गो' इति गाथाद्वयोक्त विधिद्वयं मार्गादिकारणे श्रद्धालुर्न करोति तयुक्तमयुक्तं वा इति प्रश्नोऽत्रोत्तरं मार्गादिकारणे विधिद्वयसत्यापनं युक्तमेवेति || ३१५ ॥ तथा - प्रतिष्ठायां प्रतिमाया नेत्रोन्मीलकेऽञ्जने मधु क्षिप्यते न वा इति प्रश्नोऽत्रोत्तरं साम्प्रतं प्रतिष्ठायामञ्जने मधुशब्देन शर्कराऽभिधीयत इति सैव प्रक्षिप्यते ॥ ३१६ ॥ अथ पण्डितजयवन्तर्षिगणिकृतप्रश्नौ तदुत्तरे च, यथा - चतुर्मासकमध्ये विजयदशमीं यावत् खण्डाविहरणं कथं न शुद्ध्यतीति प्रश्नोऽत्रोत्तरं - परम्परया खण्डाविहरणं निषिध्यते इति ॥ ३१७ ॥ तथा - प्रतिक्रमणमध्ये विद्युत्प्रदीपादिप्रकाशः शरीरे लगति तदाऽग्निकाय विराधना मन्यते तत्तपाकृतग्रन्थेऽस्त्यन्यत्र वा इति प्रश्नोत्रोत्तरं - आवश्यकनियुक्ति कायोत्सर्गाध्ययने "अगणीउ छिंदिज्ज व, बोहिअ खोभा य दीहडको वा । आगारेहिं अभग्गो उस ww.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः | जयवन्त० ३१७-३१८ भक्तिसाग० ३१९-२२२ एवमाईहिं॥१॥” एतद्गाथावृत्तिमध्ये ' अगणि' त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पकग्रहणं कुव्वतोऽपि कायोत्सर्गभङ्गो न भवतीति प्रतिपादितमस्तीति ॥ ३१८॥ अथ पण्डितभक्तिसागरगणिकृतप्रश्नास्तदुत्तराणि च, यथा-खाद्याः कथयन्त्यस्माकं पौषधिकाः रात्रेस्तुर्ययामे समुत्थाय पौषधमध्ये सामायिक कुर्वन्ति, तदक्षराणि च प्रतिक्रमणसूत्रचूण्ाँ सन्ति, तेन श्रीमतां श्रीपूज्याः सामायिकं कथं न कारयन्तीति प्रश्नोत्रोत्तर--रात्रिपौषधमध्ये पाश्चात्यरात्री सामायिककरणमाश्रित्य यानि | चयॆक्षराणि सन्ति तानि सामाचारीविशेषेण समर्थनीयानि नतु दृषणीयानि, तस्याः शिष्टकृतत्वात् , न चात्मनां तदक्षरदर्शनेन तत्कर्तव्यतापत्तिः, | सर्वेऽपि सामाचारीविशेषाः सव्वैरपि अवश्यंभावेम विधेया एवेति शास्त्राक्षरानुपलम्भादिति । किञ्च-खरतरपक्षीयाणां चूर्णिणगतैकवचनं युक्तिमन्न प्रतिभाति, तद्गतसकलसामाचार्यास्तैरकरणात् , यदि च तेषां चणेः प्रामाण्यमेव तदा तद्गता सकलाऽपि सामाचारी तैः कथं न विधीयत इति बहु | वक्तव्यमस्तीति ॥ ३१९ ॥ तथा-अभव्यानां सर्वथा निर्वाणश्रद्धानराहित्यवद्देवलोकादिपरलोकश्रद्धानस्य राहित्यं साहित्यं वा !, किञ्च-जीवादिश्रद्धानमाश्रित्याङ्गारमईकाचार्यसदृशाः सर्वेऽभव्या उत नेति, किच्च-सर्वदाध्यवसायस्य सादृश्यमत न्यूनाधिकत्वं वा ! , यदि सर्वेषामध्यवसायसादृश्यं स्यात्तदा तेषामध्यनन्तशो ग्रन्थिदेशे समागमनं प्रोक्तमस्ति तत्कथं सम्भवति, तदध्यवसायमेदाविनाभावित्वात् , किञ्च-प्रतिक्रमणसूत्रवृत्तावमव्यस्य भिन्नानि दश पूर्वाणि प्रोक्तानि सन्ति तत्कथं सम्भवति, यतः प्रवचनसारोद्धारादौ पर्वलब्धेनिषेधः कथितोऽस्ति, अपि चागमन्यवहारिणामन्तःपातित्वं JainEducation For Private Personel Use Only Page #179 -------------------------------------------------------------------------- ________________ तेषां कथं सम्भवतीति प्रश्नोऽत्रोत्तरं-सर्वेषामभव्यानां मुक्तिश्रद्धानं न भवत्येव, देवलोकादिश्रद्धानं तु केषाश्चिद्भवत्यपि, विशेषावश्यकवृत्त्यादौ तथोक्तेः । तथा अभव्यानां अध्यवसायवैचित्र्यं स्यादेव, यतो नवमवेयकादिकं सप्तमनरकादिकं च यावद्च्छतां शक्लकृष्णादिलेश्यावतामुमयेषामपि अध्यवसायसाम्यं न घटते, कार्यभेददर्शने कारणभेदाभ्युपगमस्य न्यायसिद्धत्वात् , सर्वेऽप्यभव्या अङ्गारमईकाचार्यसदृशा एव भवन्तीत्यपि शास्त्रे दृष्टं नास्ति । तथा अभव्यानां पूर्वगतलब्धिमाश्रित्य पूर्वाणि धारयन्तीति दश चतुर्दशपूर्वविद इत्यावश्यकबृहद्वृत्तिवचनात् अभिन्नदशपूर्वधरादयः पूर्वगतलब्धिमन्तोऽवसीयन्ते, नत्वन्ये, अत एवाभव्यानां भिन्नदशपूर्वीश्रुतलाभेऽपि शास्त्रान्तरोक्तपूर्वगतलब्धिनिषेधो युक्तिमानेव । तथा तेषामागमव्यवहारित्वेऽपि न काऽपि क्षितिः, भव्या एवागमव्यवहारिण इत्यक्षराणां शास्त्रेष्वदर्शनात् ॥ ३२ ॥ तथा-यो मोक्षार्थ क्रियां करोति स क्रियावादीति प्रघोषः सत्योऽसत्यो वा ?, यदि सत्यस्तर्हि मोक्षार्थ जीवघातं कुर्वत्सु सत्स्वपि तुरुष्कादिफिरङ्गिकपर्यन्तसवमिथ्यादृष्टिषु क्रियावादित्वं स्यात्, तत्तु केषाश्चिदात्मश्राद्धानामत्रत्यदुण्डिकखाद्यानां च चेतसि न प्रतिभासते, प्रत्युत ढुण्डिका इत्थं कथयन्ति-श्रीमतां ये ये गीतार्था अत्र समायान्ति ते सर्वेषां क्रियां कुर्खतां मिथ्यादृशां क्रियावादित्वं कथयन्ति, तदसमीचीनं श्रद्धानं, ते तु ढुण्डिकाः सम्यग्दृशां सम्यक्त्वाभिमुखानां च क्रियावादित्वं कथयन्ति, नान्येषामिति प्रश्नोत्रोत्तर-यो मोक्षार्थ क्रियां करोति स क्रियावादीति | प्रघोषः सत्य एव लक्ष्यते, न च कोऽपि मोक्षार्थ जीवघातादिकं करोति, यतः तुरुष्काणामपि मूलशास्त्रेषु जीववधस्य निषिद्धत्वात्, याज्ञिकानामपि स्वर्गाद्यर्थमेव यज्ञस्य प्ररूपणात् , तथा सम्यग्दृश एव सम्यक्त्वाभिमुखा एव वा क्रियावादिन इत्यक्षराणि शास्त्रे न सन्ति प्रत्युत भगवतीवृत्तावित्युक्तमस्ति-एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात् । भगवतीसूत्रं च विशेषपरं, तेन तत्र क्रियावादिपदेन सम्यग्दृष्टयो गृहीतः, अन्यत्र तु मिथ्यादृष्टयोऽपि, तत उभयेऽपि क्रियावादिन इति तत्त्वम् ॥३२१॥ Jain Educat i onal For Private & Personel Use Only M w.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः ॥ ८२ ॥ तथा - प्रज्ञापनातृतीयपदवृत्तौ क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलास्त्रैलोक्यस्पर्शिनः सर्व्वस्तोका इत्युक्तं, तत्र के ते ? कथं वा त्रैलोक्यव्यापिनो भवन्तीति प्रश्नोऽत्रोत्तरं - महास्कंधा द्वेधा सचित्ताचित्तभेदात् तत्र केवलिसमुद्वाते सकललोकव्यापी अनन्तानन्तकर्मपुद्गलमयो महास्कन्धः सचेतनजीवाधिष्ठितत्वात् सचित्तमहास्कन्ध उच्यते, तदितरत्पुद्गलमयस्तु विस्रतापरिणामजनितः सकललोक व्याप्यचित्तमहास्कन्धः, एवमनेकेsपि केवलिदृष्टाः सकललोकव्यापिनो महास्कन्धा ज्ञेयाः, यद्येतद्विषया भूयस्यपेक्षा तदा विशेषावश्यकवृत्तौ पीठिकायां द्रव्यवर्गणाधिकारो विलोकनीय इति ।। ३२२ ॥ अथ पण्डितशुभकुशल गणिकृतप्रश्नस्तदुत्तरं च- यथा— सम्प्रति तपागच्छीयश्राद्धा यथेर्यापथिकीप्रतिक्रमणपूर्वकं सामायिकमुखपोतिकां प्रतिलेखयन्ति तथा क्व शास्त्रे प्रतिपादितमस्तीति प्रश्नोऽत्रोत्तरं – महानिशीथे हारिभद्र्यां दशवैकालिकवृत्तौ च स्पष्टतया सर्व्वमपि चैत्यवन्दनाद्यनुष्ठानमै र्यापथिकीप्रतिक्रमणपूर्वकमेव मस्ति, तन्मध्ये सामायिकमुखपोतिकाप्रतिलेखनमध्यायातमेव, तेन तदपीर्यापथिकाप्रतिक्रमणपुरस्सरमेव विधेयमिति तत्त्वम् ॥ ३२३ ॥ अथ पण्डितप्रेमविजयगणिकृतप्रश्नौ तदुत्तरे च- यथा— जना गृहस्थावस्थायां केवलिनं साधुं वा प्रणमन्ति नवा इति प्रश्नोऽत्रोत्तरं - निषेधो ज्ञातो नास्ति ॥ ३२४ ॥ तथा--षट्पञ्चाशद्दिकन्यकानां कुमारीति संज्ञा कथमिति प्रश्नोत्तरं - अत्र भवनपतयः सर्वेऽपि प्रायः क्रीडाप्रिया भवन्तीति कुमारा उच्यन्ते, तथा एता दिक्कुमार्योऽपि भवनपतित्वेन तद्वद्बोध्या इति ॥ ३२५ ॥ Jain Education rational शुभकुश० ३२३ प्रेमविज० | ३२४-३२५ ॥ ८२ ॥ w.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ अथ पण्डितमुनिविमलगणिकृतप्रश्नास्तदुत्तराणि चयथा--प्रतिवासुदेवस्य कियन्ति कानि च रत्नानि स्युरिति प्रश्नोऽत्रोत्तरं-प्रतिवासुदेवस्य रत्नसङ्ख्याया रत्नानां च नियमः शास्त्रे दृष्टो | नास्ति, तेन चक्रादीनि तानि यथासम्भवं भविष्यन्तीति सम्भाव्यत इति ॥ ३२६ ॥ तथा—किल्विषसुराणां प्रथमद्वितीयकल्पाधस्तृतीयकल्पाधः षष्ठकल्पाधश्च स्थितिरुक्ताऽस्ति, तत्राधःशब्देन किमभिधीयते, अधस्तनप्रस्तट तस्मादप्यधोदेशो वा !, अन्यच्च द्वात्रिंशदादिलक्षविमानानां मध्ये साधारणदेवीनामिवैतेषां कतिचिद्विमानानि सन्ति विमानैकदेशे विमानाहिर्वा तिष्ठन्ति, चाण्डालस्थानीयत्वात्तेषां मध्ये वासोऽनुचितः, विमानानामपान्तराले भुवोऽभावाबहिरपि तद्वासः कथं घटत इति किश्विषाणां वासस्थानं ग्रन्थाक्षरपूर्वक प्रसाद्यमिति प्रश्नोत्रोत्तरं-किल्विषमुराणां वासः कल्पद्विकादीनामधो भणित इत्यत्राधःशब्दस्तत्स्थानवाचको ज्ञेयः, न चात्राधःशब्दः प्रथमप्रस्तटाथा घटते, तृतीयषष्ठकल्पसत्ककिल्बिषिकामराणां तत्प्रथमप्रस्तटयोस्त्रिसागरोपमत्रयोदशसागरोपमस्थित्योरसम्भवात् , तथा तद्विमानानां सङ्ख्या शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षादिविमानसल्याया मध्ये तद्विमानानां गणनं न सम्भाव्यते, तेषां कल्पद्विकादीनामधो वासाभिधानात् , तत्त्वं तु सर्वविद्वेद्यमिति ॥ ३२७ ॥ तथा--'जमि उ पीलिज्जते ' इति गाथायथाश्रुतार्थेन बब्बूलादीनां द्विदलत्वं नोत्थाप्यते, प्रत्युत व्यवस्थाप्यते, निःस्नेहत्वात् , तेनैतद् ।। द्विदलताव्यपोहायतद्गाथाभावार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-यस्मिन्पीड्यमाने सति स्नेहो न भवति, दालिकरणे द्विदलतासम्भवे सतीति शेषस्तद्वान्यादिकं पूर्वाचार्या द्विदलं ब्रुवन्ति, द्विदले उत्पन्नमपि स्नेहयुतं द्विदलं न भवतीति प्रस्तुतगाथाभावार्थो व्यक्त एवास्ति, तेन बब्बूलादीनां मिञ्जासु स्नेहसद्भावात्तेषां द्विदलताऽभावो बोध्य इति ॥ ३२८ ॥ jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३उल्लासः मुनिविज० ३२६-३३५ ॥८३॥ @ I तथा-उपासकदशाङ्ग योगशास्त्रे च श्राद्धानां पञ्चाचारातिचाराः कथं नोक्ता इति प्रश्नोऽत्रोत्तरं-उपासकदशाङ्गन्योगशास्त्रयोः | सम्यक्त्वमूलकवतानामेवाभिधातुमुपक्रान्तत्वात्तदतिचारा एवोक्ता इति ॥ ३२९ ॥ तथा-आमगोरससम्पृक्तद्विदलं इत्यत्र गोरसशब्देन किं व्याख्यातमस्ति इति प्रश्नोत्रोत्तरं-गोरसशब्देन दुग्धं दधि तक्रं च त्रयमपि | परम्परयाऽभिधीयमानमस्ति, योगशास्त्रवृत्तौ गोरसशब्दार्थों व्याख्यातो नास्ति ॥ ३३० ॥ तथा-सन्धानस्य योगशास्त्राभिप्रायेण संसक्ते सति त्याज्यत्वं, प्रवचनसारोद्धारे तु संसक्तत्वविशेषणं नास्ति, तत्र कोऽभिप्रायः ! सन्धानं च कया रीत्या कृतं सत्स्यात् कया रीत्या च न इति प्रश्नोऽत्रोत्तर-सन्धानस्य त्याज्यत्वे हेतुः प्रायः संसक्तत्वमेवेति, प्रवचन| सारोद्धारे तु संसक्तमाल्लभ्यत एव । सन्धानं च जलादिजनितार्द्रत्वे सति भवतीति वृद्धव्यवहारोऽस्तीत्यवसेयः ॥ ३३१ ॥ तथा–पाक्षिकपतिक्रान्ती श्राद्धैरुच्यमानास्तपआचाराद्यतीचाराः साधुभिः श्रूयन्ते, केवलसाधवश्व प्रतिक्रामन्तस्तानतीचारान् कथयन्ति न वा ? साम्प्रतं तु न केचित्कथयन्तीति प्रश्नोऽत्रोत्तरं-केवलप्साधुभिः पाक्षिकप्रतिक्रमणे क्रियमाणे तपआचाराद्यतीचारा यद्यायान्ति तदा स्वयं कथनीयाः, तत्प्रवृत्तिरपि दृष्टाऽस्तीति ॥ ३३२ ॥ तथा-श्राद्धानां चरवलकंग्रहणं तदप्पिअकरणे' त्ति विना व्यक्तरीत्या क्वचिच्चादावभिहितं स्यात् तदा तान्यक्षराणि प्रसाद्यानीति |प्रश्नोऽत्रोत्तरं-'साहूणं सगासाओ रयहरणं निसिजं वा मम्गति, अह घरे तो से उवम्गहिअरयहरणं अत्थि' इत्यादिकान्यावश्यकचूादौ | रजोहरणाक्षराणि सन्ति, श्राद्धानां च रजोहरणं चरवलक एवेति ॥ ३३३ ॥ Jan Education Intemanona For Private Personel Use Only Page #183 -------------------------------------------------------------------------- ________________ तथा-जीवाभिगमादौ सूत्रे आरात्रिकमङ्गलप्रदीपाक्षराणि यदि स्युस्तदा तानि प्रसाद्यानीति प्रश्नोत्रोत्तरं-जीवाभिगमादिसूत्रेण्वारात्रिकमङ्गलप्रदीपाक्षराणि साक्षान्नोपलम्यन्ते, प्रकरणेषु तु बहुषु सन्ति, तत्रापि विप्रतिपत्तिः पञ्चाङ्गीमङ्गीकुर्वतां काऽपि नास्तीति तात्पर्यम् ॥ ३३४ ॥ | तथा-खानिजोऽपि हिङ्गुल: 'जोअणसयं तु गंतुं' इत्यक्षरबलात् प्रवहणादागतोऽचित्तीभवति, कृत्रिमस्य तदचितत्वे किं वाच्यं ! तथापि तस्य सचित्ततान्यवहारः क्रियते, तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं-हिङ्गुलः खानिजो योजनशतादेः परत. आयातत्वात्कृत्रिमश्च स्वत एवोभावप्यचित्तौ ज्ञायते, तद्ग्रहणं तु अनाचीपर्णतया, तेन साम्प्रतं संवर्तितः सन् गृह्यत इति यतिव्यवहार इति ॥ ३३५ ॥ अथ पण्डितदेवविजयगणिकृतप्रश्नास्तदुत्तराणि चयथा-जत्थ जलं तत्थ वणं' इति व्याप्तिः सावधारणाऽन्यथाऽपि वा ? तदपि वनं किं प्रत्येकरूपं साधारणं उभयं वा ! तदुभयमपि | किं सूक्ष्मं बादरं तदुभयमपि वा ? तथा 'जत्थ जल' मिति वचोयुक्त्या कुम्भादिगतजलव्यापारणे श्राद्धस्य वनस्पतिकायविराधनापि लगति न वा इति प्रश्नोत्रोत्तरं-इयं व्याप्तिः सावधारणा ज्ञायते श्रीदशवकालिके पिण्डैषणाध्ययने ' साहदु निक्खिवित्ताणं' इत्यादि गाथावृत्तौ तथोक्तेः । तथा स वनस्पतिर्बादरसाधारणप्रत्येकरूपो ज्ञायते । तथा कुम्भादिगतजलव्यापारणे वनस्पतिविराधना भवति, परं तत्प्रत्याख्यानभङ्गो न भवति, | तस्य व्यावहारिकवनस्पत्याश्रितत्वादिति ॥ ३३६ ॥ तथा-उपधानावाहिनां पञ्चमङ्गलमहाश्रुतस्कन्धपाठे विराधनायामनन्तसंसारावाप्तिः फलं, तदाश्रित्य किमादिश्यते इति प्रश्नोऽत्रोत्तरंउपधानावहनेऽनन्तसंसारिता महानिशीथे उक्ता, परं तत्सूत्रमुत्सर्गनयाश्रितं, तेन यो नास्तिकस्सन्नुराधानवहननिरपेक्षस्तस्य सेति ज्ञेयम् ॥ ३३७ ॥ Jain Education al For Private & Personel Use Only linelibrary.org Page #184 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः ॥ ८४ ॥ तथा—पौषधिकस्य भोजनाक्षराणि क्व सन्तीति प्रश्नोऽत्रोत्तरं - पौषधिकस्य भोजनाक्षराणि पञ्चाशकचूणौं श्राद्धमतिक्रमण सूत्र चूर्यादी व्यक्तानि सन्तीति ॥ ३३८ ॥ तथा -- चाउदसमुद्दिट्ठपुणिमासिणीसुणं पडिपुण्णं पोसहं ' इत्यत्र श्रीसूत्रकृताङ्गवृत्तौ उद्दिष्टशब्देन कल्याणकतिथय उक्ताः, पौर्णमासीशब्देन तु तिस्रश्चतुर्मासकपूर्णिमा उक्ताः, राजमनीयवृत्तौ तु उद्दिष्टशब्देनामावास्या पौर्णमासीशब्देन सामान्येन पूणिमा उक्तास्तदयं कथमर्थभेद इति प्रश्नोऽत्रोत्तरं - सूत्रकृताङ्गवृत्तिराजमनीय वृत्तिव्याख्यानं चरितानुवादपरं न च तत्साधकं बाधकं वा भवति, भगवतीवृत्तियोगशावृत्त्यादौ तु चतुपर्ण्यधिकारे सामान्यतः पूणिमाऽमावास्ये उक्ते स्त इत्यत्र श्रावकानां तत्र ते ज्ञेये इति ॥ ३३९ ॥ तथा - सिद्धांते 'पडिपुण्णं पोसहं पालेमाणे ' इति पाठः टीकायां प्रतिपूर्णमहोरात्रमिति व्याख्यातं ततः केवलादेवसपौषधाक्षराणि क्व सन्तीति प्रश्नोऽत्रोत्तरं - उत्तराध्ययन सूत्रपञ्चमाध्ययने ' अगारिसामाइअंगाई' एतद्गाथावृत्त्यनुसारेण प्रतिपूर्णपौषधकरणं प्रायिकं ज्ञेयमिति ॥ ३४० ॥ तथा — पौषधिकः पट्टपट्टिकालिखितप्रतिमां वासेन पूजयति नवा इति प्रश्नोऽत्रोत्तरं - पौषधिकः कारणं विना पट्टादिकं न पूजयतीति ज्ञेयमिति ॥ ३४९ ॥ तथा - कर्म्मग्रन्थवृत्तौ ' जातिस्मरणमपि अतीतसङ्ख्यात भवाऽवगमस्वरूपं मतिज्ञानमेवे ' त्युक्तमस्ति " पुव्वभवा सो पिच्छ, इक दो तिन्नि जाव नवगं वा । उवरिं तस्स अविसओ, सहावओ जाइसरणस्म " ॥ १ ॥ इति गाथायां तु नवैव भवा जातिस्मरणस्य विषयस्तत्कथमिति प्रश्नो देवविज० ३३६-३५६ ॥ ८४ ॥ Page #185 -------------------------------------------------------------------------- ________________ ऽत्रोत्तरं-जातिस्मरणवान आचाराङ्गवृत्त्याद्यभिप्रायेणातीतान् सङ्ख्यातान् भवान् पश्यतीति ज्ञायते, कर्मग्रन्धवृत्तावपि स एवाभिप्रायोऽस्ति | | " पुन्वभवा सो पिच्छइ ' इयं गाथा तु छुटितपत्रस्था न तु तथाविधग्रन्थस्था, तेन निर्णायिका न भवतीति ॥ ३४१॥ तथा-"छम्मासाऊसेसे, उपन्नं जेसि केवलं नाणं । ते नियमसमुग्घाया, सेस समुग्याय भयणिज्जा" ॥ १॥ इति दीपालिकायां " यः षण्मासाऽधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा ॥१॥" गुणस्थानप्रकरणे “ यस्य पुनः केवलिनः, कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्वातं भगवानुपगच्छति तत्समीकर्तुम् " ॥ १ ॥ इति प्रशमरताविति त्रयाणां मध्ये कः केवली नियमतः समुद्घातं करोति कश्च न करोतीति प्रश्नोऽत्रोत्तरं-प्रज्ञापनासूत्रवृत्तिप्रवचनसारोद्धारवृत्तिप्रशमरत्यादौ सामान्यतः समुद्घातस्वरूपं प्रोक्तमस्ति, न तु कश्चिद्विशेषो, गुणस्थानकक्रमारोहसूत्रे तु यः षण्मासाधिकायुष्क इत्यादि विशेषोऽपि दृश्यते, अत्र मतभेदस्सम्भाव्यते, तत्त्वं तु | केवलिनो विदन्ति, दीपालिकामतं तु गुणस्थानकमारोहवृत्तिकारेण तद्गाथायाः स्वोक्तसमर्थनाय सामान्येन दर्शितत्वात्तदनुयाय्येव, परस्पर | तदुपपत्तिश्च 'छम्मासाउसेसे' इत्यत्र प्राकृतशैल्या षण्मासायुःशब्दात् सप्तम्येकवचनलोपे शिष्यते-विशिष्यतेऽधिक्रियते इति शेष इति शेषशब्दस्या| धिकवाचकत्वे च किश्चिदाधक षण्मासायुषीत्यर्थकरणेन ज्ञेया, षण्मासशब्दादधिकशब्दस्य लोपेन वा इति ॥ ३४२॥ तथा-नारक जीवेभ्यो निगोदजीवानां दुःखमधिकं निगोदनीवेभ्यो वा नारकीवानामिति प्रश्नोऽत्रोत्तरं-निश्चयतो नारकजीवेभ्यो निगोद| जीवानां जन्ममरणाघेकशरीरानन्तजीवावस्थानादिरूपं महद् दुःखं, परं तन्मत्तमूछितादीनामिव नातिदुस्सहं, व्यवहारतस्तु निगोदनीवेभ्यो नारक| जीवानां परमाधार्मिक तवेदनादिरूपं महदुःखमिति वृद्धवाद इति ॥ ३४३ ॥ Jain Education l a IIII Lainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ देवविजय० सेनप्रश्ने तथा-चिरकालीनाल्पकालीननिगोदनीवाना दुःखं प्रति किं साम्यं हीनाधिकत्वं वा इति प्रश्नोत्रोत्तरं-तेषां व्यवहारेण समानं ३ उल्लासः दुःखमवसीयते, निश्चयस्तु केवलिगम्य इति ॥ ३४ ४ ॥ ॥८५॥ तथा अनादिनिगोदनीवाः किंजनितबहुकर्मवशेन तत्र तिष्ठन्तीति प्रश्नोत्रोचरं-प्रवाहापेक्षया अनादिकर्मसम्बन्धेन तत्र तिष्ठन्तीति ।। ३४५॥ तथाकेचन निगोदजीवा लघुकर्मीभूय व्यवहारराशौ समायान्ति, तेषां तत्र लघुकर्मीभवने किं कारणमिति प्रश्नोऽत्रोत्तरं-तथा- | भव्यत्वपरिपाकादिकं तेषां लघुकर्मीभवने कारणमिति ॥ ३४६ ॥ तथा-श्रीगजप्रश्नीये सूर्याभस्य शीघ्रगमननाम्नो वैक्रियविमानस्यान्तर्भमिकावर्णनाधिकारे पञ्चवर्णरत्नवर्णने पञ्चवा अशोक| कणवीरवन्धुनीवाः समानीताः सन्ति, वृत्तौ च प्रतीता इति व्याख्यातं, ते वृक्षाः के ?, किं च पुष्पादिकं तेषां पञ्चवर्ण भवतीति प्रश्नोत्रोत्तरं अशोकादयो वृक्षा जीवाभिगमवृत्त्यादिषु पञ्चवर्णा व्याख्याताः सन्ति, नतु तत्पुष्पादीनि, तेन तान्यपि तदनुसारेण ज्ञेयानीति ॥ ३४७॥ Ko तथा-'सज्झाय संदिसावं उपधि संदिसावु' इत्यादिषु संदिसावंशब्देन किमुच्यते इति प्रश्नोऽत्रोत्तरं-संदिसावं इत्यस्यायमर्थः| सन्देशयामि-स्वाध्यायकरणोपधिप्रतिलेखनयोरादेशं मार्गयामीति ॥ ३४८ ॥ तथा–वर्तमानचतुर्विंशतितीर्थकृतां 'पउमाभवासुपुज्जा रत्ते' ति रक्तादिवर्णविभागः किं शरीरेषु दृश्यमान उत ध्यानाद्यर्थ कल्पना| मात्रमिति प्रश्नोऽत्रोचरं-एतद्गाथोक्तवर्णविभागस्तीर्थकृतां शरीरगतो ज्ञेय इति ॥ ३४९ ॥ Jain Education international For Private & Personel Use Only jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ Jain Educa तथा—भरतैरवततीर्थकृद्व्यतिरिक्तानां तीर्थकृतां कीदृग् वर्णविभाग इति प्रश्नोऽत्रोत्तरं - पञ्चवर्णान्यतरवर्णरूपो वर्णविभागो ज्ञेयोऽत्रापि पूर्वोक्त एव हेतुरिति ॥ ३५० ॥ तथा - श्रीवस्वामिना पटविद्यया सङ्घः सुभिक्षदेशे नीतः, तत्र सङ्घः किं चतुर्विधः साधुसाध्वीमात्रसमुदायो वा ! पटविद्या च किं| स्वरूपेति प्रश्नोऽत्रोत्तरं - परिशिष्टपर्व्वयुक्त वज्रस्वामिसम्बन्धानुसारेण चतुर्विधसञ्चोऽऽवसीयते नतु साधुसाध्वरूिप एव तथा-यया चक्रवर्त्तिचर्मरत्नवद्विवक्षितविस्तारः पटो भवति सा पटविद्येति ॥ १११ ॥ तथा—देवानां भवधारणीयेनापि वपुषा कादाचित्कमत्रागमनं सम्भवति न वा इति प्रश्नोऽत्रोत्तरं — सङ्गमकसुरसम्बन्धाद्यनुसारेण देवानां भवधारणीयेनापि वपुषा कदाचिदत्रागमनं ज्ञायत इति ॥ ३५२ ॥ तथा - वंदित्तुवृत्तौ ' संखा कंखा ' इति गाथावृत्तौ एकोनाशीतिमिथ्यात्वस्थानकेषु षट्षष्टितमस्थाने ' सर्व्वमासेषु वा तासूपवासादीनि ' सर्व्वास्वकादशीषु उपवासकरणे कथं मिथ्यात्वमिति प्रश्नोऽत्रोत्तरं - चतुर्दश्यष्टमीज्ञानपञ्चमीषु नियततपोदिनेषु उपवासमकृत्वा यदि सर्व्वस्वे - कादशीषु उपवासं करोति तदा मिध्यात्वस्थानं भवतीति ज्ञायते इति ॥ ३५३ ॥ तथा — गच्छान्तरीयसम्यक्त्व देशविरत्युच्चारविधिपत्रेषु सम्यत्तत्वोच्चारालापकप्रान्तवत् द्वादशवतोच्चारालापकप्रान्तेषु अपि रायाभियोगेणामि - त्यादिपडाकारोच्चारणमस्ति तद् यौक्तिकमन्यथा वा इति प्रश्नोऽत्रोत्तरं - आवश्यक निर्युक्त्युपासकदशाङ्गादौ श्रावकाणां सम्यक्त्वोच्चार एव पडाकारा उक्ताः सन्ति, न तु द्वादशत्रतोच्चारे, तेन सम्यक्त्वोच्चार एव राजाभियोगादिषडाकारोच्चारणं युक्तिमत्प्रतिभातीति ॥ ३५४ ॥ emational Page #188 -------------------------------------------------------------------------- ________________ ८६॥ सेनप्रश्ने तथा-वीरशासने आचार्याभूयापि किसयाका नरकगामिनः सूरय उक्ताः सन्ति ! तदक्षराणि च कुत्र ग्रन्थ इति सन्यास | पद्मविजय. ३उल्लासः प्रसाद्यमिति प्रश्नोत्रोत्तरं-श्रीवीरशासने एतावत्सङ्ख्याका आचार्या नरकगामिनः इति ग्रन्थे दृष्टं न स्मरति, किञ्च "तीआणागयकाले ३५७-३६२ केई होहिंति गोअमा सूरी । जोसि नामग्गहणे नियमेणं होइ पच्छित्तं " ॥ १ ॥ इति श्रीगच्छाचारप्रकीर्णके प्रोक्तमस्तीति ॥ ३५॥ तथा-द्रव्यकषायाद्यष्टभेदात्मनि । जीवाजीवानां द्रव्यात्मे' त्यत्रानीवेष्वात्मत्वांशः कया युक्त्या इति प्रश्नोत्रोत्तरं-अतति AFI सातत्येन गच्छति तांस्तान् पर्यायानित्यात्मा इति शब्दव्युत्पत्तिमाश्रित्य अनीवेष्वपि पुद्गलादिषु उपचाराद् द्रव्यात्मत्वव्यपदेश इति ॥ ३५६ ॥ अथ वटपल्लीयपण्डितपद्मविजयगणिकृतप्रश्नास्तदत्तराणि च| यथा-सामाचार्यां चत्वारि पञ्च वा योजनानि गन्तुमागन्तुं च कल्पते इत्युक्तमस्ति तद्गमनागमनमाश्रित्य किं वा गमनमाश्रित्यैव वा। hd इति प्रश्नोऽत्रोत्तरं-चतुर्मासकमध्ये ग्लानौषधादिककारणे चत्वारि पञ्च वा योजनानि गच्छति, तान्येवागच्छति, न तु ग्लानौषधादिकार्ये | सम्पूणे सति क्षणमात्रमपि तत्र तिष्ठति, तथा-गोची तु यत्सकोशं योजनमस्ति तद्गमनाऽऽगमनाभ्यां ज्ञेयमिति ॥ ३५७ ॥ । तथा-'निद्रासमयमासाद्य, ताम्बूलं वदनात्त्यजेत् । भालात्पुण्डू स्रनो मूर्ध्नः, पल्यङ्कात्प्रमदां त्यजेत् ॥ १ ॥' इत्यत्र को हेतुरिति प्रश्नोत्रोत्तरं--ताम्बूलात्यागे मुखदौर्गन्ध्यं १, तिलकात्यागे आयुषो हानिः २, लगत्यागे सर्पभयं ३, प्रमदाऽत्यागे बलहानिः ४, इति हेतुचतुष्टयी अस्तीति ॥ ३५८ ॥ तथादेवो देवी मूलशरीरेण भुङ्क्ते उत्तरवैक्रियेण वा इति प्रश्नोऽत्रोत्तरं-उभयथापि भोगो भवतत्यिक्षराणि श्रीभगवतीपज्ञापनाIN | जीवाभिगमराजप्रश्नीयप्रमुखग्रन्थेषु सन्तीति ॥ ३५९ ॥ Jain Education For Private & Personel Use Only Thinelibrary.org Page #189 -------------------------------------------------------------------------- ________________ तथा-अद्यतननिष्पन्न कटाहविकृतिर्भुज्यते तस्याः कियन्त्यो विकृतयो लगन्तीति प्रश्नोत्रोत्तरं एका कटाहविकृतिलगतीति ॥ ३६०॥ तथा-देवा मूलशरीरेण ननास्तिष्ठन्ति ? किं वा वस्त्राणि परिदधतीति प्रश्नोत्रोत्तर--मूलशरीरेण वस्त्रपरिधाननिषेधो । | ज्ञातो नास्तीति ॥ ३६१ ॥ तथा दन्तधावनं कल्पवर्स च विधाय क्षामणकप्रतिक्रमणादिकं कर्त्त शुद्ध्यति न वा इति प्रश्नोत्रोत्तरं-कारणे वेलामध्ये क्षामणकप्रतिक्रमणादि कर्तुं शुद्धयतीति ॥ ३६२ ॥ अथ पण्डितमेघविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-एकादशीवृद्धौ श्रीहीरविजयसूरीणां निर्वाणमहिमपौषधोपवस्त्रादिकृत्यं पूर्वस्यामपरस्यां वा किं विधेयमिति प्रश्नोत्रोत्तरं4 औदयिक्येकादश्यां श्रीहीरविजयसूरिनिर्वाणपोषधादि विधेयमिति ॥ ३६३ ॥ तथा-सप्तदशभेदपूजादौ श्रीजिनगृहे चैत्यवन्दनं कृत्वा यदोपविश्यते तदा किमी-पयिकीप्रतिक्रमणपूर्वकमेवान्यथा वा इति | प्रश्नोऽत्रोत्तरं-मुहूर्ताद्यवस्थानसम्भावनायामैर्यापथिकी प्रतिक्रम्यतेऽन्यथा तु यथावसरमिति ॥ ३६४ ॥ तथा-केवलस्थापनाचार्यनिकटे प्रतिक्रमणं कुर्वन्तः श्रद्धालवः क्षामणावसरे कति वारं क्षामयन्तीति प्रश्नोऽत्रोत्तरं-केवलस्थापनाचार्याग्रे प्रतिक्रमणे श्राद्धा एका क्षामणां कुर्वन्तीति ॥ ३६५ ॥ For Private & Personel Use Only Lainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ मेघविजय० श्रुतसागर सेनप्रश्न तथा-पृथग् श्राद्धानां मुखवत्रिकाग्रहणवर्णाः कुत्र सन्तीति प्रश्नोऽत्रोत्तरं-अहसंममवणयंगो, करजुअविहिधरिअ पुत्तिरयहरणो । उल्लासः परिचिंतिअ अइयारे, जहक्कम गुरुपुरो विअडे "॥ १ ॥ इयं गाथा श्रावकप्रतिक्रमणाधिकारे योगशास्त्रतृतीयप्रकाशवृत्तौ वर्त्तते, एतद्नुसारेण ॥८ ॥ | केवलस्य श्राद्धस्य मुखवस्त्रिकादिग्रहणाक्षराणि ज्ञेयानि, अनुयोगद्वारसूत्रवृत्त्यादावपि व्यक्तान्येव तानि सन्तीति ॥ ३६६ ॥ का तथा-मतान्तरीये वेषधरे मिलिते प्रणते वा केचनात्मीयवाचंयमा मस्तकेन वन्दामीति वन्द इति कथयन्ति, केचन न कथयन्ति, तत्र |y या रीतिः सा प्रसाद्येति प्रश्नोऽत्रोत्तरं-अग्रतः पक्षान्तरीयरात्मनां प्रणामकरणे यथावसरं विधेयमिति ॥ ३६७ ॥ तथा-द्वादशत्रतपौषधवहने श्राद्धानां प्रारम्भवासरे किमाचामाम्लं कार्यतेऽथ चैकाशनकं ! तथा भोजने चाशाकादिग्रहणं कल्पते नवा इति प्रश्नोऽत्रोत्तरं-श्राद्धानां द्वादशव्रतपौषधवहने यथाशक्ति तपो विधेयं, तथाऽऽशाकभक्षणं तु कारणं विना न कल्पते इति ॥ ३६८ ।। अथ पण्डित श्रुतसागरगणिकृतप्रश्नास्तदुत्तराणि च । तथा-मूलकपत्राणामनन्तकायित्वमुत प्रत्येकत्वमिति प्रश्नोऽत्रोत्तरं-मूलकमध्ये कन्दस्यैवानन्तकायिकत्वं, न तु तत्पत्रादीनामिति ॥३६९॥ तथा-उत्सूत्रभाषिणां सम्यग्दृष्टित्वमुत मिथ्यादृष्टित्वमिति प्रश्नोत्रोत्तरं-उत्सूत्रभाषिणां मिथ्यादृष्टित्वमाश्रित्य विप्रातपत्तिः कापि नास्ति, का सूत्रोक्तस्यैकस्याप्यरौचनादक्षरस्य भवति नरः । मिथ्यादृष्टि' रित्यादिवचनादिति ॥ ३७० ॥ तथा-देवभूयङन्तमानितद्रव्येण तस्य सांवत्सरिकमुद्दिश्य सांवत्सरिकादिपौषधिकामन्त्रणे सम्यग्दृशां तत्र भोजनमुचितमनुचितं वा इति | प्रश्नोत्रोत्तर-देवभूयङ्गतसांवत्सरिकवासरकृत्यं किञ्चित्पृथक्कृत्य यदि पौषधिकान् जेमयति तदा तत्र गमनं सम्यग्दृशामुचितमेवास्तीतरथा | तु नेति, साम्प्रतं प्रवृत्तिरपि महानगरादिष्वेवमेवास्तीति ॥ ३७१ ।। Jan Education i n For Private Personal Use Only w.jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ तथा-सप्तक्षेत्रमुक्तद्रव्यान्तः साधुसाध्वीद्रव्यस्य व्ययः साधुसाध्वीनां कस्मिन् स्थाने योज्यते श्राद्धैरिति प्रश्नोऽत्रोत्तर-सप्तक्षेत्रीमुक्तद्रव्यस्य व्ययः साधुसाध्वीक्षेत्रयोरापत्राणवैद्यानयनमार्गसहायकरणादिषु श्राद्धैः कार्यत इति ॥ ३७२ ॥ तथा तहेव काणं काणं' ति वचनमुद्भाव्य न मिथ्यादृष्टेमिथ्यादृष्टित्ववचनव्यवहारः कठिनवचनत्वादिति केचनापि प्रतिपादयन्ति इति |प्रश्नोत्रोत्तरं-मिथ्यादृष्टेमिथ्यादृष्टिरिति कथनं तदकथनं च यथासमयं विधेयमिति ॥ ३७३ ॥ तथा-देवव्यस्य वृद्धिकृते श्राद्धस्तत्स्वयं व्याजेन गृह्यते न वा इति, तद्ब्राहकाणां दूषणं किं वा भूषणमिति प्रश्नोऽत्रोत्तर-श्राद्धानां देवद्रव्यस्य व्याजेन ग्रहणं न युज्यते, निःशकताप्रसङ्गात् , नतु वाणिज्यादौ व्यापारणीय स्वल्पस्यापि देवद्रव्यभोगस्य सङ्काशसम्बन्धादिष्वतीवायतौ दुष्टविपाकजनकतया दर्शितत्वादिति ॥ ३७४ ॥ तथा-उत्सूत्रभाषिप्रारब्धाष्टोत्तरीस्नात्रादौ स्वजनादिकारणं विना सम्यग्दृशां तत्र गमने सम्यक्त्वस्य दूषणं किं लगति न वा इति | प्रश्नोऽत्रोत्तरं-स्नात्रादौ गमने सम्यक्त्वस्य दूषणं ज्ञातं नास्तीति ॥ ३७५ ॥ तथा पण्डितकनकविजयगणिकृतप्रश्नस्तदुत्तरं च । यथा-वृद्धविध्युपधानवाहकस्य कृतचतुर्विधाहारोपवासस्य सन्ध्याप्रत्याख्यानवेलायां सन्ध्याप्रत्याख्यानं गुरुसमक्षं कर्त्तव्यं न वा इति प्रश्नोऽत्रोत्तरं प्रातः कृतचतुर्विधाहारोपवासस्य सन्ध्यायामुपधानक्रियाकरणवेलायां पश्चात्प्रत्याख्यानं कृतं विलोक्यते, उपधानमन्तरा तु सन्ध्याया तत्स्मरण विलोक्यते, परं पुनः प्रत्याख्यानकरणविशेषो ज्ञातो नास्तीति ॥ ३७६ ॥ Jain Educa t ional For Private & Personel Use Only O ww.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ सेगप्रश्ने श्रीविजयसेनसूरिसत्कपण्डितकनकविजयगणिकृतप्रश्नास्तदुत्तराणि च । कनकवि० ३ उल्लासः ३७६ यथा-षष्ठादौ प्रत्याख्याने भक्तद्वयकथनाधिक्यस्य किं प्रयोजनमिति प्रश्नोऽत्रोत्तरं-सामान्यतः सतां द्विवारं भोजनं लोकप्रतीतमित्यु- विजयसेन पवासद्वयेन भोजनचतुष्टयं, भोजनद्वयं च पारणोत्तरपारणयोरेकाशनपूर्वक कार्यते इति ॥ ३७७ ॥ ३७७-३७९ दयाविजय तथा-वीरात् कियन्तो दुर्भिक्षा अभवन् ! यतः केऽप्येवं कथयन्ति यदुर्भिक्षद्वयमभवत् , परिशिष्टपादौ च बहवः सन्तीति प्रश्नोऽत्रोत्तरं- TV ३८०-३८७ | वीराद् अर्वाग् दुष्काला भूयांसो बभूवुः , परं साक्षाद् द्वादशाब्ददुष्कालत्रयं शास्त्रे प्रोक्तं दृश्यते, तत्र परिशिष्टपर्वणि द्वयं, नन्दीवृत्तौ चैक इति। ये तु दुष्कालद्वयमेव कथयन्ति तत्कस्मिन् शास्त्रे वर्तते तन्नाम ज्ञापनीयं, पश्चात्तदुत्तरविषये ज्ञास्यत इति ।। ३७८ ॥ तथा-सा त्रिकोट्यः पुत्रपौत्राः कृष्णस्य, भरतस्य तु सपादा कोटिः, तत्र कालस्तु पतनशीलोऽस्ति, तत्कथमाधिक्यं सञ्जाघटीति प्रश्नोNोत्तर-द्वारकानगर्यो सार्द्धत्रिकोटयः कुमाराः प्रोक्तास्सन्ति, ते चानेकेषां यदुवंशीयानां पुत्रा न त्वेकस्यैव कृष्णस्य, भरतस्य तु सपादकोटिः | पुत्रा इति न काऽप्यघटमानतेति ॥ ३७९ ॥ अथ पण्डितदयाविजयगणिगुणविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-दर्शनसम्यक्त्वयोः कः प्रतिविशेषः ! येन द्वयोरप्यतीचाराः, परमार्थतः परस्परं केचन सदृशा एव दृश्यन्ते, तेन तयोर्यक्त्या भेदः । प्रसाद्य इति प्रश्नोत्रोत्तरं-दर्शनसम्यक्त्वयोर्वस्तुगत्याऽभेदेऽपि कथञ्चिन्निःशङ्कित्वाद्यभाव एव सम्यक्त्वातिचार उच्यते, शङ्कादिसद्भावस्तु दर्शनातिचार इति व्यक्तं प्रवचनसारोद्धारवृत्तौ षष्ठे द्वारे ।। ३८० ॥ Jain Education For Private & Personel Use Only M ainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ तथा - 'देसिअ राइअ पक्खिये 'ति कायोत्सर्गनियुक्तिगत चतुर्नवतितमगाथार्थो हारिभद्रयां वृत्तौ व्याख्यातोऽस्ति तत्रैकैकस्मिन् प्रति क्रमणे त्रयो गमाः प्रतिपादिताः सन्ति, ते पञ्चस्वपि प्रतिक्रमणेषु यथास्थानं यथा समाप्ता गमा भवन्ति तथा व्यक्त्या प्रसाद्या इति प्रश्नोऽत्रोत्तरं - दैवसिकादिषु पञ्चसु प्रतिक्रमणेषु प्रारम्भानन्तरं यत्प्रथमं ' करेमि भंते!' इत्याद्युच्चारणं स प्रथमगमप्रारम्भः, तदनु प्रतिक्रमणसूत्रपठनावसरे यत् ' करेमि भंते!' इत्याद्युच्चारणं स द्वितीयगमप्रारम्भस्तस्योच्चारादवाक् प्रथमगमस्य समाप्तिः, तथ तृतीयवेलायां यत् ' करेमि भंते! ' इत्याद्युच्चारणं स तृतीयगमस्य प्रारम्भस्तस्य पूर्व्वे तु द्वितीयगमस्य समाप्तिः, तृतीयगमसमाप्तिस्तु तत्प्रतिक्रमणसमाप्तिं यावदिति श्री आवश्यकबृहत्त्यनुसारेणावसीयत इति ॥ २८९ ॥ तथा - अश्रुत्वा केवलिनस्तीर्थे भवन्ति तीर्थविच्छेदे वा भवन्ति ?, यदि तद्विच्छेदे भवन्ति तदा पाक्षिकसूत्रवृत्तौ अतीर्थेऽन्त कृत्व लिनो भूत्वा सिद्ध्यन्ति, भगवत्यां च नवमशतके तदाश्रित्य तप्पक्खियसावगस्स तप्पक्खियसाविया एवे ' त्यत्र धम्मोपदेशं न दत्ते, एकं प्रश्नं ज्ञातमेकं च मुक्त्वेत्यभिप्रायेणाश्रुत्वा केवलिनस्तीर्थे एव भवन्ति । अन्यच्चाश्रुत्वाकेवलिनः पञ्चदशभेदभिन्नानां सिद्धानां मध्ये कस्मिन् भेदे समायान्ति, | तेनैतद्विषये सर्व्व सविस्तरं प्रसाद्यामिति प्रश्नोऽत्रोत्तरं - अश्रुत्वा केवलिनः श्रीभगवतीसूत्रवृत्त्यनुसारेण तीर्थ एव भवन्ति, नातीर्थे । पाक्षिकसूत्रवृत्तौ तु अतीर्थसिद्धाधिकार एते उक्ता न सन्तीति, तथा ते तीर्थसिद्धादिमध्ये यथासम्भवमवतरन्तीति ॥ ३८२॥ तथा - आचाराङ्गलोकसाराध्ययनपञ्चमोद्देशकादिमसूत्रे ह्रदेोपमेनाचार्येण भाव्यमित्यत्र वृत्तौ धर्ममाश्रित्य चतुर्भङ्गयां प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इत्युक्तप्रकारेण सर्वेऽपि प्रत्येकबुद्धा धर्मोपदेशं न ददत्येतत्कथं सञ्जाघटीति, यतः - ऋषिमण्डलसूत्रे “ पत्ते अबुद्धसाहू, नमिमो जे भासिउं सिवं पत्ता | पणयालीस इसिमासियाई अज्झयणपराई ॥ १ ॥ " इति गाथायां प्रत्येकबुद्धानामध्ययनमुक्तामिति किमत्र v.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ दयाविज० ३८०-३८७ |श्रीगुणवि० ३८८-३९० ॥८९ ॥ सेनप्रश्ने तत्त्वमिति प्रश्नोऽत्रोत्तरं-आचाराङ्गवृत्त्यनुसारेण प्रत्येकबुद्धाः सभाप्रबन्धेन धम्मोपदशं न ददतत्यिवसीयते, ऋषिमण्डले तु तेषामध्ययन३उल्लासः प्रणयनरूपधर्मोपदेश इति न किमप्यनुपपन्नं इति ॥ ३८३ ॥ तथा-स्वपक्षीयैः परपक्षीयैर्वा श्राद्धैः कृतस्वाध्यायो मण्डल्या क्रियान्तः आत्मीयश्राद्धानां कल्पते न वा इति प्रश्नोत्रोत्तरं-धामस्थकृतस्वाध्यायो यतीनां श्राद्धानां च क्रियामध्ये न शुद्धयतीति ॥ ३८४ ॥ ___तथा-परपक्षीयवेषधारिकृतसाम्प्रतीनस्तुतिस्तोत्रस्वाध्यायादि स्वपक्षीयवाचंयमानां क्रियान्तः मण्डल्यां कथ्यमानं कल्पते न वा इति | प्रश्नोत्रोत्तर-आधुनिकपरपक्षीयकृतस्तुतिस्तोत्रस्वाध्यायादि क्रियान्तः कथ्यमानं न शुद्धयतीति ॥ ३८५ ॥ तथा-चतुःशरणप्रकीर्णकस्य गुणनं वतिनां श्राद्धानां च कालवेलायां अस्वाध्यायदिने च शुद्धयति न वा इति प्रश्नोत्रोत्तरं-चतु:N| शरणप्रकीर्णकस्य गुणनं कालवेलायामपि कल्पते, अस्वाध्यायदिनेषि कल्पत इति ॥ ३८६ ॥ तथा-अवधिज्ञानिनो मनःपर्यवज्ञानिनो वा कियतो भवान् कुर्वन्तीति प्रश्नोत्रोत्तरं---" आभिणिबोहियनाणिस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ !, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं जात अवडपोग्गलपरिअ च देसूणं । सुअनाणिओहिनाणि मणपज्जवनाणीणं एवं चेत्र, केवलनाणिस्स नत्थि अंतरं" इत्यादिभगवतीमूत्राष्टमशतकद्वितीयोद्देशके, एतदक्षरानुसारेण अवधिज्ञानिनो मन:पर्यवज्ञानिनो वा अनन्तभवान् कुर्वन्तीति ज्ञायत इति ॥ ३८ ॥ अथ पण्डितश्रीगुणविजयगणिकृतप्रश्नास्तदुत्तराणि च । ___ यथा-अभव्यः पादपोपगमनाख्यमनशनं करोति नवा इति प्रश्नोत्रोत्तरं-अभव्यो यथा द्रव्यतो नवमग्रैवेयकायुर्वन्धयोग्यं सम्यक्सामाचारीकं चारित्रं पालयति तथा पादपोपगमनानशनमपि करोतीति तस्याऽसम्भवो नास्तीति ॥ ३८८ ॥ २ ॥ For Private & Personel Use Only lainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ तथा - तीर्थकुद्दीयमाने दाने वरघोषणायां सत्यां श्रावको योषिच्च तद्दानं गृह्णीतो नवा इति प्रश्नोऽत्रोत्तरं तीर्थकुद्दानसमये ज्ञाताधर्मकथादिषु सनाथानाथपथिकका टिकादीनां याचकानां ग्रहणाधिकारो दृश्यते, न तु व्यवहारिणां तेन श्रावकोऽपि कश्विद्यदि याचकीभूय गृह्णाति तदा गृह्णातु, योषितस्तु प्रायस्तत्राधिकारो न दृश्यते इति ॥ ३८९ ॥ तथा - बलदेव १ कर्ण २ द्वीपायन ३ शंखा ४ ख्या आगमिष्यच्चतुर्विंशतौ तीर्थकृतो भविष्यन्ति, ते किं नवमराम १ कौंतेय २ द्वारकादाहक ३ श्रीवीरप्रथम श्रावका एव अथवा किमन्ये वा इति प्रश्नोऽत्रोत्तरं — शंखः श्री वीरप्रथम श्रावकादन्यस्तीर्थकृत् श्रीस्थानाङ्गवृत्तौ उक्तोऽस्ति द्वैपायनो द्वारिकादाहकोऽन्यो वा इति निर्णयः केवलिगम्यः, कृष्णभ्राता बलदेव आवश्यक नियुक्त्यादावागमिष्यच्चतुर्विंशतिकायां कृष्णतीर्थे सेत्स्यनुक्तोऽस्ति, तेन बलदेवः कश्चिन्नामान्तरेणावगन्तव्यः, कर्णस्थाने तु शास्त्रे कृष्णः प्रोक्तोऽस्ति, सोऽपि नामान्तरेण बोध्योऽत एव शास्त्रान्तरैः सह विसंवादं सम्भाव्य प्रवचनसारोद्धारवृत्तिकारेणापि द्वित्रा एव भावितीर्थकृज्जीवा व्यक्त्या विवृताः सन्ति, न शेषा इति ॥ ३९० ॥ अथ पण्डितचन्द्रविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा— तीर्थङ्करस्य सामान्य केवलिनो वा वीर्यान्तरायः सहगेव क्षयङ्गतः तत्कथं सामर्थ्य न्यूनाधिक्यं दृश्यत इति प्रश्नोऽत्रोत्तरं - तीर्थकृत्केवलिना सामान्यकेवलिनां च वीर्यान्तरायकर्मक्षयजनितस्यात्मवीर्यस्य समानत्वेऽपि नामकर्मभेदरूपशरीरलक्षणत्राह्योपकरणभेदाइले भेदः, अत एव सामान्यकेवलिशरीरेम्यस्तीर्थङ्करशरीरमनन्तबलवत्, जीर्णतुलादृष्टान्तोऽत्र भावनीय इति ॥ ३९१ ॥ तथा - श्री ज्ञातासूत्रप्रथमाध्ययने मेघकुमा रमातुर कालमेघदोहदः समुत्पन्न इत्युक्तं तत्कथं घटते, तदा वर्षकालस्य विद्यमानत्वादिति प्रश्नोऽत्रोत्तरं - ज्ञातासूत्रोक्त पञ्चवर्णाद्युपेतमेघस्य देवप्रभावसाध्यस्य वर्षास्वपि अकाल एवेति धारिण्या अकालमेघदोहदोत्पत्तिरुक्तेति ॥ ३९२ ॥ Jain Education rational jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः तथा-केनचित् श्राद्धेन योजनशतादुपरि गमनप्रत्याख्यानं कृतं, तस्य धर्मार्थमाधिकं गन्तुं कल्पते नवा !, यदि गच्छति तदा केन | चन्द्रविज० विधिनेति प्रश्नोऽत्रोत्तरं-प्रत्याख्यानकरणसमये विवेको विलोक्यते, तेन प्रायो मुख्यवृत्त्या प्रत्याख्यानं सांसारिकारम्भस्य भवति, न तु धर्म IN३९१-३९४ अमरच० कृत्यस्य, यदिच सामान्यतः कृतं तदा नियमितक्षेत्रोपरि यतनया गच्छति, तत्र च गतः सांसारिककृत्यं न करोतीति ॥ ३९३ ॥ |३९५-४०१ तथा-पषधकारिणः श्राद्धाः कियती भुवं यावद्यान्तीति प्रश्नोऽत्रोत्तर-पौषधकारिणः श्राद्धाः सिमित्यादिना धर्मार्थ यथेष्टं व्रजन्ति, || न चात्र भूभागनियम इति ॥ ३९४ ॥ अथ पण्डितअमरचन्द्रगणिकृतप्रश्नोत्तराणि । यथा- चन्दनवत्प्रतिमानां कस्तूरीलेपः क्रियते नवा इति प्रश्नोऽत्रोत्तरं-जिनप्रतिमानां कस्तूरीलेपो न कियत इत्यक्षराणि न सन्ति, प्रत्युत सामान्यतस्तत्करणाक्षराणि श्राद्धविध्यादौ सन्ति, यक्षकर्दममध्यगता तु कस्तूरी साम्प्रतमपि जिनार्चने व्यापार्यमाणा दृश्यत इति ॥३९५ ॥ तथा-सन्ध्याप्रतिक्रमणवत्प्रातःप्रतिक्रमणे श्राद्धानां प्रतिक्रमणसूत्रादेशो न दीयते तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं-प्रातःप्रतिक्रमणं बाढस्वरेण न कर्तव्यमिति अगमीयारीतिः, श्रद्धानामादेश दानेतुते प्रतिक्रमणसूत्रश्रावणार्थ । बाढस्वरेण कथयन्तीति तद्विलोप: स्यादिति प्रातः प्रतिक्रमणादेशो न दीयतेति ॥ ३९६ ॥ तथा-श्राद्धानां गोत्रदेवीपूजने मिथ्यात्वं गति नवा इति, प्रश्नोऽत्रोत्तरं-यस्य तथाविधं धैर्य भवति तेन गोत्रदेवी न पूजनीया एव. कुमारपालेनेव, तदभावे तु कदाचित्तत्पूजनेऽप्युच्चारितसम्यक्त्वभङ्गो न भवति, यतो देवताभियोगेनेति सम्यक्त्वोच्चारे छिण्डिकाऽप्यस्तीति ॥३९७॥ For Private Personel Use Only Hw.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ तथा-आञ्चलिकप्रतिष्ठिता प्रतिमा पूज्या न वा इति प्रश्नोऽत्रोत्तरं-आञ्चलिकप्रतिष्ठिता अपि प्रतिमा द्वादशजल्पपट्टकानुसारेण गुरुवचनात्पूज्या एव 'तम्हा सत्रानुजा सम्वनिसेहो व पवयणे नत्यि' इत्यायुक्तिस्त्रानुस्मरणीयेति ।। ३९८ ।। तथा- चत्वारो लोकपालाश्चतुणी निकायानां मध्ये कस्मिन्निकायमध्य इति प्रश्नोऽत्रोत्तरं-वैमानिकभवनपतिलक्षणे निकायद्वये लोकपालचतुष्कसद्भावः सङ्गहणीवृत्त्यादावुक्तोऽस्तीति ॥ ३९९ ॥ तथा-श्रुतदेवीभवनदेवीनां कायोत्सर्गाः कुत्र प्रोक्तास्सन्तीति प्रश्नोत्रोत्तरं-श्रुतदेवताभवनदेवतानां कायोत्सर्गा आवश्यकचूक्षिणपञ्चवस्तुकवृत्त्यादिष्वनेकेष्वागमप्रकरणेषूक्तास्सन्तीति ॥ ४०॥ तथा श्राद्धाना पूनावसरेऽष्टपुटमुखकोशवन्धः प्रोक्तोऽस्ति स कया रीत्या बध्यो !, वस्त्रद्वयी यदा भवति पूजकस्य शरीरे तदोत्तरीया-10 श्चलवस्त्रेण मुखकोशबन्धः कर्तुं न शक्यते, यदि तृतीयं वस्त्रं मुखकोशबन्धनिमित्तं भवति तदा युक्तमुत्तरीयाच्चलेनैव वा बध्यते इति प्रश्नोत्रोत्तर-पूजावसरे श्राद्धैरष्टपुटमुखकोशबन्ध उत्तरीयाञ्च न कर्त्तव्यो न तु तृतीयवस्नेग, यतः श्राद्धविधा देवपूनावसरे श्राद्धानां परिधानोत्तरीयलक्षणं वस्त्रद्वयं श्राद्धीनां च कञ्चुकसहितं तत्रयमेवोक्तमस्ति, नत्वधिकं, तथोत्तरीयमपि तत्करणयोग्यमेव विधेयं, तेन न |किमप्यशक्यमिति ॥ ४०१॥ अथ पण्डितश्रीसत्यसौभाग्यगणिकृतप्रश्नौ तदुत्तरे च । __ यथा-उत्कृष्टचैत्यवन्दनविधावुत्तरोत्तरं स्तुतयो वर्णैर्वृद्धा विधीयन्ते न त्वरूपा इति रूढिः सत्याऽसत्या वेोते, प्रश्नोऽत्रोत्तरं--उत्कृष्ट|| चैत्यवन्दनविधावुत्तरोत्तरं स्तुतयः प्रायो वर्णैर्वृद्धा एव विधेया इति परम्परा वर्तते, तेन रूढिः सत्यवावसीयते । परम्परामूलं तु 'नमोऽस्तु वर्द्धमानाय' Jain Education in For Private Personal use only Thelibrary.org Page #198 -------------------------------------------------------------------------- ________________ सेनमश्ने सत्यसो ४०२-801 जीववि० ४०४-४० जससा० ४०६-४१३ इत्यस्याधिकारे ' ताओ अ थुईओ एगसिलोगादिवइंतिआओ पयअक्खरादीहिंवा सरेण वा वडूंतेण तिन्नि भणिऊण' मित्य द्यावश्यकचूण्ये३ उल्लासः क्षरदर्शनमिति सम्भाव्यत इति ॥ ४०२॥ ॥११॥ तथा-भुवनसुरीस्मृतिकायोत्सर्गादनु पाक्षिकप्रतिक्रमणे 'ज्ञानादिगुणयुताना' इति स्तुतिः श्राविकाभिरपि पठ्यते न वा इति, प्रश्नोत्रोहात्तरं--पाक्षिकप्रतिक्रमणे 'ज्ञानादिगुणयुताना' इति स्तुतिः श्राविकाभिः साध्वीभिरपि च कथ्यमानाऽस्तीति ।। ४०३ ॥ अथ पण्डितजीवविजयगणिकृतप्रश्न तदत्तरे च । यथा-प्रत्यहं प्रल्हादनविहारे पञ्चशतीवीसलप्रियाणां भोगः कथितोऽस्ति तन्नाणकं किंनामकं कथ्यते इति प्रश्नोऽत्रोत्तर--वीसलदेन राज्ञा | पातितं वीसलप्रियनामकं तत्कालीनः कश्चिन्नाणकविशेषः सम्भाव्यते, तदधना प्रसिद्धं नास्ति, परं षट्त्रिंशन्मूटकद्रम्मैर्वीसलप्रियनाणकं अष्टशतविंश तिसहस्राधिकद्विषष्टिलक्षप्रमाणं कथितमस्तीति ॥ ४०४ ॥ तथा--श्राविका जिनालये गृहदेवावसरे च प्रतिमायाः प्रक्षालनं करोति नवा इति, तथा यौवनावस्थायां देवपूनां करोति नवा इति । प्रश्नोऽत्रोत्तर-देवगृहे देवावसरे च श्राविका प्रतिमायाः प्रक्षालनं करोति, तथा यौवनावस्थायां पूजामपि करोतीति, यथा ज्ञाताधर्मकथाङ्ग द्रौपद्या योवनावस्थायां स्नपनपूर्वकं पूजा कृतेति बोध्यम् ॥ ४०५ ॥ अथ पण्डितजससागरकृतप्रश्नास्तदुत्तराणि च । तथा-तीर्थकृत्समवसवरणे बली राद्धोऽराद्धो वा ! गच्छे चापक्वाया बलेः प्ररूपणं, मलयगिरिविरचितावश्यकहती तु बलि: सिद्धः । कथितोऽस्तीति प्रश्नोऽत्रोत्तरं-तीर्थकृत्समवसरणे बलिः राद्धोऽवसीयते इति ।। ४०६ ॥ ॥११॥ Jain Education international For Private & Personel Use Only Page #199 -------------------------------------------------------------------------- ________________ तथा-चतुश्शरणाध्यापनमुपासकानां कथं कार्यते, यतीनां योग विना तदनध्यायः श्राद्धानां तु तमन्तरेणैव पाठः, तत्र किं शास्त्र बलीयः किं वा गच्छसामाचारीति प्रश्नोऽत्रोत्तरं-चतुश्शरणादीनि चत्वारि प्रकीर्णकानि आवश्यकवत्प्रतिक्रमणक्रियादिषु बहूपयोगित्वादुपधानयोगोद्वहनं | अन्तरेणापि परम्परयाऽधीयमानानि सन्ति सैव तत्र प्रमाणमिति ॥ ४०७ ॥ तथा-मूतैः कर्मभिरमूर्तस्य जीवस्य वयःपिण्डन्यायेन कथं सम्बन्ध इति प्रश्नोऽत्रोत्तरम्-अरूपिभिः सह रूपाणां संयोगस्सम्भवत्थेव, | यथाऽऽकाशेन सह परमाणूनां पक्षिणां वा, वयःपिण्डन्यायेन तु सम्बन्धविशेषो व्यवस्थाप्यते, न तु रूपिद्वयनियतः सम्बन्ध इति न किञ्चि| दनुपपन्नम् ॥ ४०८॥ तथा-मत्स्यकच्छपवृषमहिषशुकसारसादिजलचरस्थलचरखचरतिरश्चामायुषो गर्भस्थितेश्च कियती परिमितिरिति प्रश्नोऽत्रोत्तरम्-जली चरस्थलचरखचरतिरश्चामायुर्मानं 'गम्भभुअजलयरोभयेत्यादि ' सङ्ग्रहणीगाथातो “ मणुआऊसम गयाई, हयाइ चउरंसऽजाउ अटुंसा । गोमहि | मुट्टखराई, पणंससाणाइ दसमंसा ॥ १ ॥” इति वीरंजयसेहरपयेति क्षेत्रविचारगाथातश्चावसेयं, तेषां गर्भस्थितिमानं तु जघन्यतोऽन्तर्मुहर्त | मुत्कर्षतश्चाष्टौ वर्षाणीति भगवत्यादौ प्रतिपादितमस्तीति ॥ ४०९ ॥ तथा--चतुर्दशनियमेषु द्वित्रादीनि सचित्तादीनि प्रातः प्रत्याख्याने क्रियमाणे मुत्कलानि रक्षितानि, तानि त्वहन्येव सर्वाण्यपि पूर्णी| भूतानि, अथ रात्रौ तेषां कार्ये समुत्पन्ने पूर्वप्रमाणीकृतादप्यपराण्यादातुं कल्पन्ते न वा इति प्रश्नोत्रोत्तरं-श्राद्धानां चतुर्दशनियमेषु द्विवादीनि सचित्तानि प्रातः प्रत्याख्यानसमयेऽहोरात्रावधि मुत्कलानि रक्षितानि भवन्ति तदा तावतां दिवापरिभोगे रात्रावधिकानि न कश्पन्ते, यदि च सन्ध्या वध्येव त.वन्ति मुत्कलानि रक्षितानि तदा रात्रावधिकान्यपि कल्पन्ते इति ॥ ४१०॥ Inn Education For Private Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ सेनप्रश्ने हर्षचन्द्र ४१५-४२७ ३ उल्लासः तथा-बन्धुनीवकशब्देन किमुच्यते विहुरिओ' इति वृक्षस्य पुष्पाण्यन्यद्वेति प्रश्नोऽत्रोत्तरं-बन्धुनीवकशब्देन बन्धुनीवकपुष्पं शास्त्रे | प्रोक्तमास्ति, लोकमध्ये तु 'बफोरिओ' वृक्ष इति कथितमस्तीति ॥ ४११ ॥ तथा-चण्डरुद्राचार्याः शिष्यस्य स्कन्धे उपविश्य चलिता इति सत्यमसत्यं वा इति प्रश्नोऽत्रोत्तरं-श्रीउत्तराध्ययनवृत्तिप्रमुखबहुग्रन्थानुसारेण चण्डरुद्राचार्येण शिष्यस्य कथितं त्वमग्रतो गमनं कुरु, पश्चात्सोऽग्रतश्चलितः, चण्डरुद्राचार्यास्तु पृष्ठतश्चलिताः, कस्मिश्चिदन्थे कथितमस्ति यच्छिष्यस्य स्कन्धे भुजां दत्त्वा चलिता इति ॥ ४१२ ॥ तथा-बदरीबब्बूलयोरसङ्ख्याता जीवा एको वा इति प्रश्नोत्रोत्तरं-प्रज्ञापनायां प्रथमपदे गुच्छाधिकारे आउलिबदरयोर्मूलकन्दस्कन्ध| त्वक्शाखाप्रपालेषु प्रत्येकमसङ्खयेयजीवात्मकता प्रोक्ताऽस्ति, तदनुसारेण बदरीबब्बूलयोरपि षट्स्वपि स्थानेषु असङ्ख्याता जीवास्सम्भाव्यन्ते, न तु | न्यूनाधिकजीवतेति ॥ ११३॥ तथा-'एगभवम्गहणेणं सयसहस्सपुहत्ताई' इत्यत्र पृथक्त्वशब्देन का सङ्ख्या इति प्रश्नोऽत्रोत्तरं-एकस्मिन् भत्रे — सयसहस्सपुहुत्तं ' इत्यत्र पृथक्त्वशब्दो बहुत्ववाचको, नो चेट्टीकायामेकसंयोगेऽपि शतसहस्रपृथक्त्वोत्पत्तिनिष्पत्तिश्च मत्स्यादीनां मनुष्याणां चोत्पत्तिः प्रतिपादिता | तदा भवे का वार्ता ! तेन दिवसमुहुत्तपुहत्ता इत्यत्रेवात्र पृथक्त्वशब्दस्य बहुत्वार्थकत्वमेवेत्यवसेयम् ॥ ४१४ ॥ अथ पण्डितहर्षचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च । । यथा-श्रीजिनेन्द्राम्बा जिनेन्द्रप्रसवनानन्तरमपत्यं प्रसूते न वा इति प्रश्नोऽत्रोत्तरं-एकान्तो ज्ञातो नास्ति, नेपिनाथादीनां रथनेम्यादेलघुभ्रातृतया प्रतीतत्वादिति ॥ ४१५ ॥ JainEducat .. For Private Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ तथा केनापि स्वगृहं जिनगृहे मुक्तं, तत्र श्राद्धः कोऽपि भाटकं दत्वा तिष्ठति न वा इति प्रश्नोऽत्रोत्तरं-यद्यपि साधिकभाटकप्रदानपूर्वकमवस्थाने दोषो न लगति, तथापि तथाविधकारणमन्तरेदं युक्तिमन्न प्रतिभाति, देवद्रव्यभोगादौ निश्शूकताप्रसङ्गादिति ॥ ११ ॥ तथा-कोऽप्युपधानचतुष्कमुद्वाह्य मालां परिदध ति तस्य समुद्देशानुज्ञावस्थायामवशिष्टोपधानयो म गृह्यते न वा इति प्रश्नोऽत्रोत्तरषण्णामप्युपधानानां समुद्देशानुज्ञयोनाम गृह्यते, द्वयोरुद्देशस्य च पुरतोऽपि भवने न दोष इति वृद्धसम्पदायः॥ ४१७ ॥ तथा-सुषेणसेनापतिस्तिमिश्रागुहायाः कपाटोद्घाटनसमये कियमि पश्चादपसरतीति प्रश्नोत्रोत्तरं-कपाटपूनां कृत्वा प्रहारदानार्थ सप्ताष्टपदानि पश्चादपसरतीति, कपाटोद्घाटनसमये द्वादशयोजनावधि सेनानीरत्नतुरगापसरणप्रसादस्तु अनागमिकः, आवश्यकटिप्पनके तथा | भणनादिति ॥ ४१८॥ तथा-सर्वचक्रवर्तिनां सर्वरत्नानि प्रमाणतस्तुल्यानि न्यूनाधिकानि वा इति प्रश्नोत्रोत्तरं-सर्वचक्रवर्तिनां काकिण्यादिरत्नानि कियन्ति केषाञ्चिन्मते प्रमाणाङ्गुलमाननिष्पन्नानि, कियन्ति तु तत्कालीनपुरुषादिमानोचितमानानि, केषाञ्चिन्मते तु सण्यिपि तत्कालोचितमानानीति ॥ ४१९॥ तथा-खाद्यस्तनिकादीनां प्रतिक्रमणकरणोदीरणा क्रियते त्रिवार सामायिकादिदण्डकं चोच्चार्यते तद्युक्तमयुक्तं वा इति प्रश्नोऽत्रोत्तरं-खाद्यस्तनिकादीनां प्रतिक्रमणकरणोदीरणाकरणं न युक्तं, यदि च ते स्वयं प्रतिक्रमणं कुर्वन्ति पौषधादिदण्डकं त्रिवारमुच्चरन्ति तदा द्रव्यक्षेत्रकालभावानुसारेणानुकूलादिगुणसम्भवः स्यात्तदोचार्यते, यमाच्छास्त्रेऽप्येवं दृश्यते 'तम्हा सव्वाणुन्ना सव्वनिसेहो अ पवयणे नत्थि' इति ॥ ४२० ॥ V anbrary 09 Page #202 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३उल्लास तथा-खाद्या मण्डल्या प्रतिक्रमणं कुर्वन्ति तत्कथितं प्रतिक्रमणसूत्रं श्राद्धानां स्तवनादिकं यतीनां च शुद्धयति नवा ! तथा औप हर्षचन्द्र० ४१५-११७ वस्त्रादिप्रत्याख्याने ये कसेल्लकपानीयं पिबन्ति तेषामुपवस्त्रादिकं कार्यते न वा इति प्रश्नोऽत्रोत्तरं-द्रव्यक्षेत्रकालभावानुसारेण प्रश्नोत्तरवदनुसन्धेया इति ॥ ४२१ ॥ तथा–प्रासुकपानीयस्य संखारकः कच्चकपानीये मुच्यते किंवा पृथक् रक्ष्यते इति प्रश्नोऽत्रोत्तरं-प्रासुकपानीयस्य संखारकः एकान्तेन सचित्तपानीये न शिप्यते इत्यक्षराणि शास्त्रे न ज्ञातानि, ततो यथा यतना भवति तथा कर्त्तव्यं, परं यथा तथा संखारको न लिप्यत इति ॥ ४२२॥ ___तथा–साधुः सांवत्सरिकक्षामणार्थ नदीमुत्तीर्य याति न वा इति प्रश्नोऽत्रोत्तरं-नदीमुत्तीर्य यतीनां क्षामणार्थ गमनप्रवृत्तिख़ता INT नास्तीति ।। ४२३ ॥ तथा-देवलोके राजप्रश्नीयमध्ये वनखण्डवृक्षफलपुष्पादिकं कथितमस्ति तत्पृथ्वीपरिणामरूपं वनस्पतिपरिणामरूपं वा? , तथा पुष्करणीप्रमुखवापीषु मत्स्याः कथितास्ते जीवपरिणामरूपा आकारमात्रं वा इति प्रश्नोऽत्रोत्तरं-देवलोकेषु वनखण्डवृक्षफलपुष्पादिकं कथितमस्ति तद्वनस्पतिरूपं पृथ्वीपरिणामरूपं वाऽस्ति, यद्यपि तत्र पृथ्वी रत्नरूपाऽस्ति तथाऽपीदृशी मृदुरूपास्ति यथा वनस्पतीनामुद्गमने काप्याबाधा न जायते, तथा पुष्करणीप्रभृतिषु ये मत्स्यादयः कथितास्तेऽपि पृथ्वीपरिणामरूपा आकारमात्रास्सम्भाव्यन्ते, यतो देवलोकवापीषु मत्स्यादिजलचरजीवनिषेधगाथा दृश्यन्त इति ॥ ४२४ ॥ तथा-उपधानतपसि पूर्णे जाते शेषप्रवेदनेषु दिनवृद्धिर्भवति नवा इति, प्रश्नोऽत्रोत्तरं-उपधानशेषप्रवेदनेषु दिनवृद्धिर्भवतीति ॥ ४२५ ॥ तथा-सम्पूर्णदिवसे देशावकाशिकं क्रियते तत्रोचरणपारणविधिलिखनीयः, तथा तत्र सामायिक गृहीतं पारितं च शुद्धयति न वा ? ९३॥ Jain Educati For Private Personel Use Only wilwjainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ Jain Education तथा देशावकाशिकेन सह सामायिकमुच्चरति न वा ? इति प्रश्नोऽत्रोत्तरं देशावकाशिको चरणविधिः ' देसावगासिअं उवभोगपरिभोगं पच्चक्खामि ' इत्यादिको दृश्यते, परं पारणविधिर्ज्ञातो नास्ति, तथा देशावकाशिकमध्ये सामायिकस्य ग्रहणं पारणं च शुद्धयति, तेन सह सामायिकग्रहणमपि शुद्ध्यतीति ॥ ४२६ ॥ तथा - उपधाने पालीपरावर्त्तनं शुद्धयति न वा इति प्रश्नोत्तरं तयाविधकारणे तत्प्रत्याख्यानं शुद्धयतीति ॥ ४२७॥ अथ पण्डितधर्मविजयगणिकृतप्रश्नौ तदुत्तरे च । तथा — आराधना श्रीराणपुरप्रतिष्ठा कृत्श्री सोमसुन्दरमूरिकृता किंवा श्रीसोमममसूरिकृता इति प्रश्नोऽत्रोत्तरं - आराधनासूत्रं सप्तचत्वारिंशत्तम पट्टे श्री सोमप्रभसूरिकृतमिति ॥ ४२८ ॥ तथा - देवप्रणतेः पूर्वं घण्टां वादयन्ति पश्चाद्वा इति प्रश्नोऽत्रोत्तरं - अन्यद्रव्य पूजा करणानन्तरं नादपूजारूपा घण्टा वाद्यत इति पूजाकारकवृद्धश्राद्धपरम्परा वर्त्तते, तेन पूजाकरणे पुष्प दिरूपद्रव्य पूजाकरणानन्तरं घण्टा वाद्यते, चैत्यवन्दनमात्रकरणे तु अक्षतादिमोचनरूपद्रव्यपूजा करणानन्तरं घण्टा वाद्यत इति ज्ञायते, अन्यथा घण्टावादनं तु हर्ष प्रकर्षसूचक लोकप्रवाहपतितं, न तु परम्परानुसारीति ॥ ४२९ ॥ अथ पण्डितविद्याविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा— उद्घाटितमुखजल्पने ईर्यापथिकी समायाति वन्दनकदानावसरे तु कथं नायाति इति प्रश्नोऽत्रोत्तरं वन्दनक दानावसरे विधिसत्यापनार्थमुद्घाटित मुखस्यापि जल्पतः प्रमादाभावान्नैर्यापथिकी समायातीति ध्येयम् ॥ ४३० ॥ onal jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ सेनप्रश्ने तथा-उपाश्रये सांवत्सरिकादिप्रतिक्रमणावसरे यद् घुसृणतै चादि मान्यते तद्देवद्रव्ये साधारणद्रव्ये वा समायाति इति, प्रश्नोत्रोत्तरं- धर्मविज ३ उल्लासः| II यथाप्रतिज्ञं देवद्रव्ये साधारणद्रव्ये वा तत्समायातीत्यवधेयम् ॥ ४३१॥ ર૮-રર૧ ___ तथा—पौषधमध्ये याचकादेर्दानं दातुं कल्पते न वा इति प्रश्नोऽत्रोत्तर-मुख्यवृत्त्या पौषधमध्ये याचकादेर्दानं दातुं न कल्पते, कस्मिाँश्च-21 विद्यावि० ४३०-४३५ | कारणविशेषे तथा जिनशासनोन्नति ज्ञात्वा कदाचिद्यदि ददाति तदा निषेधो ज्ञातो नास्तीति ॥ ४३२॥ धीरकु० तथा-चतुर्मासकानन्तरं मासदयं यावद्वस्त्रादिकं विहर्तुं न कल्पते तदक्षराणि कुत्र सन्तीति प्रश्नोऽत्रोत-वर्षाकाले यत्र क्षेत्रे ४३६-४४२ चतुर्मासकं स्थितं तत्पूर्तावपि तत्रान्यत्रापि च संविनक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयान्तर्वस्त्रादिग्रहणं न कल्पते, एतदपि विस्तरतो निशीथदशमोद्देशकचूणितो निर्णेयं, एतदक्षरानुसारेण साधूनां चतुर्मासकान्ते मासद्वयं यावद्वस्त्रादि विहत्त न कल्पते ॥ ४३३॥ तथा-साधुर्वस्त्रे 'थिग्गलक' ददाति न वा इति प्रश्नोऽत्रोत्तर-यो भिक्षुर्वस्त्र त्यैकं थिग्गलं ददाति ददतं वा अनुमोदयति तस्य दोषाः, यः कारणे त्रयाणां थिम्गलानां परतश्चर्तुथ थिग्गलं ददाति तस्य प्रायश्चित्तं इति निशीथमूत्रप्रथमोद्देश के, एतदनुसारेण साधूनां विग्ग दानं न कल्पते इति ॥४३४॥ तथां-प्रतिक्रमणमध्ये मुखवस्त्रिकायां प्रतिलिरुपमानायां पञ्चेन्द्रियच्छिन्दनं भवति तदा तथैव सरत्युत पुनः सा प्रतिखिता युज्यते वा इति प्रश्नोऽत्रोत्तरं-पञ्चेन्द्रियच्छिन्दनेऽपि तयैव मुखवत्रिकया सरति, विशेषाक्षरानुपलम्भादिति ज्ञायते ॥ ४३५ ।। अथ पण्डितधीरकुशलगणिकृतप्रश्नास्तदुत्तराणि च । यथा-द्वादशे देवलोके शीताजीवः शीतेन्द्रो जातः, तेन शीतेन्द्र इति तदभिधा सत्याऽसत्या वा इति प्रश्नोऽत्रोत्तरं-अच्युतेन्द्र इत्ये. | वाभिधा सत्येति ॥ ४३६ ॥ Sm॥११॥ For Private Personel Use Only Page #205 -------------------------------------------------------------------------- ________________ तथा–आरात्रिकनैवेद्यादिढौकनविधयः कस्मिन् पुरातनग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरं-प्रवचनसारोद्धारवृत्तिश्राद्धविधिप्रमुखग्रन्थेषु पूजावसरे आरात्रिकोत्तारनैवेद्यढौकनादिविधयः प्रतिपादितास्सन्तीति ॥ ४३७ ॥ तथा-समवसरणस्थस्य तीर्थङ्करस्य श्राद्धा यतयश्च कथं वन्दन्ते इति प्रश्नोत्रोचर-समवसरणस्थस्य तीर्थकृतः श्राद्धा यतयश्च वन्दित्वा यथास्थाने निषिदन्तीति हारिभद्रयां, परं तद्वन्दनरीतिः क्वापि लिखिता नास्ति, तस्मादाधुनिकवन्दनरीतिरेव सम्भाव्यत इति ॥ ४३८ ॥ तथा-दिगम्बरादिप्रासादे आत्मीयाचार्यप्रतिष्ठितप्रतिमाऽस्ति सा वन्द्यते न वा इति प्रश्नोत्रोत्तरं-स एकान्ते वन्द्यते, परं तत्समुदायमध्ये वन्दनं कुर्वतस्तन्मतस्थिरीकरणं यथा न भवति तथा करोति द्रव्यक्षेत्रकालादिकं विचार्य इति ॥ ४३९ ॥ तथा-अष्टविंशतिदिनोपधाने पञ्चत्रिंशदिनोपधाने च मूलविधिना उद्यमाने कति दिनानि भवन्ति, तथा तदुपधानद्वयात्कतिदिनेषु न्यूनेषतार्यते इति प्रश्नोऽत्रोत्तरं-मूलविधिना तद्द्वये उह्यमाने दिनन्यूनाधिक्यं ज्ञातं नास्ति, तथा तदुपधाने न्यूनदिनेषु महत्कारणे सम्पूर्ण तपसि जाते उत्तारयन्तो दृश्यन्ते, परं दिनसङ्ख्या ज्ञाता नास्तीति ॥ ४४०॥ तथातीर्थे यन्नालिकेरादिद्रव्यं मानितं तदेव मुच्यतेऽन्यद्वा इति प्रश्नोऽत्रोत्तरं-शङ्गेश्वरादितीर्थे मूलविधिना यदेव मानितमभूत् तदेव | मुच्यते, कारणे तु यथा देयं न भवति तथा कर्त्तव्यमिति ॥ ४४१ ॥ तथा-'जीवंतसामिपडिमाइ, सासणं विभरिऊण भत्तीए' इत्यत्रार्यायां शासनशब्देन ग्रामोऽथवाऽन्योऽर्थः, तथाऽयमर्थः केषु मौलेषु ग्रन्थेषु वाऽस्तीति सम्यक् प्रसाद्य इति प्रश्नोऽत्रोत्तरं-अनेकार्थमूत्रवृत्तौ शासनशब्दस्यार्थपञ्चकं व्याख्यातं, तत्रैकोऽर्थो राजदेयभूमिलक्षणो ग्रामस्यापि Jain Educat onal For Private Personal Use Only w.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ ४४३ सेनप्रश्ने || राजदेयभम्येकदेशत्वेन 'जीवंतसामिपडिमाइ' इत्यत्र शासनशब्देन ग्राम उच्यते, तत्संवादकोऽर्यो दानकुलशब्दार्थे व्याख्यातोऽस्ति, तथाऽयमर्थः । सोमवि० २उल्लासः सविस्तरः हरिभद्रमूरिकृतावश्यकवृत्त्यादिषु कथितोऽस्तीति ॥ ४४२॥ हेमसागर अथ पण्डितसोमविमलगणिकृतप्रश्नस्तदुत्तरं च। ४४४-४५० __ यथा-तीर्थकृतां जन्मभवनानन्तरं देवाः कियत्प्रमाणां रत्नादिवृष्टिं कुर्वन्तीति प्रश्नोऽत्रोत्तरं- उसभे णं अरहा कोसलिए जाए जाक | चिट्ठइ, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीणो बत्तीसं सुवण्णकोडीओ बत्तीसं नंदासणाई बत्तीसं भद्दासणाई भगवतो तित्थकरस्स जम्मा | भवर्णमि साहरइ' इत्यावश्यकबृहदृत्ति ७६ पत्रे एतद्नुसारेण तथा-" कुण्डलं क्षोमयुग्मं चोच्छी मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामाढ्यमुल्लोचे स्वर्णकन्दुकम् ॥ ४२ ॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य सः । बाढ माघोषयामासेति सुरैराभियोगिकैः ॥ ४३ ॥” इति कल्पकिरणा| वल्यनुसारेण च तीर्थकृतां जन्मभवनानन्तरं देवविहिता वृष्टिः द्वात्रिंशद्धिरण्यकोटिप्रमाणा भवतीति ॥ ४४३ ॥ __अथ गणिहेमसागरकृतप्रश्नास्तदुत्तराणि च । __ यथा-सङ्गमकगोपालकेन यदा साधूनां परमान्नं दत्तं तदा तस्य सम्यक्त्वमस्ति ? विना सम्यक्त्वं कथं तथाविधबहुलसुखप्रातिरिति, प्रश्नोऽत्रोत्तरं-तथाविधसुखप्राप्तिस्तु भद्रकपरिणामविशेषमाहात्म्यादित्यवधेयम् ॥ ४ ४ ४ ॥ तथा-दक्खिन्नदयालुत्तं, पियभासित्ताइ विविहगुणनिवहं ॥ सिवमम्गकारणं जं, तमहं अणुमोअए सव्वं ॥ १॥ सेसाणं जीवाण०-२॥ एमाइ अण्णपि अ० ३॥" एतदाराधनापताकागाथात्रयानुपारेण मिथ्यादृष्टीनां दाक्षिण्यदयालुत्वादिकं प्रशस्यते न वा इति प्रश्नोऽनोत्तर-एत Jain Education Anal For Private Personal use only 3dlinelibrary.org Page #207 -------------------------------------------------------------------------- ________________ दाराधनापताकाप्रकीर्णकसम्बन्धि गाथात्रयमस्ति, तन्मध्ये यति १ देशविरतिश्रावका २ ऽविरतसम्यग्दृष्टि ३ जिनशासनसम्बन्धि विनाऽन्येषां दाक्षिण्यदयालुत्वादिकं प्रशस्यतयोक्तं, ततोऽयुक्तं ज्ञातं नास्ति, यत एते गुणाः श्रीजिनैरानेतन्या एव कथितास्सन्तीति ।। ४ ४.५ ।। तथा-साधूनां भावपूजा कथिताऽस्ति, प्रतिष्ठादावञ्जनशलाकाकरणे तु द्रव्यपूजा जायते तत्कथमिति प्रश्नोऽत्रोचर-साधूनां बाहुल्येन भावपूजा श्राद्धानां च बाहुल्येन द्रव्यपूजा कथिताऽस्ति, परमत्रैकान्तो ज्ञातो नास्ति, यतः-श्रीस्थानाङ्गसूत्रे 'पूए नामेगे पूजावेइ * इति चतु| भङ्गिकाऽस्ति, एतस्या अर्थकरणे यतीनामेकान्तद्रव्यपूनानिषेधो ज्ञातो नास्ति, यतोऽङ्गरागेण यतिपतीनां पूजा क्रियते, सापि द्रव्यपूजा | | भवतीति ॥ ४४६ ॥ । तथा नेमिनाथस्यैकादश गणधरा एकविंशतिस्थानके कथिताः, कल्पसूत्रे तु अष्टादश तत्कथमिति प्रश्नोऽत्रोचरं-तावन्त एवैकविंशति स्थानके तथा सप्ततिशतस्थानकवचनसारोद्धारावश्यकादिग्रन्थेषु च कथिताः सन्ति, कल्पसूत्रे तु नेमिनाथस्याटादश गणधरा इत्यादि यदन्तरं पतति तन्मतान्तरं ज्ञेयमिति ॥ ४४७ ॥ तथा-नववासुदेवानां शरीरचलं सदृशं न्यूनाधिकं वा इति प्रश्नोऽत्रोत्तरं-अवसर्पिणीकालानुभावेन तेषां शरीरबलं न्यूनाधिकमपि भवति, यतः प्रथमवासुदेवेन कोटिशिला छत्रस्थानीया कृता, नवमवासुदेवेन भूमिकातः सा चतुरङ्गुलानि थाक्दुत्पादिताऽस्तीति ।। ४४८ ॥ तथा-कार्तिकामावास्यारात्रौ ' श्रीमहावीरसर्वज्ञाय नमः' इति गण्यते तत्किाथै ! , कस्मिन दिने च ज्ञानमुत्पन्न मति प्रश्नोत्रोत्तरंश्रीमहावीरेण सर्वज्ञत्वेन देशना दत्ता तेन ' श्रीमहावीरसर्वज्ञाय नमः । इति गण्यते, तन्मध्यरात्रे तु मुक्तिं गतस्तेन ' श्रीमहावीर सारंगताय नमः' इति गण्यते ॥ ४४९॥ Jain Educationtiny Jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ३ उल्लासः रङ्गवर्द्धन |३९५-४०१ तथा-निर्वाणावसरे श्रीवीरेण षोडश प्रहरान् यावद्देशना दत्ता, सा कस्माद्दिनादारभ्य कस्मिन् दिने पूर्णा जाता इति प्रश्नोऽत्रोत्तरंचतुर्दशीदिनादारभ्यामावास्यायाः पाश्चात्यघटिकाद्वयरात्रौ देशना पूर्णा जाता सम्भाव्यते, यतोऽमावास्यायामेकोनत्रिंशन्मुहूर्तेः 'निर्कणं कथितमस्ति, पोडश प्रहरास्तु ततोऽर्वाग् जाता युज्यन्त इति ॥ ४५०॥ अथ गणिरङ्गवर्द्धनकृतप्रश्नास्तदुत्तराणि च । यथा-श्रावकस्य निर्विकृतिकप्रत्याख्याने यतिवन्निर्विकृतिकं कल्पते न वा इति प्रश्नोऽत्रोत्तरं-यतीनां श्रावकाणां च मुख्यवृत्त्या निर्वि|| कृतिकं न कल्पते, कारणे तु कल्पते, एवंविधान्यक्षराणि शास्त्रे सन्ति, तस्मात् श्राद्धः कदाचिन्निर्विकृतिकप्रत्याख्यानं करोति तस्य न कल्पते, बद्धतपसि तु कल्पते, कारणत्वाद् एकान्तेन निषेधो ज्ञातो नास्ति, यतीनां तु पर्वादिषु पुनः पुनस्तत्प्रत्याख्यानकरण कल्पत इति ॥ ४५१ ॥ तथा-पौषधं कर्तुकामस्योपवासं कर्तुकामस्य च रात्रौ सुखभक्षिकाभक्षणं कल्पते न वा इति प्रश्नोत्रोत्तर-पौषधोपवासं कर्तुकामस्य श्राद्धस्य मुख्यवृत्त्या रात्रौ सुखभक्षिकाभक्षणं न कल्पते, यस्य तु सर्वथा तद्विना न चलति स प्रथमरात्रिप्रहरद्वयं यावत्कदाचित्सुखभक्षिकां | भक्षयति तदा पौषधस्थोपवासस्य वा भङ्गो न भवति, यदि तु तत्कालानन्तरं भक्षयति तदा भङ्गो भवतीति ॥ ४५२ ॥ तथा-पुस्तकोपकरणादिकं परिग्रहमध्ये समायाति न वा इति प्रश्नोत्रोत्तरं-यदि मूर्छा भवति तदा परिग्रह एव अन्यथा तु न इति तत्त्वम् ।। ४५३ ॥ तथा स्थापना कियत्कालं तिष्ठतीति प्रश्नोऽत्रोत्तरं-स्थापना शास्त्रे द्विप्रकारा कथितास्ति-इत्वरा यावत्कथिका च, तत्र यावदुपयोगो | भवति तावदित्वरा, यावद्वस्तुविनाशो न भवति तावद्यावत्कथिका भवतीति ॥ ४५४ ॥ in Education na For Private & Personel Use Only Njainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ तया-येन दीक्षाग्रहणाथै नीलवणिप्रत्याख्यानं कृतं भवति तस्य दीक्षाग्रहणानन्तरं कल्पते न वा इति प्रश्नोऽत्रोत्तरं-यदि प्रत्याख्यानकरण एवं कथितं भवति यद्दीक्षाग्रहणानन्तरं नीलवाणः कल्पते तदा कल्पते, नान्यथेति ॥ ४५५॥ तथा-बहुतरे दुग्धे दधिन वा यत्राल्पतरान् तन्दुलान् प्रक्षिपति तदुग्धं तद्दधि वा निर्विकृतिकं भवति न वा इति प्रश्नोत्रोत्तर- दक्खबहु अप्पतंदुले' ति भाष्यगाथावचनादल्पतन्दुलप्रक्षेपेऽपि तहुग्धं तद्दभ्यपि निर्विकृतिकं भवतीति ज्ञायत इति ॥ ४५६॥ ... अथ गणिप्रेमविजयकृतप्रश्नास्तदत्तरााण च। यथा--निरन्तरं बहवो जीवा मुक्तौ यान्ति परं मुक्ती सङ्कीर्ण न जायते संसारश्च रिक्तो न भवति तस्य को दृष्टान्त इति प्रश्नोत्रोत्तरं-यथा भूमिकापृत्तिका मेघजलप्रेरिता समुद्रमध्ये निरन्तरं याति तथाऽपि समुद्रः पूष्णों न भवति भूमिकायां च गर्ता न भवति तथा मुक्तावष्ययमेव दृष्टान्तो ज्ञेय इति ॥ ४५७ ॥ तथा-कण्डरीकः सहस्रवर्षे चारित्रं प्रपाल्य एकदिनं विषयसुखं भुक्त्वा नरके गतः तच्चारित्रपालनफलं अग्रे उदयं समेष्यति न वा इति प्रश्नोऽत्रोत्तरं-तत्फलविपाकानुभवे नियमो नास्ति, अत्रापि च विशेषो दृष्टो नास्ति ॥ ४५८॥ तथा-चक्षुर्विकलो ब्रह्मदत्तचक्री रात्रौ द्विनवतिसहस्राधिकलक्षरूपाणि करोति तानि किं चक्षुर्विकलानि स्वाभाविकानि वा इति प्रश्नोत्रोचरं| ब्रह्मदत्तचक्री यानि रूपाणि विकुव्वेति तानि प्रायशश्चक्षुर्विकलानीति ॥ ४१९ ॥ तथा-नवमवासुदेवो द्वारिकायां भवत्यन्यनगरे वा इति प्रश्नोऽत्रोत्तरं-अवसपिण्यां नवमवासुदेवो द्वारिकानगयों भवतीति शास्त्रानु| सारेण ज्ञायते, वृद्धप्रसिद्धिरप्येवमेवास्तीति ।। ४१०॥ रात्री द्विनवतिसहलात ॥ ४५९ ॥. अवपिण्यां । Jain Education i n al For Private 8 Personal Use Only Mainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ सेनम) प्रेमविज० ४५७-४६५ नाकर्षिग० ४६६-४७३ ॥१७॥ तथा-श्राद्धोऽभिमानेनान्यपूजास्प या वा सप्तदशभेदपूजां करोति तस्य किं फलं भवतीति प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्याप्रममानादिकं विना केवलवीतरागभक्त्या पूमा क्रियते, यदि कश्चिदभिमानादिना पूजां करोति तदा तस्य न तथाविधं फलमिति ॥ ४६१॥ तथा सङ्कटमध्ये पतितायास्सत्याः शीलखण्डनं स्यात्तदा तस्याः सतीत्वं याति तिष्ठति वा इति प्रश्नोत्रोत्तरं-बलात्कारेण शीलखण्डनायां द्रव्यतः सतीत्वं याति, न तु भावत इत्येके, अपरे त्वाहुः-द्रव्यतः सतीत्वातिक्रमेऽपि न तदतिक्रम इति दरवैकालिकात्तिायुक्तमैथुनचतुर्भङ्गायनुसारेणोन्नीयते ।। ४१२॥ तथा-कमलप्रभाचार्येण तीर्थकृनामकर्म बद्धं सत् केन दोषेण विफलीकृतामति प्रश्नोत्रोचर-अकस्मास्त्रीसाहे माते लिनिभिः प्रश्ने कृते चतुर्थाव्रतस्य प्रशस्तत्वनिरूपणलक्षणप्रमादेन तद्विफलीकृतमिति प्रसिद्धिः ॥ ४१३॥ तथा-नमस्कारस्य श्रीशत्रुञ्जयनाम्नश्च गणने अधिकलाभः कुत्रास्तीति प्रश्नोऽत्रोत्तरं-यस्य यद्गणने चित्तोल्लासोऽधिको मवति तस्य | | तद्गणनेऽधिकलाभोऽस्ति, परं द्वयोमहिम्नः पारो नास्तीति ॥ ४६॥ तथा-महावीरेण कर्णशलाकाकर्षणे कथमाक्रन्दः कृतः अनन्तबलत्वादिति प्रश्नोऽत्रोत्तरं-अनन्तबलत्वं भगवतां क्षायिकवीर्यमाश्रित्यै| वोक्तं 'अपरिमियबला जिणवरिंदा' इत्यत्र तथा व्याख्यानात्, ततः प्रबलपीडावशाद्भगवत आक्रन्दसम्भवेऽपि न किमप्यनुपपन्नमिति ॥ ४१५॥ अथ पण्डितनाकर्षिगणिशिष्यगणिहर्षविजयकृतप्रश्नास्तदुत्तराणि च । यथा-पण्मासस्योपरि देवशय्या रिक्ता न भवति तीवन्तीसकमालो नलिनागुल्मविमाने द्वात्रिंशद्वर्षेः कथमुत्पन्न इति प्रश्नोत्रोत्तरंविमानं तदेव कथितमस्ति परं शय्या सैव कथिता नास्ति तस्मास्किमप्यघटमानं नास्तीति ॥ ४१९॥ Jain Educatio n For Private Personal use only Jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ तथा-कुलकोटिमध्ये एककुलस्य कियन्तः पुरुषाः सन्ति ! उत्तममध्यमजघन्यभेदभाजश्च कियन्त इति प्रश्नोऽप्रोत्तरं-अष्टाधिकशतपुरुषा एककुलमध्ये भवन्तीति प्रसिद्धिरस्ति, परमुत्तममध्यमजघन्यभेदा ज्ञाता न सन्ति, तथा एतस्य व्यक्ताक्षराणि शास्त्रे न दृष्टानीति ॥ ४१७॥ तथा-विशालानगर्या श्रीमुनिसुव्रतस्वामिस्तूपपातककूलवालको भव्योऽभव्यो वा इति प्रश्नोत्रोत्तरं-अस्यां चतुर्वीशतौ सप्ताभन्याः | कथिताः सन्ति, तस्माद्भव्यः सम्भाव्यते, परं व्यवहारतो महाकर्मा निश्चयतस्तु केवली जानातीति ॥ ४१८॥ तथा-गोप्रभृतिजीवमोचनाय द्रव्यलिङ्गिनां द्रव्यं ग्रहीतुं कल्पते न वा इति प्रश्नोत्रोत्तरं-ज्ञानादिसम्बन्धि द्रव्यं न भवति तदा | गृह्यते निषेधो ज्ञातो नास्तीति ॥ ४१९॥ तथा-यवनधीवरादयः श्राद्धा जातास्तेषां तीर्थकृत्प्रतिमापूजने लाभो न वा इति प्रश्नोत्रोचरं-यदि शरीरस्य तथा वस्त्रादीनां च पावित्र्यं । स्यात्तदा निषेधो ज्ञातो नास्ति, परं तेषां प्रतिमापूजने लाम एव ज्ञातोऽस्तीति ॥ ४७० ॥ तथा-शिष्यस्तादृक् चारित्रं न पालयति तदूषणं गुरोर्लगति न वा इति प्रश्नोऽत्रोत्तरं-यदि गुरुमोहेन न निवारयति तदा गुरोः पातकं लगति, अन्यथा तु न इति ॥ ४७१ ॥ तथा-सव्वें संसारिणो जीवाः परलोकं ब्रजम्तः सिद्धशिलां स्पृशन्ति न वा इति प्रश्नोत्रोचरं-सर्वजीवानां सिद्धशिलास्पर्शनं ज्ञातं , | नास्ति, यतः शास्त्रे द्विविधा गतिः प्रोक्ताऽस्ति, एका ऋजुर्द्वितीया विग्रहगतिः, तत्र ऋजुगतिः-सरलगतिविग्रहगतिः-वक्रगतिरिति ॥ ४७१॥ तथा--चक्रवर्तिनस्तिमिश्रागुहाद्वारोद्घाटने ज्वाला निसरन्ति न वा ! यदि न तर्हि कणिकस्य कथं निस्ससारेति प्रश्नोत्रोत्तर-जम्बूद्धीपप्रज्ञप्त्यादिषूक्तमस्ति यच्चक्रवर्तिनः सेनानी नरो द्वारमुद्घाट्यति ज्वाला च न निस्सरति, कूणिकस्य तु द्वाराणि नोद्घाटितानि, तार्ह ज्वाला कुतो For Private Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ गणिमागि० |४७४-४७५ | गणिसी० ४७६-४७७ सेनप्रने निस्सरेत् , स तु तमिश्रगुहाधिष्ठायकेन दण्डरत्नेन हतः, सैन्यानि पश्चाद्वलितानीत्यक्षराणि आवश्यकद्वाविंशतिसहस्रीमध्ये सन्ति, द्वादशसहस्रीउल्लासः मध्ये तु ज्वालानिस्सरणमप्युक्तमास्त, सा तु कुमतिकृताऽस्ति, आवश्यकटिप्पनके तु कथितमस्ति यत् ज्वालानिस्सरणघोटकपश्चात्पादवलनप्रघोषः सिद्धान्तविरुद्धो ज्ञेय इति ॥ ४७३ ॥ अथ गणिमाणिक्यविजयकृत यथा-श्राद्धः स्वहस्तेन पुष्पाणि बोटायत्वा पूजां करोतीति कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-श्रीशान्तिनाथचरित्रे मङ्गलकलशः वाटिकातः स्वयं पुष्पाणि गृहीत्वा पूजां करोतीत्यक्षराणि दृश्यन्ते ॥ ४७४ ॥ तथा-अम्बडश्रावकेणादत्तवारि प्रत्याख्यातमस्ति, दत्तवारि तु वस्त्रपूतमपायि किं वाऽन्यथेति प्रश्नोऽत्रोत्तरं-औपपातिकोपाङ्गानुसारेNणाम्बडो वस्त्रपूतं वारि पीतवानिति ॥ ४७५ ॥ अथ गणिसौभाग्यहर्षकृतप्रश्नौ तदुत्तरे च । म यथा-श्राद्धानामाचाम्लमध्ये निर्विकृतिमध्ये च उष्णोदकं प्रासुकं च वारि शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-उभयभपि शुद्धयतीति ॥ ४७१॥ तथा-रोहिण्युपवासः पञ्चम्याद्युपवासश्च कारणे सति मिलन्त्यां तिथौ क्रियते न वा इति प्रश्नोत्रोत्तरं-कारणे सति मिलन्त्यां तिथौ । | क्रियते कार्यते चेति प्रवृत्तिदृश्यते, कारणं विना तूदयप्राप्तायामेवेति बोध्यम् ॥ ४७७ ॥ in Education T Page #213 -------------------------------------------------------------------------- ________________ अथ गणिदामर्षिकृतप्रश्नास्तदुत्तराणि च । यथा- पद्मचरित्रे राम एकाक्येव सिद्ध इत्युक्तं, श्रीशत्रुञ्जयमाहात्म्यादिषु तु त्रिकोटिसाधुभिस्साई मुक्तिगमनमुक्तं, तयोभिन्नत्वमेकत्वं वा इति प्रश्नोऽत्रोत्तर-उभयत्रोक्तो राम एक एव, परं पद्मचरित्रे प्राधान्याद्रामस्यैवाभिधानं नान्येषां, शत्रुञ्जयमाहात्म्ये तु परिवारसहितस्याभिधानमित्यत्र ग्रन्थकृदभिप्राय एव प्रमाणमिति ॥ ४७८ ॥ तथा-श्रीशालिभद्रकृते गोभद्रदेवेन नीयमानमलङ्कारादि वस्तु वैक्रियमौदारिकं वा इति प्रश्नोऽत्रोत्तरं-अलङ्कारादि वस्तु औदारिकमिति के ज्ञायते ४७९॥ सथा-वैक्रियमन्दारपुष्पमालादि निर्माल्यं विगन्धि च स्यान्नवा इति प्रश्नोऽत्रोत्तरं-वैक्रियमन्दारपुष्पादि विशरारुतामेति, न तु विगन्धि | Ta स्यादिति ज्ञायते ॥ ४८०॥ तथा-साध्वीवन्दने श्राद्धा 'अणुजाणह भगवति पसाउगरिन् ' इति पठन्त्यन्यथा वा इति प्रश्नोऽत्रोत्तरं-साध्वीनां वन्दने 'अणुजाणह भगवति ! पसाउगरी' ति पठन्ति ॥ ४८१ ॥ तथा-कियद्भिः परमाणुभिस्त्रसरेणुर्भवतीति प्रश्नोऽत्रोत्तरं-अनन्तसूक्ष्मपरमाणुभिरेकः व्यवहारपरमाणुर्जायते, अष्टव्यवहारपरमाणुभिरेका उत्श्लक्ष्णम्लक्ष्णिका जायते, ताभिरष्टभिरेका श्लक्ष्णश्लक्षिणका जायते, ताभिरष्टमिरेक ऊर्ध्वरेणु यते, एभिरष्टमिरेकस्त्रसरेणुर्जायते, एतावता कोऽर्थःचतुस्सहस्त्रैः षण्णवत्यधिकैर्व्यवहारपरमाणुभिरेकस्त्रसरेणुर्जायते इत्यर्थः ।। ४८२ ॥ Jain Education intematona For Private & Personel Use Only a w.jainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ सेनमभे ३ उल्लासः ॥ ९९ ॥ Jain Education तथा — सूक्ष्मपृथ्वीप्रमुखाः पश्च स्थावरास्सन्ति, तेष्वग्निस्तम्भादिकं भित्त्वा को जीवो यातीति प्रश्नोऽत्रोत्तरं - अग्निस्तम्मादिकं कश्चिचाल - यति तदा ते पञ्चापि सूक्ष्मा अग्निस्तम्भादिकस्य यामि सूक्ष्मविवरणानि सन्ति तैः कृत्वा तत्रस्था एव तिष्ठन्ति, अग्निस्तम्भादिकैर्न चाश्यते, स्थावरस्वादिति, अग्निस्तम्भादिके तु स्वात्मना तेषां प्रवेशो न सम्भाव्यत इति ॥ ४८३ ॥ तथा - तामलितापसेन सम्यक्त्वं क प्राप्तमिति प्रश्नोऽत्रोत्तरं श्रीभगवती सूत्रानुसारेण ईशानेन्द्रो भूत्वा पश्चात्सम्यक्त्वं प्राप्तमस्ति, प्रोवस्तु तामलिभवप्रान्ते प्राप्तमिति श्रूयते ॥ ४८४ ॥ तथा -- श्रेणिकराज्ञः पुत्रो नन्दिषेणनामा देवलोके गतोऽस्त्यथवा मोक्षे इति प्रश्नोऽत्रोत्तरं - वीरचरित्राद्यनुसारेण देवलोके गतोऽस्ति, महानिशीथमध्ये तु चरमशरीरी कथितोऽस्तीति ॥ ४८५ ॥ अथ पण्डितज्ञानसागरगणिकृतप्रश्नास्तदुत्तराणि च । यथा-अन्यग्रामादागत्य पौषधं लात्वा पुनस्तत्र याति न वा इति प्रश्नोऽत्रोत्तरं - पौषधविधिना याति तदा निषेधो ज्ञातो नास्तीति ॥४८६ ॥ तथा - ' संथारय उट्टणकिय' इत्यस्य कोऽर्थः तथापसारणकिय इत्यस्यापि कोऽर्थ इति व्यवस्था प्रसाद्यमिति प्रश्नोत्तरं - 'संथारय उण किय' इत्यत्र संस्तार केऽविधिना उट्टण इति उद्वर्त्तनं पार्श्वपरावर्त्तनं ' किय' इति कृतं, तथा 'पसारण किय' इत्यत्र भविधिना हस्तादेः प्रसारणं किय इति कृतमित्यर्थों ज्ञेय इति ॥ ४८७ ॥ तथा — प्रान्च्छनकस्योपरि स्थित्वा प्रतिक्रमणं कृतं शुद्धयति न वा इति मश्नोऽत्रोत्तरं तदुपरि कृतं न शुद्धयतीति, प्रतिक्रमणसूत्रादिकथनवेलायां तु तत्रोपवेष्टव्यमिति ॥ ४८८ ॥ Fonal गणिदाम० ४७८-४८५ ज्ञानसागव ४८६-४८८ ॥ ९९ ॥ jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ अथ गणिभाणविजयसूरिशिष्यगणिजीवविजयकृतप्रश्नास्तदुत्तराणि च । यथा-साधूनां रोगोत्पत्तावन्यः कश्चिदशनाद्यानेता नास्ति तर्हि साध्वी तमानीय समर्पयति किं वा श्राद्धादिरित प्रश्नोत्रोचर-तथाविधकारणे यतनया साध्व्यानीतमप्याहारमनिकापुत्राचार्यवत्साधवो गृह्णन्ति, श्राद्धाद्यानीताहारं तु न गृहन्त्येवेति ॥ ४८९ ॥ तथा-कश्चिद् ज्ञातेर्बहिरस्ति, तस्य गृहेऽशनादिग्रहणं कारणं विना कल्पते नवेति प्रश्नोत्रोत्तरं-छोकविरुद्धमहापवादे सति यो ज्ञातेमहिष्कृतस्तस्य गृहे तथाविधकारणं विना न कल्पत इति ॥ ४९.॥ तया-श्रीचन्द्रप्रभचरित्रमध्ये अनापुत्रेणाऽग्निखातिकामध्ये झम्पां चक्रे इत्युक्तमस्ति तत्किमिति, तथा दुर्जयराजा तत्र गतस्तद्भवनं कथ्यते किं वा पातालगृहं, तस्माद्धस्ती अपहृत्य गतस्तत्र नरका दर्शिताः पश्चाद्देवतया बहिर्मुक्तः सर्वाङ्गसुन्दर्याः पार्थे गतः, तत्र किं भवनपतिीनकाये किं व्यन्तरनिकाये वा ! तथा दुर्जयराजा कुत्र भवनमध्येऽस्ति, सर्वाङ्गसुन्दरी च ततोऽधः कुत्रास्ति, तथाऽष्टापदे गतस्तत्रेन्द्रेण वस्त्राणि समर्पितानि तानि किं वैक्रियाण्यौदारिकाणि वा इति, प्रश्नोत्रोत्तरं-अजापुत्रेणाग्निखातिकामध्ये सम्पा दत्ता फलंप दिव्यानुभावेन प्राप्तं, तथा दुर्जयराज्ञो वासस्थान भूमिकाविवरमध्ये मनुष्यसम्बन्धिन्यां राजधान्यामस्ति, तथा-सर्वाङ्गसुन्दरी व्यन्तरी, तद्बासस्थानं व्यन्तरनिकायेऽस्ति, तथा हस्ती अपहृत्य गत इत्यादि सर्व तद्विलसितं ज्ञेयम्, तथा अष्टापदे वस्त्राण्यर्पितानि तान्यौदारिकाणि ज्ञेयानि इति ॥ ४९१॥ तथा-श्राद्धा देवद्रव्यं व्याजेन गृहन्ति न वा ! इति प्रश्नोऽत्रोचर-महत्कारणं विना न गृह्णन्ति इति ॥ ४९२ ॥ Jain Educ a tional For Private Personal Use Only Huaw.jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ सेमी उल्लासः गणिभाण |४८९-४९५ | गणिसूर० |४९६-४९७ ॥१०॥ तथा-जिनालयकार्यकर्तुः आत्मीयं कार्य दीयते न वा इति प्रश्नोत्रोत्तरं-जिनालयसत्यापकेन स्वकीयकार्य न कार्यत इति ॥ ४९३ ।। तथा-ज्ञानद्रव्यममारिद्रव्यं च जिनगृहकायें आयाति न वा इति प्रश्नोऽत्रोत्तरं-ज्ञानद्रव्यं जिनालयकार्ये आयातीति अक्षराण्युपदेशचिन्तामणौ सन्ति, अमारिद्रव्यं तु महत्कारणं विना न समायातीति ज्ञायते ॥ ४९४ ॥ तथा-एकप्रहरदिवसचढनादनु पौषधग्रहणं शुद्धयति न वा इति प्रश्नोत्रोत्तरं-प्रहरदिवसादनु पौषधग्रहणं न शुद्ध्यतीति परम्प. राऽस्तीति ॥ ४९५॥ अथ गणिसूरविमलकृतप्रश्नौ तदुत्तरे च । यथा-जिनकल्पिकानां किं प्रायश्चित्तमायातीति प्रश्नोऽत्रोत्तरं-“पंचेव संजया खलु, नायसुएण कहिया जिणवरेणं । तेसि | पायच्छित्तं, अहक्कम कित्तइस्सामि" ॥ १ ॥ ज्ञातसुतेन जिनवरेण वर्द्धमानस्वामिना पञ्चैव खलु संयताः कथिताः, तेषां यथाक्रमं प्राय- | श्चित्तं कीर्तयिष्यामि, तदेव कीर्तयति “ सामाइयसंजयाणं, पच्छित्ता छेदमूलरहिअट्ट । थेराण जिणाणं पुण, तवमंतं छविहं होइ " ॥२॥ सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां-जिनकल्पिकानां पुनः सामायिकसंयतानां तपःपर्यन्तं षड्विधं प्रायश्चित्तं भवति, “ छेदोवट्ठावणिए, पायच्छित्ता हवंति सव्वेवि । थेराण जिणाणं पुण मूलतं अट्टहा होइ" ॥ ३ ॥ छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां साण्यपि प्रायश्चित्तानि भवन्ति, जिनकल्पिकानां पुनः मूलपर्यन्तमष्टधाभवति, “ परिहारविसुद्धीए, मूलंता अट्ट होति पच्छित्ता । थेराण जिणाणं पुण, छव्विह छेयादिवजं वा" ॥ ४ ॥ परिहारविशुद्धिके संयमे वर्त्त Tal॥१oon Join Education International For Private Personel Use Only Page #217 -------------------------------------------------------------------------- ________________ मानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां पुनः छेदवर्ज षड्विधं “ आलोअणा विवेगो य, तइयं तु न विजई । सुहुमे अ संपराए, अहक्खाए तहेव अ" ॥५॥ सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानां आलोचना विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते, ततः प्रस्तुते किमागतमिति चेदाह-“बउसपडिसेवया खलु, इत्तरि छेया य संनया दोणि । जा तित्थणुसज्जन्ती, अत्थि हु तेणं तु पच्छित्तं " ॥ ६॥ निर्ग्रन्थचिन्तायां बकुशः प्रतिसेवकः-प्रतिसेवनाकुशीलः इत्येतौ द्वौ निम्रन्यौ संयतचिन्तायां इत्वरी-इत्वरसामायिकवान् छेदोपस्थाप्यश्चेति द्वौ संयमौ यावत्तीर्थ तावदनुषजतो ऽनुवर्तेते, तेन ज्ञायते सम्प्रत्यपि प्रायश्चित्तगतमस्तीति व्यवहारटीकायां, एतद्नुसारेण जिनकरिपकानां मूलपर्यन्तमष्टधा प्रायश्चित्तं भवतीति ॥ १९ ॥ तथा-युगलिकक्षेत्रे कल्पवृक्षा वनस्पतिरूपा पृथ्वीकायरूपा वा इति प्रश्नोऽत्रोत्तरं-ते वनस्पतिरूपा इति ॥ ४९७ ॥ इति सकलसूरिपुरन्दरपरमगुरुगच्छाधिराजभट्टारकश्रीविजयसेनसूरिप्रसादीकृतप्रश्नोत्तरसंग्रहे भट्टारकश्रीश्रीहीरविजयसूरिशिष्यपण्डितशुभविजयगणिविरचिते विबुधगणिविनिर्मितप्रश्नाख्यः तृतीयोल्लासः सम्पूर्णः॥ For Private Personal use only Sr.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ सेनमने 8 उल्लासः १०१ ॥ Jain Education अथ प्रश्नोत्तरसंग्रहे चतुर्थोल्लासः प्रारभ्यते । tional 9:0:466466 नत्वा श्रीवर्द्धमानाय, वर्द्धमानशुभाश्रये । प्रारम्यते मया तुर्यो-लासः श्रावकटच्छकः ॥ १ ॥ अथ जेसलमेरुसङ्घकृतानुयोजनानि तत्प्रतिवचांसि च । यथा--" जा दुप्पसहो सूरी, होर्हिति जुगप्पहाण आयरिआ । अज्ज सुहम्मप्पभिई, चउरहिआ दुन्नि अ सहस्सा " ॥ १ ॥ इत्यादिकगाथाभिर्युग प्रधानाचार्योपाध्यायसानुप्रमुखाणां सङ्ख्या दीपालीकल्पमध्ये कथिताऽस्ति, सा तथैव निर्द्धारिताऽास्त, अन्यथा वा, तथा एत्तद्दीपाली| कल्पकर्त्ता सुविहितोऽस्ति न वा इति प्रश्नोऽत्रोत्तरं - युगप्रधान प्रमुखाणां सङ्ख्या कथिताऽस्ति, साऽप्यात्मनां मान्याऽस्ति यतोऽन्येषु बहुषु दीपालीकल्पेषु तथा भट्टारकश्रीधर्मघोषसूरिकृतदूस मगण्डिकाप्रमुखप्रन्थे चैतत्सङ्ख्या दृश्यते, तथा दीपालीकल्पकर्त्ता त्वात्मनां मान्योऽस्तीति ॥ १ ॥ तथा - " गीअस्थो अ विहारो, बीओ गअित्थमीसिओ मणिओ । एत्तो तड़अविहारो, नाणुन्नाओ जिणवरेहिं " ॥ १ ॥ एतद्गाथाया भावस्तु अयं - यो गीतार्थेन सार्द्धमगीतार्थो विहारं करोति स गीतार्थनिश्रितः कथ्यते किंवा गीतार्थस्य निश्रयाऽगीतार्थ: एकाकी विहारं करोति स गीतार्थनिश्रितः कथ्यते तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽश्रोत्तरं - गीतार्थेन सार्द्धमगीतार्थो विहारं करोति स गतार्थनिश्रितो T जेसलमेरु १०१ ॥ Jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ | विहारः कथ्यते, यो गीतार्थस्य निश्रयाऽगीतार्थस्सन् पृथग् विहारं करोति सोऽपि गीतार्थनिश्रितविहारः कथ्यते, यत एतद्गाथाया 'बीओ गीअत्यमीसिओ मणिओ' इति 'बीओ गीअत्थनीसिओ भणिओ' इति पाठद्वयं प्रवचनसारोद्धारटीकायर्या व्याख्यातमस्तीति ज्ञेयम् ॥२॥ तथा-सत्यकिविद्याधरेण श्रीवर्द्धमानस्वामिनः पुरस्तात्कथितं यावत्मिथ्यात्वं वर्त्तते तावत्सर्व समुद्रमध्ये निमज्जयाम्येतद्वार्ता प्रघोषणास्ति ! किं वा ग्रन्थे तत्प्रसाद्यमिति प्रश्नोत्रोत्तर-प्रघोषेणैतद्वार्ता श्रूयते, परं ग्रन्थेऽक्षराणि न दृष्टानीति ॥ ३ ॥ तथा-कश्चिद् श्राद्ध एकाशनद्वयशनप्रत्याख्यानेन विना प्रासुकजलं पिबति पाणस्साद्याकारानुञ्चरति च तस्य रात्रौ द्विधाहारनिधाहारो वा कृतः शुद्धयति किंवा चतुर्विधाहार इति प्रश्नोऽत्रोत्तरं-रात्रौ चतुर्विधाहारं करोतीति परम्पराऽस्ति ॥ ४॥ तथा-समुद्रमध्ये मत्स्यो जातिस्मरणेन कृत्वा सम्यक्त्वं देशविरतिं च प्राप्नोति, ते प्राप्य पश्चात् तत्कालं अनशनं करोति किंवा कियकालं सम्यक्त्वदेशविरती आराधयतीति प्रश्नोत्रोत्तरं-कश्चित्तत्कालमनशनमुच्चरति, कश्चिच्च कालान्तरेणोच्चरतीति ज्ञायते, निश्चयादक्षराणि तु न दृष्टानीति ॥५॥ ___तथा—कश्चिदुपशमश्रेणिमेकशः करोति, स निश्चयेन तस्मिन्नेव भवे द्विशः करोति न वा इति प्रश्नोऽग्रोसरं-तस्मिन् मवे द्विशः करोत्येवेति नियमो ज्ञातो नास्ति, यापशमश्रेणिमेकस्मिन् भवे उत्कृष्टां करोति तदा द्विशः करोतीति ज्ञातमस्ति ।। १॥ तथा-सम्यक्त्वं प्राप्य योऽर्द्धपुद्गलपरावर्त्तको जीवः स संसारमध्ये कियत्कालं तिष्ठति ( स परावतः अर्धकालमानः अर्धलोकप्रदेशमरणप्रमाणो वा) इति प्रश्नोऽत्रोचरं-सक्ष्मक्षेत्रपुद्गलपरावर्त कुर्वतां यावान्कालो जायते तावान्काल: पुद्गलपरावतः तस्यान यावान् कालो जायते For Private & Personal use only miw.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ सेनप्रश्ने उल्लासः जेसलमेरु०। १-५६ ॥१०२॥ तावत्काल सम्यक्त्वप्राप्त्यनन्तरं जीवः संसारमध्ये तिष्ठति, एवंविधो भावो ज्ञातोऽस्ति, परमर्द्धलोकाकाशप्रदेशाननुक्रमेण मरणेन कृत्वा स्पृशत्येवंविधो भावो ज्ञातो नास्तीति ॥ ७॥ . तथा-श्रीधर्मघोषसूरिकृतदुप्पमासनस्तोत्रदीपालीकल्पगुर्वावलीपर्यायकालसप्ततिकाप्रमुरूग्रन्थेषु चतुरधिकद्विसहस्रयुगप्रधानानां सङ्ख्या कथिताऽस्ति, तथा–युगप्रधानसमानाचार्योत्तमगुणधारकाचार्यमध्यमगुणधारकाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाणामपि सङ्ख्या | कथिताऽस्ति, साऽऽत्मज्ञातमात्रभूमिकामध्ये सम्भाव्यते किं वा सकलभरतक्षेत्रमध्ये ? तथा श्रीसुधर्मस्वामिभ्यः श्रीदुष्प्रसहसूरीन् यावत् युगप्रधानानां | | सङ्ख्या पट्टपरम्परयाऽन्यथा वा ? इति प्रश्नोऽत्रोत्तरं-युगप्रधानप्रमुखसङ्ख्या कथिताऽस्ति सा सकलभरतक्षेत्रमध्ये शास्त्रानुसारेण ज्ञायते, तथा पट्टपरम्परया युगप्रधानसङ्ख्या भवत्येवंविधाऽक्षराणि न दृष्टानीति ॥ ८ ॥ तथा-पण्डितश्रीवानर्षिगणिकृतप्रकरणमध्ये 'खीणे खायगसम्म, खायगचरणं च वा कहि' एतद्गाथायां क्षायिकसम्यक्त्वं क्षायिकचारित्रं च द्वादशगुणस्थानकादारभ्य चतुर्दशगुणं यावद् भवति, तथा-पञ्चनिर्ग्रन्थीकर्मग्रन्थयोर्मध्ये क्षायिकसम्यक्त्वं क्षायिकचारित्रं चैकादशगुणादारभ्य चतुर्दशगुणं यावद्भवति तत्कथं मिलति, यतः क्षपकश्रेणिधनिको दशमगुणाद् द्वादशगुणमागच्छति तदा एकादशगुणे क्षायिकसम्यक्त्वक्षायिकचारित्रयोरसम्भवादिति ? प्रश्नोऽत्रोत्तरं-पञ्चनिग्रन्थीकर्मग्रन्थयोर्मध्ये एकादशगुणे क्षायिकसम्यक्त्वं कथितमस्ति परं क्षायिकचारित्रं कथितं नास्ति तथा क्षायिकसम्यक्त्वधनिक उपशमश्रेणिं चढति तदैकादशगुणे क्षायिकसम्यक्त्वं भवति क्षायिकचारित्रं त्वेकादशगुणे नास्त्येवेति बोध्यम् ॥ ९ ॥ Jain Education inelibrary.org Page #221 -------------------------------------------------------------------------- ________________ तथा-त्रयोदशगुणस्थानके सातवेदनीयकर्मणः स्थितिबिसमयप्रमाणा कुत्रचित्कथिताऽस्ति सा कथं घटते ! यतो भगवत्यादिषु त्रिसमN यस्थितेरुक्तत्वादिति प्रश्नोत्रोत्तरं-त्रयोदशगुणे सातवेदनीयकर्म प्रथमसमये बध्यते द्वितीयसमये वेद्यते तृतीयसमये निर्यिते इति श्रीभगवतीसूत्रस्थानाङ्गसूत्रादिषु प्रोक्तमस्ति, परं निर्णिनसमयेऽवस्थानाभावाद् द्विसमयस्थितिघंटते इति ज्ञेयम् ॥ १० ॥ तथा-शकेन्द्रस्य कणिकराजा पूर्वसङ्गतिकश्चमरेन्द्रस्य च प्रव्रज्यासङ्गतिकः प्रतिपादितोऽस्ति तत्कथं मिलति इति प्रश्नोऽत्रोत्तरंसौधर्मेन्द्रस्य कार्तिकश्रेष्ठिभवे कूणिकराज्ञो जीवो गृहस्थत्वेन मित्रमस्तीति तेन पूर्वसङ्गतिकः, चमरेन्द्रस्य तु पूरणतापसभवे कूणिकजीवः | तापसत्वेन मित्रं तेन पर्यायसङ्गतिकः कथितोऽस्तीति श्रीभगवतीसूत्रसप्तमशतकनवमोद्देशकवृत्तौ इति बोध्यम् ॥ ११ ॥ न तथा-असालिको जीवश्चक्रवर्त्यादिस्कन्धावाराध उत्पद्यते स द्वीन्द्रियः पञ्चेन्द्रियो वा ! चेत्संमूछिमपञ्चेन्द्रियस्तदा तस्य देहमानं * विचार्यमाणं विघटते, यत उरःपरिसर्पस्योत्सेधाङ्गुलनिष्पन्नयोजनपृथक्त्वदेहमानं प्रोक्तमस्तीति प्रश्नोत्रोत्तरं-जीवसमासपकरणवृत्तौ द्वीन्द्रियो जीवाभिगमपन्नवणासूत्रवृत्तिमध्ये तु सम्मूछिमपञ्चेन्द्रियः प्रोक्तोऽस्ति, अत्रार्थे निर्णय केवलिनो विदन्तीति, शरीरमानमाश्रित्य तु सरीरमुस्सेहअंगुलेण तहा' इत्येतस्य प्रायिकत्वात्प्रमाणाङ्गुलेनासालिकस्य देहमानं सम्भाव्यते, यतो महाविदेहे चक्रवर्तिप्रभृतिस्कन्धावारो द्वादशयोजनप्रमाणः प्रमाणाङ्गुलेन प्रोक्तोऽस्तीति ज्ञेयम् ॥ १२ ॥ तथा-स्वयम्भूरमणसमुद्रस्योपरि ये ज्योतिष्कास्सन्ति तेषां राजधानी उत्पातस्थानं च वास्तीति प्रश्नोऽत्रोत्तरं-स्वयम्भूरमणसमुद्रस्योपरिस्थज्योतिप्काणां राजधानी स्वयम्भरमणसमुद्रमध्येऽस्तीति जीवाभिगमे उक्तमस्ति, तेषामुत्पातस्थान स्वस्वविमानेऽस्ति प्रज्ञापनोपाङ्गादिष्विति ॥ १३ ॥ en Education interna For Private Personal use only A lainelibrary.org. Page #222 -------------------------------------------------------------------------- ________________ सेनप्रों ४ उल्लासः ॥१०३॥ तथा-महाविदेहेषु ये श्राद्धा देशवतिनस्ते उभयकालमावश्यकं कुर्वन्ति, किं वा यतिवत्कारणे समुत्पन्ने कुर्वन्तीति प्रश्नोऽत्रोत्तरं- जेसलमरु० “ देसिअ राइअ पक्खिअ चउमासिअ वच्छरी अ नामाओ । दुण्डं पण पडिकमणा मज्झिमगाणं तु दो पढमा" ॥ १ ॥ इति सप्ततिशत- १-५६ स्थानकस्थगाथानुसारेण यदि यतीनां देवसिकरात्रिकप्रतिक्रमणद्वयकरणं प्रत्यहं दृश्यते, तर्हि श्रावकाणां तत्करणे किं वक्तव्यमिति ॥ १४ ॥ तथा-अष्टौ गोस्तनाकारा जीवप्रदेशास्सन्ति तेषां कर्मवर्गाणा लगति न वा इति प्रश्नोऽत्रोत्तरं-जीवानां मध्याष्टप्रदेशानां कर्मवर्गणा न लगतीति ज्ञानदीपिकायां प्रोक्तमस्ति, यथा “ स्पृश्यन्ते कर्मणा तेऽपि, प्रदेशा आत्मनो यदि । तदा जीवो जगत्यस्मिन्नजीवत्वम| वाप्नुयात् " ॥ १ ॥ ॥ १५ ॥ तथा—समये समये अनन्ता हानिः कथ्यते सा किं वस्त्वाश्रित्येति प्रश्नोऽत्रोत्तरं-अवसप्पिणीकाले वर्णगन्धरसस्पर्शादिपर्यायाणाम| नन्ता हानिः कथ्यते, एवंविधभावो जम्बूद्वीपप्रज्ञप्तिवृत्तावस्तीति ॥ १६ ॥ | तथा-श्रीआदिनाथवारके यं चतुर्विंशतिस्तवं पठितवन्तस्तमेव श्रीमहावीरवारके पठितवन्त उतान्यमिति प्रश्नोऽत्रोत्तरं-श्रीआदिनाथवारके | यं चतुर्विशतिस्तवं पठितवन्तस्तमेवार्थतः श्रीमहावीरवारकेऽपि, परं सूत्रपाठनियमो नास्तीति परम्परास्तीति, युक्तिरपि च तथैव दृश्यते ॥ १७ ॥ तथा-ये केचन रात्रिभोजनप्रत्याख्यानिनो घटिद्वयशेषे दिवसे भोजनं कुर्वन्ति तेषां रात्रिभोजनप्रत्याख्यानभङ्गो भवति न वा इति, Iy | प्रश्नोऽत्रोत्तरं-घटीद्वयशेषे दिवसे भोजनं कुर्वतां रात्रिभोजनस्यातीचारो लगति, न तु तद्भङ्ग इति ॥ १८ ॥ १'तं दुष्हमुभयकालं इयरार्ण कारणे इउ मुणिणो' इति पाठात् मुनीना कारणे जाते प्रतिक्रान्तावपि श्रावकाणां न तथा, किन्तु मुनीनामेवेति कुर्वन्त्येवोभयसन्ध्यं धावकाः प्रतिक्रांतिमिति । Jain Educat For Private Personal Use Only ainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ तथा-कसेल्लकपानीयं त्रिविधाहारप्रत्याख्यानिनां पातुं शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-त्रिविधाहारप्रत्याख्यानिनां तत्पानीयपानं शुद्धयति, परमात्मनामाचरणा नास्तीति ।। १९ ॥ तथा-पक्वान्नग्रहणकालः कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-पक्कान्नग्रहणकालः श्राद्धविधी कथितोऽस्तीति ॥ २० ॥ तथा-श्रीस्थूलभद्रस्य नाम चतुरशीतिं चतुर्विशतीर्यावत्तिष्ठति तत्कुत्र ग्रन्येऽस्तीति प्रश्नोत्रोत्तरं-श्रीस्थूलभद्रस्य नाम चतुरशीति चतुर्विशतीर्यावत्तिष्ठति इति तच्चरित्रादिष्वस्तीति बोध्यम् ॥ २१॥ तथा- नव रसविगइओ अभिक्खणं २ न आहारेइ ' इति कल्पसूत्राक्षरानुसारेण नव रसविकृतयो बलवर्द्धनार्थ प्रत्यहं ग्रहणतया | निषिद्धाः सन्ति, परं तहणाचरणाऽस्ति नवा इति, प्रश्नोत्रोत्तरं-या अभक्ष्यविकृतयस्ताः सम्बन्धपाठत्वान्निबद्धास्सन्ति, न वाचर णेति बोध्यम् ॥ २२ ॥ | तथा-श्रीकल्पसूत्रं श्रीमहावीराद्नु नवशताशीतिवर्षातिकमे देवर्द्धिगणिक्षमाश्रमणैलिपितया पुस्तकारूढं चक्रे, ततः पुराऽन्यत्किमपि पुस्तकमभन्न वा इति प्रश्नोत्रोत्तरं-सर्वोऽपि सिद्धान्तो देवद्धिंगणिक्षमाश्रमणैर्नवशताशीतिवर्षातिक्रमे पुस्तकारुढः कृतस्ततः पुराऽन्यपुस्तकानि | बहून्यभवन्निति ॥ २३ ॥ तथा-सुलसया द्वात्रिंशत्पुत्रा युगपत्प्रसूतास्तत्सत्यं न वा इति प्रश्नोऽत्रोत्तरं-सुलसया द्वात्रिंशत्पुत्रा युगपत्प्रसूतास्तत्सत्यं, तदक्षराण्यपि | वीरचरित्रादिषु सन्तीति ॥ २४ ॥ तथा—येषां कटाहविकृतिप्रत्याख्यानं भवति तेषां डोलियाख्यतैलतलितपक्वान्नादिकं कल्पते न वा इनि प्रश्नोत्रोचर--डोलियाख्यका तैलं विकृतिन भवति, तेन तत्तैलनिष्पन्नं पक्वान्नाद्यपि विकृतिर्न भवतीति ॥ २५ ॥ Jain Educa t ional For Private & Personel Use Only Iw.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ सेनप्रभे ४ उल्लासः ॥ १०४ ॥ Jain Educat तथा - श्राविका जिनालये चैत्यवन्दनां विधायोर्ध्व स्थिता सत्येक नमस्कारकायोत्सर्गं कृत्वा चैकां स्तुतिं कथयत्येताद्वधिः क्वास्तीति प्रश्नोऽत्रोत्तरं - एतद्विधिर्भाष्यावचूरिमध्ये चैत्यवन्दनाधिकारे कथितोऽस्ति, परमेतद्विधिकरणप्रवृत्तिरधुना श्राविकामध्ये दृश्यत इति ॥ २६ ॥ तथा - “ जं छम्मासिअवरसिअतवेण तिव्वेण जिज्झए पार्वं । नवकारअणणुपुन्वीगुणणे य तयं खणद्वेणं " ॥ १ ॥ एतद्वाया कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-इयं गाथा श्रीजिनकीर्त्तिसूरिकृते अनानुपूर्व्वगणनस्वरूपाविर्भावक नमस्कारस्तवेऽस्तीति ॥ २७ ॥ तथा - तीर्थङ्कराः केवलिसमुद्घातं कुब्र्वन्ति न वा इति प्रश्नोत्रोत्तरं - गुणस्थानक्रमारोह प्रकरणानुसारेण तीर्थङ्कराः केवलसमुद्यातं कुर्व्वन्ति तेषामवश्यं पण्मासाधिकायुषि केवलोत्पत्तेः, यदुक्तं तत्र - " यः पण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्व्वन्ति वा न वा " ॥ १ ॥ इति । प्रज्ञापनाद्यनुसारेण तु यस्यायुषो वेदनीयादिकम्र्म्माधिकं भवति स करोति, इतरश्च नेति ॥ २८ ॥ तथा — यथा चतुर्दशपूर्व्वधरा दशपूर्व्वधराः नवपूर्व्वधरा वा दृश्यन्ते, तथा द्विपूर्व्वधराश्चतुपूर्व्वधराः पञ्चपूर्व्वधराः वा भवन्ति न वा इति प्रश्नोत्रोत्तरं - जीतकल्पसूत्र वृत्त्यादावाचारप्रकल्पाद्यष्टपूर्व्वान्तस्य श्रुतव्यवहारस्योक्तत्वादेकद्वयादिपूर्व्वधरा अपि भवन्तीति ज्ञायते ॥ २९ ॥ तथा — कश्चिद्वक्ति - श्राद्धस्य ग्रहणशिक्षा कथिताऽस्ति तत्रोत्कृष्टतः षड्जीवनिकायसूत्रार्थं पिण्डैषणालापकं च शृणोति, अधुना तु अङ्गोपाङ्गादिसूत्रार्थी श्रान्येते, तत्कुत्रास्तीति प्रश्नोऽत्रोत्तरं - व्याख्यानादौ मुख्यवृत्त्या यत्युद्देशेन श्राव्यमाणमङ्गोपाङ्गादि तत्पृष्ठलग्नाः श्राद्धादयोऽपि शृण्वन्तीति न काप्याशङ्का । यत्तु केवलश्राद्धानां सिद्धान्तश्रावणं तत्कारणिकमिति बोध्यम् ॥ ३० ॥ तथा - श्री ऋषभदेवेन साकं यैर्दशसहस्रमुनिभिर्भक्तं प्रत्याख्यातं ते कियता कालेन सिद्धासन्तीति प्रश्नोत्तरं - ऋषभदेवेन साकं दशसहस्रमुनयोऽभिनिन्नक्षत्रे सिद्धास्तन्तीत्येतदक्षराणि वसुदेवहिण्ड्यादौ वर्त्तन्त इति बोध्यम् ॥ ३१ ॥ tional जेसलमेरु० १-५६ ॥ १०४ ॥ jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ तथा-"जो देइ कणयकोडी, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ पुण्णं जत्ति बंभव्वए धरिए" ॥ १॥ एतद्ब्रह्मचर्य | किं दिवससत्कं यावज्जीवसम्बन्धि वा इति प्रश्नोऽत्रोत्तरं-एतद्ब्रह्मचर्य मुख्यवृत्त्या यावज्जीवसम्बन्धि अध्यवसायविशेषेण दिवसादि| सम्बन्ध्यपीति ॥ ३२ ॥ तथा—येन नमस्कारसहितप्रत्याख्यानं कालवेलाया न कृतं तस्य पश्चात्पौरुष्यादिप्रत्याख्यानं कत्तु शुद्धयति न वा इति प्रश्नोत्रोचरंनमस्कारसहितप्रत्याख्यानं विना पौरुष्यादिप्रत्याख्यानं कर्तुं न शुद्धयत्येवंविधाक्षराणि श्राद्धविधिप्रमुखग्रन्थेषु सन्तीति ज्ञेयम् ॥ ३३ ॥ तथा–पाक्षिकचातुर्मासिकादितपः कियता कालेन प्राप्यते इति प्रश्नोऽत्रोत्तरं- यथाशक्त्या तत्तपः त्वरितमेव पूर्णीभवति तथा | विधीयते । कालनियमस्तु ग्रन्ये ज्ञातो नास्तीति ॥ ३४ ॥ NI तथा जेसलमेरुनगरे मेदिनीद्रङ्ग चोपाश्रयमध्ये श्रीहीरविजयसूरिप्रतिमाया मस्तकस्योपरि श्रीवीरप्रतिमाऽस्ति, तस्मात्तमुपाश्रयं केचन का चैत्यं कथयन्ति, तत्र किमुत्तरमिति प्रश्नोऽत्रोत्तरं यथा-श्राद्धानां गृहे जिनप्रतिमासत्त्वेऽपि न चैत्यत्वं, तथा अत्रापीति ज्ञेयम् ॥ ३५ ॥ । तथा--पक्षिकायां षष्ठं विधाय वीरषष्ठमध्ये क्षिप्यते, पाक्षिकोपवासस्तु स्वाध्यायादिना पूर्यते तदा स षष्ठस्तन्मध्ये आयाति न वा इति प्रश्नोऽत्रोत्तरं-अल्पशक्तिमता यदि पाक्षिकषष्ठो वीरषष्ठमध्ये क्षिप्यते तदा स आयाति, पाक्षिकं तप उपवासादिना पृथक् त्वरितं पूर्यते इति ३६ | तथा-वीरषष्ठपारणके द्वयशनादि विधीयते किं वा यथाशक्त्ये (क्ती)ति प्रश्नोऽत्रोत्तरं-यथाशक्त्या (क्ति) विधीयत इति ॥ ३७ ॥ १ प्राक्कायद्याहारि द्वितीयां पञ्चमी दशमी यावदिति । For Private Personal Use Only anelorery.org Page #226 -------------------------------------------------------------------------- ________________ सेनप्रभे ४ उल्लासः ॥ १०५ ॥ Jain Education तथा - अन्तर्द्धापिवेदिकायां द्वाराणि सन्ति न वा इति प्रश्नोऽत्रोत्तरं जगत्यां द्वाराणि कथितानि सन्ति, अन्तद्वीपे तु वेदिका जगत्या स्थानेऽस्ति, अतो वेदिकायामपि द्वाराणि सम्भाव्यन्त इति ॥ ३८ ॥ तथा—चतुर्विधमिथ्यात्वमध्ये लोकोत्तरमिध्यात्वं गुरु किं वा लौकिकं प्राग्लोकोत्तराल्लौकिकं गुरुतरमिति श्रुतमभूत्, अधुना तु लौकिकालोकोत्तरं श्रूयते, तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरम् - प्रतिक्रमणसूत्रवृत्तिप्रभृतिग्रन्थेषु मिथ्यात्वं लौकिकं देवगतं गुरुगतं च तथा लोकोत्तरं देवगतं गुरुगतं चेति चतुर्विधमिध्यात्वमध्ये इदं महदिदं लध्वित्यक्षराणि तथाविधग्रन्थे न दृष्टानीति द्रव्यक्षेत्रकालभावानुसारेण कथ्यते इति ॥ ३९ ॥ तथा - साध्वी केवलज्ञानोत्पत्त्यनन्तरं छद्मस्थसाधून् वन्दते न वा इति प्रश्नोऽत्रोत्तरम् - केवलज्ञानवती साध्वी छद्मस्थसाधून् न वन्दते, यतः केवली ज्ञातस्सन् छद्मस्थसाधून् वन्दते इत्येवं शास्त्रे न दृश्यते । तथा केवलज्ञानवतीनां छद्मस्थसाधुर्वन्दते इत्यपि सम्भवन्नास्ति, यतः पुरुषः स्त्रियं वन्दते तदा लौकिकमार्गे अनुचितं दृश्यते, परमार्थतस्तु केवली सर्व्वेषां वन्दमीय एवेति ॥ ४० ॥ तथा--प्रतिष्ठितजिनप्रतिमा विक्रयकारिभिः समुच्छेदितनामलक्षणाः श्राद्धैर्द्रव्यव्ययेन गृहीताः सन्ति, तेन तन्नामोच्चारावसरे (मु) कस्य जिनस्येयं प्रतिमेति वक्तुं कथं शक्यते ? ततो यदि लक्ष्मादिकरणविधिर्भवति तर्हि तथा प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - प्रतिष्ठितजिनप्रतिमानामभिधानलक्षणादि प्रायस्तु न कर्त्तव्यं, पुनः प्रतिष्ठाकर्त्तुरज्ञातत्वादिकारणेन यद्यावश्यकं कर्त्तव्यं भवति तदा तद्विधाय प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति ज्ञायते इति ॥ ४१ ॥ तथा -- प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुष्पवपौषधं करोति तदा पाक्षिकपूणिमाषष्ठकरणाभावे पाक्षिकपौषधं विधायोपवासं करोति पूणिमायां चैकाशनकं कृत्वा पौषधं करोति तत् शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं - प्रतिमाधरः श्रावकः श्राविका वा tional | जेसलमेरु० १-५६ ॥ १०५ ॥ Jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ Jain Educa चतुर्थीप्रतिमात आरम्य चतुष्पवपौषधं करोति तदा मुख्यवृत्या पाक्षिकपूणिमयोश्चतुर्विधाहारषष्ठ एव कृतो युज्यते कदाचिच्च यदि सर्व्वथा शक्तिर्न भवति तदा पूर्णिमायामाचामाम्लं निर्विकृतिकं वा क्रियते, एवंविधाक्षराणि सामाचारीग्रन्थे सन्ति, परमेकाशनकं शास्त्रे दृष्टं नास्तीति ॥ ४२ ॥ तथा - काञ्जिकटकादिशाकं तथा दधिप्रमुखगोरसं चैकरात्रिं व्यतिक्रम्य द्वितीयरात्रावभक्ष्यं भवत्युत षोडशप्रहरानन्तरमभक्ष्यं भवतीति प्रश्नोऽत्रोत्तरं - योगशास्त्रत्यादिग्रन्थेषु 'दध्यहर्द्वितयातीत 'मिति वचनाद् दिवसद्वयातिक्रमादध्यादिगोरसं न कल्पते इत्यक्षराणि सन्ति, तस्यार्थस्तु परम्परया एवं कथ्यते यद्रात्रिद्वयातिक्रमानन्तरं न कल्पते, परं षोडशप्रहरानन्तरं न कल्पते एवंविधाक्षराणि शास्त्रे न दृश्यन्ते, काखिकवटकादिशाकानां राजिकाप्रभृत्युत्कटद्रव्य मिश्रत्वाद्धृद्ध परम्परया चैतदेव कालमानं कथ्यते, न त्वधिकमतिप्रसङ्गाद्, अन्याक्षराणि न ज्ञातानीति ॥ ४३ ॥ तथा --- मांसमध्ये निगोदजीवा उत्पद्यमानाः कथितास्सन्ति, तथा-" आमासु अ पक्कासु अ, विपञ्चमाणासु मंसपेसीसु । उप्पज्जंति अणंता, तव्वण्णा तत्थ जंतुणो " ॥ १ ॥ एतद्द्वाथायां योगशास्त्रतृतीयप्रकाशमध्ये कथितमस्ति यन्निगोदशब्देन शरीरं कथ्यतेऽतो मांसमध्ये शरीरिणो अनन्ता जीवा उत्पद्यन्ते तच्छरीराणि कानि मांसमेव शरीरतया परिणमति, तद्रूपाणि किंवाऽसङ्ख्यातानि शरीराणि उत्पद्यन्ते ! तानि तेषामप्यनन्तशरीरिणामाबाधोत्पद्यते न वा इति प्रश्नोऽत्रोत्तरं -मांसमध्ये रसजद्वीन्द्रियजीवा अनेके उत्पद्यमानाः सम्भाव्यन्ते, तथा ' आमासु अ पक्कासु अ ' | एतद्द्वाथायां ये निगोदजीवा उत्पद्यमानाः कथिताः सन्ति, तत्र निगोदशब्देन सूक्ष्मजीवा एवमर्थः परम्परया कथ्यमानोऽस्ति परं साधारणवनस्पतिवदनन्तजीवाश्रय एकशरीरं निगोद एवंविधोऽर्थः कथ्यमानो नास्ति, यतः प्रतिक्रमणसूत्रवृत्तौ मांसमध्ये तद्वर्णा अनेके जीवा उत्पद्यमानाः कथिताः सन्ति, परमनन्ता असङ्ख्याता न कथितास्तस्मादनन्ता असङ्ख्याता यत्र कथिताः सन्ति तत्रानन्तासङ्ख्यातशब्देन बहव इत्यर्थो ज्ञेय | एवं परम्पराऽस्ति, तानि च जीवशरीराणि मांसपुद्गलतयाऽन्यपुद्गलतया च मिश्रितानि उत्पद्यमानानि सम्भाव्यन्ते, यथा तक्रारनालादिषु द्वीन्द्रिय amational Page #228 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः ॥१०६॥ जीवा उत्पद्यमानाः कथितास्सन्ति, तद्वत्तेषामपि मांसजीवानामाबाधोत्पद्यते इति सम्भाव्यते, परमेकशरीरस्थानन्तजीववन्नोत्पद्यते इति ज्ञातं || जेसलमेरु नास्तीति ॥ ४४॥ तथा-शुद्धसम्यक्त्वधारी श्राद्धो महाविदेहक्षेत्रे मनुष्यत्वेनोत्पद्यते न वा इति प्रश्नोत्रोत्तरं-मरणसमयं यावन्निरतीचारसम्यक्त्वाराधनायां सत्यां वैमानिकेष्वेव श्राद्धो यातीति ज्ञेयं, तदभावे तु यथासम्भवमन्यत्रापि गतिर्भवतीति श्राद्धो महाविदेहेष्वपि मनुष्यत्वेनोत्पद्यत इति ॥ ४५॥ तथा-तपसा निकाचितकर्मणां क्षयो भवति न वा इति प्रश्नोऽत्रोत्तरं-निकाचितानामपि कर्मणां तपसा क्षयो भवतीति श्रीउत्तराध्ययनसूत्रवृत्त्यादावुक्तमस्तीति ॥ ४६ ॥ तथा-श्रीवीरेण कस्मिन् भवे तीर्थकरनामगोत्रकर्म बद्धमिति प्रश्नोऽत्रोत्तर-पञ्चविंशतितमनन्दनभवे लक्षवर्ष चारित्रं प्रपाल्य विंशतिस्थानकान्याराध्य च तीर्थकरनामगोत्रकर्म बद्धमिति ॥ ४७ ।। तथा-श्रावकः श्राविका वा चतुर्थी पौषधप्रतिमां वहते, तस्य सामाचार्यनुसारेण चतुर्विधाहारपौषधः कर्त्तव्यः कथितोऽस्ति, तथासमवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारः सम्भवति, तस्मात्रिविधाहारपौषधं विधाय चतुर्थी प्रतिमां वहते किं वा न इति प्रश्नोऽत्रोत्तरं-प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थप्रतिमायां चतुष्पर्वीदिने परिपूर्णश्चतुष्प्रकारपौषधः कथितोऽस्ति, तद्नुसारेणाष्टप्रहरपौषधश्चतुर्विधाहारोपवासः कर्त्तव्यो | युज्यते, परं सामाचार्यनुसारेणैतावान् विशेषो ज्ञायते यत् पक्षिकायां षष्ठकरणशक्तिर्न भवति तदा पूर्णिमायाममावास्यायां च त्रिविधाहारोपवासस्तथा आचामाम्लशक्त्यभावे निर्विकृतिकमपि कर्त्तव्यं, तत्र प्रथमोपवासस्तु शास्त्रानुसारेण चतुर्विधाहार एवं कर्तव्य इति ज्ञायते । समवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारोपवासः कर्त्तव्य इति व्यक्तिर्न ज्ञायते ॥ ४८ ॥ Jain Educa For Private Personal use only Page #229 -------------------------------------------------------------------------- ________________ तथा-कस्मिन् शास्त्रे श्राद्धस्य सामायिककरणावसरे प्रथममीर्यापथिकी प्रतिक्रम्य सामायिकमुखवस्त्रिका प्रतिलेखयतीति उक्तमस्ति तत्प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-'इरियावहिआए अप्पडिकंताए न किंचि कप्पइ चेइअवंदणसज्झायावस्सयाई काउं' इत्यक्षराणि महानिशीथग्रन्थे सन्ति, ततः सामायिकऽपीर्यापथिकीपूर्वमेव प्रतिक्रम्यते इति ज्ञायते, तथाऽऽवश्यकचूौँ ढङ्करश्रावको विभातकाले गृहान्निसृत्य शरीरचिन्तां विधायोपाश्रये ईर्यापथिकी प्रतिक्रामन् कथितोऽस्ति, सा वेला सामायिकप्रतिक्रमणकरणस्येति ।। ४९॥ ____ तथा-नमस्कारपदानामोलिकायां कियन्त उपवासाः क्रियन्ते, तत्र च नमस्कारपदानि कथं गण्यन्ते इति प्रश्नोऽत्रोत्तरं-नमस्कारस्य । नव पदानि सन्ति तत्र प्रथमसप्तपदेषु प्रत्येकं यावन्त्यक्षराणि तावन्त उपवासाः सम्बद्धाः क्रियन्ते, अष्टमनवमपदयोस्तु सप्तदशाक्षराणि सन्ति, तस्मात् शक्तौ सत्यां सप्तदशोपवासाः सम्बद्धाः कर्त्तव्याः, तदभावे चाष्टौ नव चोपवासाः कर्तव्याः, तथा गणनमाश्रित्याधुनिकप्रवृत्त्यनुसारेणैकान्तो। न दृश्यते, यतः कश्चिद्गणयति कश्चिन्नेति, यो गणयति स सप्तौलिकामध्ये यत्पदतपः करोति तत्पदं गणयति, तथाऽष्टमनवमपदतपः सम्बद्धं करोति तर्हि पदद्वयगणनमपि सम्बद्धं गणयति, यदि पृथक् तपः करोति तर्हि पदद्वयगणनमपि पृथग् गणयति, गणनं तु प्रतिपदं लक्षमानं ज्ञेयम् । अष्टमनवमपदयोः सम्बद्धगणनं लक्षद्वयमानं, तयोः पृथक् तपसि पृथगणनं लक्षप्रमाणम् । तथा-कश्चिद्यदा यत्पदतपः करोति स तदा तत्पद्गणनं द्विसहस्रमानं गणयति, तस्माद्यस्य यादृशी शक्तिः स ताम्गणनं विधत्त इति ॥ १०॥ तथा-साधुर्मध्याह्नकाजकमुद्धृत्य परिष्ठापयत्यन्यथा वा इति प्रश्नोत्रोचरं-चतुर्मासके साधुर्मध्याह्नकाजकमुद्धृत्य परिष्ठापयतीति परम्परा श्रीहीरविजयसूरिपार्श्वे दृष्टास्तीति ॥ ११ ॥ तथा—जगतीपार्श्वे मक्षिकापक्षप्रमाणं जलं कथितमस्ति, तत्र सर्वदा मक्षिकापक्षप्रमाणं किंवा वेलाया आगमने न्यूनाधिकं वा भवतीति प्रश्नोत्रोत्तरं-मक्षिकापक्षप्रमाणं यत्र जलमस्ति तत्र सर्वदा सदृशं भवति, परं वेलाप्रयोगेण न्यूनाधिकं ज्ञातं नास्तीति ॥ १२ ॥ Jan Educa tional For Private 3 Personal Use Only A w.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ सेनप्रों उल्लासः मुलतान ५७-५९ ॥१०७॥ तथा–वर्षाकाले प्रतिक्रमणादिषु विद्युद्द्योतिका लगति न वा इति प्रश्नोत्रोत्तरं-श्रीविजयदानसूरिपार्श्वे श्रीहीरविजयत्रिपार्श्वे च शेषकाले वर्षाकाले च प्रतिक्रमणयोगानुष्ठानादिक्रियायां विद्युदद्योतिका लगति, क्रिया सातीचारा भवति, कालो गृहीतो गच्छतीति श्रुतमस्ति ॥ ५३॥ तथा-आश्विनास्वाध्यायिकादिनत्रयमुपदेशमालादि न गण्यते, तथा चतुर्मासकत्रयास्वाध्यायिकायां तद्गण्यते न वा इति प्रश्नोत्रोत्तरंयथा तदस्वाध्यायिकायां दिनत्रयमुपधानमध्ये न तथा चतुर्मासकत्रये, तस्माच्चतुर्मासकत्रयास्वाध्यायिकायामुपदेशमालादि गण्यते ॥ ५४॥ तथा-पदस्थं विना स्थापनाग्रे प्रतिक्रमणं क्रियते तदा क्षामणकविधिः कथमिति प्रश्नोत्रोत्तरं-स्थापनाग्रे प्रतिक्रमणकरणे प्रथम | स्थापनाचार्यस्य पश्चाद् वृद्धानुक्रमेण यतिद्वयस्य चतुष्कस्य षट्कस्य च क्षामणकं क्रियते, यतिं विना स्थापनाया एवेति ॥ ५५ ॥ तथायुगलिकक्षेत्रतिर्यञ्चः कल्पवृक्षाहारं कुर्वन्त्यन्यद्वेति प्रश्नोऽत्रोत्तरं-गोप्रभृतयः कल्पवृक्षाहारं कुर्वन्ति, तथाऽन्यद्धान्यतृणादिक- | मपि कुर्वन्तीति सम्भाव्यत इति ॥ १६ ॥ अथ मुलतानसङ्घकृतानुयोजनानि तत्पतिवचांसि च । यथा-तथा सर्वैः पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यते, कैश्चित्पुनरन्यस्मिन् दिनेऽपि कथ्यते तत्किमस्तीति प्रश्नोऽत्रोत्तरं-पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यते, अन्यस्मिन् दिने तु कथनमाश्रित्य नियमो ज्ञातो नास्तीति ॥ १७ ॥ । तथा-कश्चित्पारणकोत्तरपारणकयोश्चैकाशनकं विना 'सरे उग्गए अभत्तदै प्रत्याख्याति ' यदा पारणकोत्तरपारणकयोश्चैकाशनं करोति | तदा चउत्थभत्तं प्रत्याख्यातीति रीतिदृश्यते, तथा छट्ठभत्तं इत्यादिकस्थाने तु नास्ति, तत्र पारणकोत्तरपारणकयोश्चैकाशनं विनापि छटुभत्तं | इत्यादि प्रत्याख्याति, तत्र को हेतुरिति प्रश्नोत्रोत्तरं-यदा एकाशनकसहितोपवस्त्रं करोति तदा 'सूरे उग्गए चउत्थभत्तं अभत्तटुं' प्रत्या ॥१०७॥ Jain Educational Bw.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ ख्याति पुनरेकाशनकरहितं करोति तदा सूरे उग्गए अभत्तटुं प्रत्याख्यातीगविच्छिन्नपरम्परा दृश्यते, षष्ठप्रमुखप्रत्याख्याने तु पारणके उत्तरपारणके चैकाशनं करोत्यथवा न करोति तथापि · सूरे उग्गए छट्ठभत्तं अट्ठमभत्तं ' इति प्रत्याख्यातीयमप्यविच्छिन्नपरम्परा दृश्यते । तथा-पारणके | उत्तरपारणके चैकाशनकं विनापि चउत्थभत्तं छटुभत्तं अटुमभत्तं इति कथ्यते, तदक्षराणि तु श्रीकल्पसूत्रसामाचारीमध्ये सन्तीति बोध्यम् ॥ १८ ॥ तथा-खरतराः प्रश्नयन्ति-यद्भवन्त आच्छादितस्थापनाग्रे क्रियां कुर्वन्ति तत्कथं शुद्धयतीति प्रश्नोऽत्रोत्तरं जपमालिकाप्रमुखत्वर| स्थापना भवति तत्र दृष्टी रक्षिता विलोक्यते, तस्मात्तदनाच्छादनं युक्तिमत् , अक्षप्रमुखयावत्कथिकस्थापनाये तु दृष्टिरक्षणनियमो ज्ञातो नास्ति, तस्मादाच्छादिताग्रेऽपि क्रिया शुद्ध्यतीति ॥ ५९॥ अथ देवगिरिसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-ये श्राद्धा देवसिकपौषधं गृहीत्वा पश्चात्सन्ध्यायां भाववृद्धौ यदा रात्रिपौषधं गृह्णन्ति तदा पौषधसामायिककरणानन्तरं ' सज्झाय | करुं बहुवेल करस्यु उपधि पडिलेहुं' इत्यादेशान् मार्गायन्ति किंवा सज्झाय करूं इत्यनेन सरतीति प्रश्नोऽत्रोत्तर--सज्झाय करुं इत्यादेशमार्गणेन सरति, बहुवेलादेशमार्गणनियमस्तु ज्ञातो नास्ति, यतः स प्रातम्गितोऽस्तीति बोध्यम् ॥ ६॥ तथा-शेषकाले साधवः श्राद्धश्राद्धीजनेषु शृण्वत्सु श्रीकल्पसूत्रं पठन्ति पाठयन्ति किं वा एकान्त एवेति प्रश्नोऽत्रोत्तरं-साधवः स्वेच्छया कल्पसूत्रं पठन्तः पाठयन्तश्च सन्ति, अत्रान्तरे कश्चित् श्राद्धादिर्वन्दनार्थ समागतस्तदा शनैः पठनपाठनाक्षराणि न ज्ञातानि सन्ति, परं श्राद्धादिमुद्दिश्य पठन पाठनं च पर्युषणापर्व विना न शुद्धयतीति ॥ ६१ ॥ Jain Educati Page #232 -------------------------------------------------------------------------- ________________ सेनप्रभे ४ उल्लासः ॥ १०८ ॥ Jain Educatio तथा — केचन वदन्ति - श्रीमहावरिशिष्य श्री सुधर्मस्वामिन आरभ्य परम्परया कलिकालयुगप्रधानसमानश्री ही रविजयसूरयः त्रिषष्टितमपट्टे, केचन वदन्ति एकषष्टितमपट्टे, उ० श्रीधर्म्मसागरगणिकृतपट्टावल्यां त्वष्टपञ्चाशत्तमपट्टे सन्तीति त्रयाणां मध्ये किं प्रमाणमिति प्रश्नोऽत्रोत्तरंश्रीमहावीरशिष्यसुधर्मस्वामिन आरभ्य परम्परया श्रीहीरविजयसूरयोऽष्टपञ्चाशत्तमपट्टे सन्तीति ज्ञेयम् ॥ ६२ ॥ तथा - द्वाविंशतितीर्थकर वारके ' कारणजाए पडिक्कमणं इत्युक्तमस्ति तत्पञ्चानां प्रतिक्रमणानां मध्ये किंनामकमिति प्रश्नोऽत्रोत्तरं - 'कारणजाए पडिक्कमणं' एतत् पाक्षिकाद्याश्रित्य ग्राह्यं, उभयकालप्रतिक्रमणं तु सर्वेषां भवतीति बोध्यम् ॥ ६३ ॥ तथा - उपधानपौषधैकाशनकमध्येऽन्यपौषधैकाशनकमध्ये वाऽऽर्द्रशाकभक्षणं शुद्धयति न वा इति, प्रश्नोऽत्रोत्तरं - उभयपौषधैकाशन के आर्द्रशाकभक्षण प्रवृत्तिरधुना नास्तीति ॥ ६४ ॥ तथा - श्राद्धैः पौषधपारणे सामायिकपारणे च काः कियन्त्यश्च गाथाः कथ्यन्ते इति प्रश्नोऽत्रोत्तरं - पौषधपारणे ' सागरचंदो कामो ० १ धन्ना सलाह णिज्जा ० २ १ एते द्वे गाथे वक्तव्ये सामायिकपारणे तु ' सामाइअवयजुत्तो ० १ छउमत्थो मूढमणो ० २ सामाइ अपोसहसंठिअस्स ० ३ ' एतास्तिस्रो गाथा वक्तव्या इति शास्त्रे सामायिकपारणाधिकारे कथितमस्ति, परमधुना 'सामाइअवयजुत्तो ० १ सामाइअम्भि उकए ०२ एते द्वे गाये पठन्तो दृश्यन्ते इति ॥ ६५ ॥ तथा - दानशीलतपभावनामध्ये द्वादशत्रतानि समायान्ति न वा इति प्रश्नोऽत्रोत्तरं सर्व्वव्रतानि प्राणातिपातरक्षणार्थं सन्ति, प्राणातिपातविरमणव्रतं तु अभयदानरूपं, ततो द्वादश व्रतानि दानधर्मे समायान्ति तथा सर्व्वत्रतानि प्रत्याख्यानरूपाणि, प्रत्याख्यानं तु तपोरूपं, ततस्तपोमध्येऽपि समायान्ति, प्रथमत्रतं दाने चतुर्थत्रतं शीले एवं द्वादशत्रतानि दानादिचतुष्प्रकारकधर्ममध्येऽन्तर्भवन्तीति ॥ ६६ ॥ १] चिन्त्यमिदं द्वयोरपि कारणे एव विधेयत्वात् । tional देवगिरी● ६०-७२ ॥ १०८ ॥ Page #233 -------------------------------------------------------------------------- ________________ तथा जीवेनानादिकालभव लभ्यं देयं च भवति, तदनपणे छुट्यते न वा इति प्रश्नोत्रोत्तरं-एकान्तो नास्ति, यदि तपःस्वाध्यायादिना | कर्म निर्जरयति तदा तदनपणे छुट्यते, कर्मनिर्जरणमन्तरा तदर्पणे छुटयते इति ॥ १७॥ तथा-चक्रवर्ती कियत्कालेन मोक्षं यातीति प्रश्नोऽत्रोत्तरं-जघन्यतस्तद्भवे उत्कृष्टतस्तु कश्चित्किञ्चिदूनार्द्धपुद्गलपरावर्तान्तरेणापि मोक्षं यातीति ॥१८॥ तथा-मेथी आचाम्लमध्ये कल्पते न वा इति प्रश्नोऽत्रोत्तरं-निषेधो न ज्ञायते, यतो मेथी द्विदलमस्ति, द्विदलं तु कल्पते इति ॥ १९॥ तथा-वार्षिकतपः कियता कालेन पूर्णं भवतीति प्रश्नोत्रोत्तरं-एतदालोचनातपः अशीत्यधिकशतोपवस्त्रप्रमाणमेकवर्षे पूर्ण भवति, तत्तप उपवासाचामाम्ट्रकाशनकरीत्या क्रियते, परमेकान्तरोपवासा न कर्त्तव्याः, पुनस्तिथैर्वृद्धि निर्भवति तदोपवस्त्रमेकाशनकं वा कर्त्तव्यं, परमाचामाम्लं नायाति, ततः पर्वदिने उपवस्त्रमेव समायाति, तथा विंशत्यधिकशताचामाम्लानि तेषां षष्टयुपवासानि भवन्तीत्यनया रीत्या अशीत्यधिकशतोपवस्त्रैवार्षिकं तपः पूर्ण भवति, एकाशनकानि त्वधिकान्यतो द्वयशनकान्यपि करोति तथापि तपः पूर्ण भवतीति ॥ ७० ॥ तथा-श्राद्धः प्रतिमां वहन् यात्राद्यर्थ यानपात्रेण याति न वा इति प्रश्नोऽत्रोत्तरं-प्रतिमायां यात्राद्यर्थ वाहनमारुह्य न यात्यश्वादिकमारुह्य तु यातीति ॥ १ ॥ तथा-अष्टमप्रतिमादिषु आरम्भः क्रियते न वा इति प्रश्नोत्रोत्तरं-अष्टमप्रतिमायामष्ट मासान् यावदारम्भः कायेन न क्रियते, एवं नवम्यामपि नव मासान् यावद्दशम्यां दश मासान् यावत्स्वार्थमन्नपानीयादि वस्तु निष्पन्नं न कल्पते, परार्थं निष्पन्नं तु कल्पत इति ॥७२॥ Jain Educational For Private Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः वषासक० ७३-७७ ॥१०९॥ अथ वषासककृतप्रश्नास्तदत्तरााण च। यथा- श्राद्धाः पाक्षिकदिनेऽतीचारान् कथयन्ति, तत्र षष्ठं दिग्व्रतं दशमं च देशावकाशिकं कथितं, तदन्ये नाङ्गीकुर्वन्ति, यद् व्रतद्वयं कथितमस्ति तदात्मश्राद्धैः कथितं, यत्षष्ठव्रतं यावज्जीवप्रत्ययिकं दशमं तु दिनप्रत्ययिकमित्यपि नाङ्गी कुर्वन्ति, तत्र का युक्तिगत प्रश्नोऽत्रोत्तरं-श्रीआवश्यके श्रावकव्रताधिकारे देशावकाशिकवतालापः कथितोऽस्ति स लिख्यते यथा-'दिसिवयगहिअस दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासिअं, देसावगासिअस्स समणोवासएणं इमे पंच अइआरा जाणियब्वा न समायरिअव्वा तंजहा-आणवणप्पओगे १ पेसवणप्पओगे २ सद्दाणुवाए ३ रूवाणुवाए ४ बहिआ पुग्गलक्खेवे ५' एतदालापकानुसारेण षष्ठदिग्वतस्य सङ्ग्रेमरूपदेशावकाशिकं स्पष्टतया ज्ञायते। तथा योगशास्त्राद्यनेकग्रन्थेषु षष्ठदिग्बतसङ्केपरूपदेशावकाशिकं कथितमस्ति, तथा-श्रीउपासकदशाङ्गे आनन्दव तोच्चाराधिकारे सामायिकादि चतुष्कव्रतालापकविस्तारो न कथितः, तस्मात्केचन नाङ्गीकुर्वन्ति तत्तु तदज्ञानमेव, यतो व्रतोच्चारादौ एवं पाठोऽस्ति ' अहण्णं भंते ! देवाणुप्पि. आणं अंतिए पंचाणुव्वइअं सत्तसिक्खावइअं दुवालसविहं सावयधम्म पडिवाजिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करहि ' तथा व्रतोच्चारानन्तरमेवं पाठोऽस्ति, 'तएणं आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वाअं सत्तसिक्खावइ दुवालसविहं सावयधम्म पडिवज्जइ, पडिवजित्ता समणं मगवं महावीरं वंदइ नमसइ' एतदालापकद्वये द्वादशवतोच्चाराङ्गीकारः कथं घटते ? यदि देशावकाशिकव्रतं न भवति तर्हि पञ्चातीचाराः कथं कथिताः, तस्मादानन्देन चत्वारि व्रतानि सविस्तराणि नोचरितानि यत्प्रतिदिनं, वारंवारमुच्चार्यन्ते, पुन सझेपतस्तदुच्चरितान्येवेति ज्ञेयम् ॥ ७३ ॥ तथा-"जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहि देहं, सव्वं तिविहेणं वोसिरिअं" ॥१॥ एतद्गाथानुसारेण श्राद्धेन Jain Education For Private & Personel Use Only niainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ | रात्रौ निद्रापगमे सांसारिककार्यं कृत्वा सुप्यते तदा पुनर्गाथोच्चारो विधीयते किंवा प्राक्कृतोच्चार एवं प्रमाणमिति प्रश्नोऽत्रोत्तरं-श्राद्धः शयन-IN वेलायामेवं प्रत्याख्यानं कृत्वा खपिति यद्रात्रौ प्रमादो भवति तदाहारप्रमुखं व्युत्सृजामि, तस्मानिद्रापगमेऽपि कश्चित्कदाचित्संसारकार्य करोति तदा प्रत्याख्यानभङ्गो न भवति इति ॥ ७४ ॥ तथा-आईफलकर्कटिकाम्रादीनि निर्बीजीकृतानि घटिकाद्वयानन्तरं प्रासुकानि भवन्ति, तथा त्रिविधाहारद्विविधाहारप्रत्याख्यानिनामेकाशनकमध्ये तानि कल्पन्ते न वा इति प्रश्नोऽत्रोत्तरं-आमाफलानि निर्बीजीकृतान्यपि घटिकाद्वयादनु प्रासुकानि न भवन्ति, यतः कटाहजीवस्तथैव तिष्ठति । तथा त्रिविधाहारैकाशनके न कल्पन्ते, द्विविधाहारैकाशनकेऽपि सचित्तप्रत्याख्यानिनां न कल्पन्ते, पक्क कलानि निर्बीजीकृतानि तु घटिकाद्वयानन्तरं त्रिविधाहारप्रत्यास्यानिनां कल्पन्ते इति ॥ ७५ ॥ तथा-त्रिकालवेलायां पूजा क्रियते सा त्रिकालपूजा कथ्यते किंवा न्यूनाधिककालेऽपि कृता त्रिकालपूजा इति प्रश्नोत्रोत्तरं-त्रिकालवेलायां IN पूजा क्रियते सा त्रिकालपूजा कथ्यते, कारणविशेषे तु न्यूनाधिककालेऽपि कृता सैव कथ्यते इति ॥ ७६ ॥ तथा जिनालये रात्रौ गीतगानादि क्रियते तत्करणे देवद्रव्यमुत्पद्यते नान्यथा तदा तत्कर्त्तव्यं न वा इति, प्रश्नोत्रोत्रं-शास्त्रानुसारेण | मूलविधिना गीतगानादि न शुद्धयति, परं देवद्रव्योत्पत्तिककारणेन रात्रावपि गीतगानादिभावनाकरणे लाभो ज्ञायते इति ॥ ७७ ॥ अथ फतेपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-जन्मसूतके मरणसूतके च प्रतिमा पूज्यते न वा इति प्रश्नोऽत्रोत्तर-उभयत्रापि स्नानकरणानन्तरं प्रतिमापूजननिषेधो ज्ञातो नास्तीति ॥ ७८॥ १ पाठोधारस्तु राज्यवधिकत्वान्न पुनः करणीयतया प्रतिभासते, विवक्षा चेत्तथा कुर्युरपि । Jan Educati on For Private Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः .११०॥ फतेपुरस० ७८-८१ राजापुरस ८२ आगरास० तथा-देवपूजनावसरे तिलकं क्रियते न वा इति प्रश्नोत्रोत्तरं-देवपूजावेलायां तिलककरणनिषेधो ज्ञातो नास्त्यात्मीयगच्छे इति ॥७९॥ तथा-श्राद्धकृतस्तुतिस्तोत्राणि मण्डल्या कथयितुं शुद्धयन्ति न वा इति प्रश्नोऽत्रोत्तरं-शुद्धयन्तीति ॥ ८॥ तथा द्विविधाहारमध्ये निम्बुकपटुं विना क्षाराजमकः मधुराजमकश्च ग्रहीतुं कल्पते न वा प्रश्नोऽत्रोत्तरं-द्विविधाहारप्रत्याख्याने | निम्बुकपट्टरहितः क्षारको मधुरो वाऽजमको ग्रहीतुं कल्पते इति ॥ ८१॥ अथ राजापुरसङ्घकृतप्रश्नस्तदुत्तरं च । यथा-चैत्राद्यष्टाह्निकाषट्कं दशस क्षेत्रेषु शाश्वतं भवति न वा, तत्र देवा महोत्सवं कुर्वन्ति न वा इति प्रश्नोऽत्रोत्तर-चैत्राद्यष्टा| ह्रिकाषट्कं श्राद्धविधिप्रमुखग्रन्थानुसारेण तथा अन्यग्रन्थानुसारेण च दशसु क्षेत्रेषु शाश्वतं ज्ञायते, तत्र नन्दीश्वरादिषु वैमानिकप्रमुखदेवाः | | तीर्थयात्रादिमहोत्सवं कुर्वन्तः सम्भाव्यन्ते ॥ ८२ ॥ अथाऽऽगरासङ्घकृतप्रश्नौ तदुत्तरे च। यथा-खसखसडोडकमध्ये ये कणास्ते बहुबीजा अन्यथा वा इति प्रश्नोऽत्रोत्तरं-खसखसडोडको बहुबीजः कथ्यते, यत एकडोडक| मध्ये बहवः कणास्सन्तीति ॥ ८३ ॥ तथा-नमस्कारसहितप्रत्याख्यानं कृतं भवति, कार्यविशेषाच्च न पारितं, पश्चात्सन्ध्यायां पारितं, परमेतावत्कालमुपयोगवान् स्थितस्तस्य नमस्कारसहितफलमधिकं भवति न वा इति प्रश्नोऽत्रोत्तरं--नमस्कारसहितप्रत्याख्यानस्य जघन्यकालमानं घटिकाद्वयं कथितमस्ति, तथानमस्कारं गणयति तदा प्रत्याख्यानं पूर्णं भवतीत्यपि कथितमस्ति, तस्माद् घटिकाद्वयस्योपरि यावत्कालमुपयोगवान् तिष्ठति, नमस्कारं च For Private Personal use only Page #237 -------------------------------------------------------------------------- ________________ न कथयति तावत्कालं या वेला याति सा प्रत्याख्यानमध्ये गण्यते, जघन्यघटिकाद्वयनमस्कारसहितप्रत्याख्यानाच्चाधिकपुण्यं लगतीति शास्त्रानुसारेण ज्ञायत इति ॥ ८४ ॥ अथोज्जयिनीसंघकृतप्रश्नास्तदुत्तराणि च । यथा— कश्चित्पौपधिकश्रावको गुरोरप्रेऽर्थपौरुषी चैत्यवन्दनवेलायामुपसर्गहरस्तोत्रं कथयति न वा इति प्रश्नोऽत्रोत्तरं -- पौषधिकश्राद्धो गुर्वर्थपौरुषी चैत्यवन्दने उपसर्गहरस्तोत्रं कथयति निषेधो ज्ञातो नास्ति, वृद्धपरम्परया प्रवृत्तिरपि दृश्यते इति ॥ ८९ ॥ तथा - शुद्धकालवेलायां नमस्कारसहित प्रत्याख्यानं कृतं भवति ततो घटिकाद्वयं गृह्यते किं वा सूर्योदयाद् घटिकाद्वयं गृह्यते ? तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं -- शुद्ध कालवेलायां नमस्कारसहित प्रत्याख्यानं कृतं भवति तत आरभ्य घटिकाद्वयं गृह्यते इति ॥ ८६ ॥ तथा - वैताढ्यसमीपे द्विसप्ततिबिलानि क्व सन्तीति प्रश्नोऽत्रोत्तरं वैताढ्यनिश्रया गङ्गासिन्ध्वोर्द्विसप्ततिबिलानि, तत्र दक्षिणभरतार्द्धं उत्तरभरतार्थे च तत्तद्वये नव नव विलसद्भावादिति ॥ ८७ ॥ अथ काकनगरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा - सैन्धवहरीतकीद्राक्षा पिप्पल्यादीनि लाभपुरादागतानि सचित्तान्यचित्तानि वा इति प्रश्नोऽत्रोत्तरं - योजनशतादुपर्यागतं सैन्धवादि प्रासुकं भवति नेतरदिति ॥ ८८ ॥ १ दशसु प्रतिलेखनासु यथा सूर्योद्गमो भवतीत्येवं प्रतिक्रमणारम्भः शास्त्रीयः, षष्ठं चावश्यकं प्रत्याख्यानं, ततः तत्स्थानीया बेला शुद्धकालवेलेति ज्ञायते । w.jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ सेनमने ४ उल्लासः ॥ १११ ॥ Jain Education - तथा— पारण के उत्तरपारणके चैकाशनकं विधाय षष्ठं करोति तस्य चतुर्थद्वयं प्राप्नोति न वा इति प्रश्नोत्रोचरं चतुर्थद्वयं न प्राप्नोति इति ॥ ८९ ॥ तथा - अष्टमप्रतिमावाही अन्यस्य परिवेषयति न वा इति प्रश्नोऽत्रोत्तरं - अष्टमप्रतिमावाही यथा षट्कायविराधना न भवति तथा परिवेषयति तदा निषेधो ज्ञातो नास्तीति ॥ ९० ॥ अथ वटपल्लीयसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा - शतदोकडकपुष्पाणि मालिकपार्श्वाद् गृहीत्वा जिनप्रतिमायाश्चाप्यते, मालिकस्य तद्रव्यस्थाने धान्यवस्त्रादिकं समर्प्यते, तदर्पणे च दोकडक दशकमुद्धरति, तद्रव्यं देवसत्कं मालिकसम्बन्धि वा इति प्रश्नोऽत्रोत्तरं — शतदो कडक पुष्पाणि गृहीत्वा धान्यादि समर्प्यते, तदर्पणे च कडकोशेरकेण यदुद्धरति तद्देवद्रव्यं भवति, न तु मालिकस्य यतो लोके शतदोकडकपुष्पचटापनयशोवादो जायते तस्मान्न्यूनचटापने दोषो लगति, तदुद्धरितं द्रव्यं देवद्रव्यमध्ये प्रक्षिप्यते तदा दोषो न लगतीति ॥ ९१ ॥ तथा - पूर्वनिष्पन्नं जिनगृहं कदाचित्किञ्चित्पतितं तावन्मात्रं द्रव्यलिङ्गिद्रव्येण कृतं तत्रस्थप्रतिमा वन्द्यते न वा इति प्रश्नोऽत्रोत्तरं — तत्रस्थजिनप्रतिमा वन्द्यत इति ज्ञायते ॥ ९२ ॥ तथा — नीलवणिप्रत्याख्यानिनां तद्दिननिष्पन्नं कइरीपाकप्रमुखं कल्पते न वा इति प्रश्नोऽत्रोत्तरं — परम्परया तत्कल्पनप्रवृत्तिदृश्यते इति ॥ ९३ ॥ तथा - अद्यदिनदुग्धं तत्रेण मेलितं कस्यां विकृतौ समायातीति प्रश्नोऽत्रोत्तरं - अद्यदिनमेलितं दुग्धं दधिविकृतौ समायातीति ॥ ९४ ॥ उज्जयिनी० ८५-८७ काकनगर० ८८-९० वटपल्लास० ९१-९४ ॥ १११ ॥ w.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ अथ पत्तनसङ्ककृतप्रश्नास्तदुत्तराणि च । यथा-चक्रवर्तिना नवनिधानानि तत्पृष्ठगानि किं वा भूमिकाया उपरि चलन्ति मध्ये वा इति प्रश्नोऽत्रोत्तरं-जम्बूद्वीपमज्ञप्तिमूत्रावश्यकचूण्यादिषु 'नवमहानिहिओ चत्तारि सेणाओ न पविसंति' इत्येवंविधाक्षराणि सन्ति, एतद्नुसारेण नव निधानानि भूमिकाया उपरि चलन्ति, प्रवचनसारोद्धारवृत्त्याद्यनुसारेण तु चक्रवर्त्तिना सह भूमिमध्ये तन्नगरे व्रजन्तीति मतद्वयमस्ति, तत्त्वं तु केवलिनो विदन्तीति ॥९॥ तथा-चक्रवर्तिनः स्कन्धावारो द्वादशयोजनान्युत्तरति, चक्रवर्ती तु प्रत्येकं योजनमेकं चलति, ततो द्वादशयोजनप्रान्ते य उत्तरति स योजनमेकं चलति तदा द्वादशयोजनमध्ये कियन्ति दिनानि भान्तीति प्रश्नोत्रोत्तरं-जम्बूद्वीपमज्ञप्तौ योजनयोजनान्तरेण विश्रामेण चक्रवर्ती चलति, तथा चक्रवर्तिसैन्यं द्वादशयोजनान्युत्तरतीत्यनेकग्रन्थे कथितमस्ति, तस्मात्पूर्वापरविचारणया यद्योजनान्तरं कथितमस्ति तत्सैन्याग्रभागापेक्षया सम्भाव्यते, तथा चक्री सैन्यस्यादौ मध्येऽन्ते चोत्तरतीत्यक्षराणि व्यक्तानि शास्त्रे न दृष्टानि, आधुनिकठक्कुरास्तु विचाले उत्तरन्तो दृश्यन्ते, ततस्तत्काले यथोचितं भविष्यति तथोत्तरिष्यन्ति, ( यथोचितमुत्तरन्तोऽभविष्यन् ) तथापि चक्रवर्तिनां दिव्यानुमावेन सैन्यप्रान्तोत्तीर्णास्तेऽपि शीघ्र सुखेन मार्गमतिक्रमिष्यन्तीत्यत्र न काप्याशङ्का, यतो दिव्यशक्तिरचिन्त्याऽस्तीति ॥ ९ ॥ तथा-शरीरोद्वर्त्तनमले तथा स्नानपानीये तथा परिस्वेदपिण्डीकृतवस्त्रादिषु च सम्मूछिमपञ्चेन्द्रिया उत्पद्यन्ते न वा इति प्रश्नोऽत्रोत्तरंप्रज्ञापनासूत्रमध्ये 'सव्वेसु चेव असुइट्ठाणेसु वा समुच्छिममणुस्सा संमुच्छंति' इत्येतच्चतुर्दशालापकवृत्तिमध्येऽन्यानि यानि मनुष्यसंसर्गादशुचिस्थानानि सन्ति तेषु सम्मूछिममनुष्या उत्पद्यमानाः कथितास्सन्ति, एतदनुसारेण भवल्लिखितस्थानेष्वपि उत्पद्यमानास्सम्भाव्यन्त इति ॥९७ ॥ अथ अहम्मदावादसङ्गकृतप्रश्नास्तदत्तराणि च । यथा-पणसय सत्तत्तीसा, चउतीससहस्स लक्खइगवीसा । पुक्खरदीवड्डनरा, पुवेणऽवरेण पिच्छंति ॥ ११ ॥' एतस्या भावार्थ: in Edelm an For Private Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः ॥ ११२ ॥ सङ्गच्छते, यतश्चक्षुरिन्द्रियस्येयान् विषयो नास्तीति प्रश्नोऽत्रोत्तरं-साधिकलक्षयोजनानि यावच्चक्षुषो विषयः प्रकाश्यवस्त्वाश्रित्यैव प्रकाशकवस्तुनि पुनरधिकोऽपि विषयः सम्भवतीति व्यक्तं प्रज्ञापनावृत्त्यादौ, ततो नात्र किश्चिदनुपपन्नम् ॥९८॥ तथा-प्रथमदिवसोपवासं चतुर्विधाहारं कृत्वा द्वितीयदिने त्रिविधाहारोपवासं करोतीत्येवं कृतः षष्ठो वीरषष्ठमध्ये आयाति न वा इति प्रश्नोत्रोत्तरं-द्वाभ्यामुपवासाभ्यां पृथक् कृताभ्यां निष्पन्नः षष्ठो वीरषष्ठमध्ये नायाति, यत एकोनत्रिंशदधिकद्विशतषष्ठाः तपउच्चरणवेलायां पत्तनसक ९५-९७ अहमदावा० ९८-१०२ स्तम्भतार्थ १०३-२०६ तथा-भानामध्ये स षष्ठ आयातीत मनः षष्ठो वीरषष्ठमध्ये नापास करोतीत्येवं कृतः षष्ठो वीरपाल तथा-भगवतीसूत्रस्यैकादशोद्देशे कमलविचारोऽस्ति, तत्र प्रतिसमयमेकैकजीवो निस्सरति तदाऽनन्तः कालो लगति ते उत्पलजीवा अन्ये वोत्पलनिश्रया स्थिता निस्सरन्तीति प्रश्नोत्रोत्तरं- उग्गममाणो अंणतओ मणिओ' इति वचनात्ते उत्पलनीवाः सम्भाव्यन्त इति ॥१०॥ तथा—पौषधमध्ये सामायिकमध्ये चर्चालापकहुण्डिका वाच्यते न वा इति प्रश्नोत्रोत्तरं-सा मनसि वाच्यते, न तु बाढस्वरेण, सिद्धान्ता| लापकभितत्वादिति ॥ १०१॥ तथा—योगोद्वहनं विना साधुः सिद्धान्तं पठति श्राद्धश्चोपधानवहनं विना नमस्कार गणयति सोऽनन्तसंसारी कथ्यते नवा इति प्रश्नोऽत्रोत्तरं-अश्रद्धया योगोपधानवहनं विना साधुश्राद्धादीनां सिद्धान्तनमस्कारादिगणनेऽनन्तसंसारिता कथ्यत इति ॥ १०२॥ अथ स्तम्भतीर्थसङ्घकृतप्रश्नास्तदुराणि च ।। यथा-श्रीहीरविजयसूरीश्वरप्रसादीकृतद्वादशजल्पमध्येऽनुमोदनानरूपोऽस्ति, तत्र दानरुचिपणुं स्वभाविं विनीतपणुं अल्पकाईपणुं | all परोपकारीपणुं भन्यपणुं' इत्यादिका ये ये मार्गानुसारिसाधारणगुणा मिथ्यात्विसम्बन्धिनस्तथा परपक्षिसम्बन्धिनश्चानुमोदनारे लिखितास्सन्ति, ॥११२॥ Jain Educa t ional For Private & Personel Use Only N w .jainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ तदाश्रित्य केचन नवीनां विपरीतायै कुर्वन्तः श्रूयन्ते, तद्यथा-येषामसद्हो नास्ति तेषामेवैते गुणा अनुमोदनयोग्याः, परं यस्य कस्यापि जल्पस्यासदहो भवति तस्यैते गुणा नानुमोदनारे इत्येतदाश्रित्य सम्यग्निर्णयः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-असदहमन्तरेणान्येषां ये मार्गानुसारिसाधारणगुणास्तेऽनुमोदनाही नाऽन्ये इति वदन्ति तदसत्यमेव, यतो येषां मिथ्यात्वं भवति तेषां कश्चिदसदहोऽवश्यं भवत्येवान्यथा सम्यक्त्वमेव प्रतिपाद्यते, शास्त्रमध्ये तु मिथ्यात्वरूपासद्हे सत्यप्येते मार्गानुसारिगुणा अनुमोदनाः कथितास्सन्ति, यदुक्तमाराधनापताकाय “ जिणजम्मा- || को इऊसवकरणं तह महरिसीण पारणए। जिणसासणमि भक्ती पमुहं देवाण अणुमन्ने ॥ ३०८ ॥ तिरिआण देसविरई, पजंताराहणं च अनुमोए । सम्मइंसणलंभ, अणुमन्ने नारयाणपि ॥ ३०९ ॥ सेसाणं जीवाणं, दाणरुइत्तं सहावविणियत्तं। तह पयणुकसायत्तं, परोवगारित्तभव्वत्तं ॥३१॥ दक्खिन्नदयालुत्तं, पिअभासित्ताइ विविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्वं अणुमयं मज्झ ॥ ३११ ॥ इअ परकयसुकयाणं, बहूणमणुमोअणा कया एवं । अह नियसुचरियनियरं, सरेमि संवेगरंगेणं ॥ ३१२' इति । अहवा सव्वांचअ वीअरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ १॥” इति चतुश्शरणेऽपि, अथ च मिथ्यात्विनां परपक्षिणां च दयामुखः कश्चिदपि गुणो नानुमोदनीय इति ये वदन्ति तेषां समा मतिः कथं कथ्यत इति ॥ १०३ ॥ । तथा-श्रीहीरविजयसूरीश्वरप्रसादितद्वादशजल्पपट्टकमध्ये अवन्दनीयचैत्यत्रयं विनाऽन्येषां चैत्यानि वन्दनपूजनयोग्यानि कथितानि सन्ति, | केचन तन्निषेधं ब्रुवन्तः श्रूयन्ते, तत्कथमिति प्रश्नोऽत्रोत्तरं-केवलश्राद्धप्रतिष्ठितचैत्य १ द्रव्यलिङ्गिद्रव्यनिष्पन्नचैत्य २ दिगम्बरचैत्यानि ३ विना सर्वेषां चैत्यानि वन्दनाहा॑णि पूजाहाणि च ज्ञेयानि, अथ च पूर्वोक्तानि निषिद्धान्यपि चैत्यानि साधुवासक्षेपेण वन्दनपूजनयोग्यानि भवन्तीत्यन्यथा परपक्षिकृतग्रन्था अप्यमान्या भवेयुः, तथा भव्यपार्श्वस्थादिदीक्षिताः साधवः केवलिनश्चावन्दनीयाः स्युः, तथा चासमञ्जस Join Educa t ion For Private Personal Use Only T w .jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः स्तम्भतीर्थ. १०३-१०६ मापद्येत, यतस्तत्कृतस्तोत्रादिग्रन्था आत्मीयपूर्वाचार्यैरङ्गीकृतास्सन्ति, पार्श्वस्थादिदीक्षितसाधवश्च वन्दनीकतया शास्त्रे प्रोक्तास्सन्तीति स्वयमेव ध्येयमिति ॥१०॥ तथा-चरकपरिव्राजकतामल्यादिमिथ्यादृष्टीनां तपश्चरणाद्यज्ञानकष्टं कुर्वतां सकामनिर्जरा भवत्यकामनिर्जरा चा इति, केचन वदन्ति तेषामकामनिर्जरैवेति साक्षरं प्रसाद्यमिति प्रश्नोत्रोत्तरं-ये चरकपरिव्राजकादिमिथ्यादृष्टयोऽस्माकं कर्मक्षयो भवत्विति धिया तपश्चरणाद्यज्ञानकष्टं कुर्वन्ति तेषां तत्त्वार्थभाष्यवृत्तिसमयसारसूत्रवृत्तियोगशास्त्रवृत्त्यादिग्रन्थानुसारेण सकामनिर्जरा भवतीति सम्भाव्यते, यतो योगशास्त्रचतुर्थप्रकाशवृत्तौ सकामनिर्जराया हेतुर्बाह्याभ्यन्तरभेदेन द्विविधं तपः प्रोक्तं, तत्र षट्प्रकार बाह्यं तपो, बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्परप्रत्यक्षत्वाकुतीर्थिकैर्गृहस्थैश्च कार्यत्वाच्चेति, तथा-लोकप्रतीतत्वात्कुतीर्थिकैश्च स्वाभिप्रायेणासेव्यत्वाद्वाह्यत्वमिति त्रिंशत्तमोत्तराध्ययनचतुर्दशसहस्रीवृत्तौ एतदनुसारेण षड्विधवाह्यतपसः कुतीर्थिकासेव्यत्वमुक्तं, परं सम्यग्दृष्टिसकामनिर्जरापेक्षया तेषां स्तोका भवति, यदुक्तं भगवत्यष्टमशतकदशमोदेशके देसाराहए'त्ति बालतपस्वी स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्बोधरहितत्वाक्रियापरत्वाच्चेति, तया च मोक्षप्राप्तिन भवति, स्तोककशिनिर्जरणात् , भवत्यपि च भावविशेषाद्बल्कलचीर्यादिवद् , यदुक्तं “ आसंवरो अ सेयंवरो अ बुद्धोय अहव अन्नो वा। समभावभाविअप्पा, लहेइ मुक्खं न संदेहो" ॥ १॥ इति, यदि देषामकामनिर्जरैवाङ्गीक्रियते तर्हि 'जीवे णं भंते ! असंजए अविरए अपडिहयपच्चक्खाय| पावकम्मे इतो चुए पेच्चा देवे सिया ?' गो० अत्थेगतिए देवे सिआ, अत्यंगतिए नो देवे सिआ, से केण्डेणं जाव इतो चुए पेच्चा अत्थेगतिए देवे सिआ अत्यंगतिए नो देवे सिआ? गो० ! जे इमे जीवा अकामतम्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअन्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेस्सति, परिकिलेसित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेषु Jain Educati o nal For Private Personal Use Only Liainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ Jain Educ देवत्ताए उववत्तारो भवन्ति, ' श्रीभगवती सूत्रप्रथमशतकप्रथमोद्देश कौपपातिकसूत्रादौ अकामनिर्जरया व्यन्तरेषूत्पाद: कथितेोऽस्ति तत्कथं सङ्गच्छते, यतः - सङ्ग्रहण्यादौ ' चरगपरिव्वाय बंभलोगो जा' इति वचनात्पञ्चमदेवलोके तेषामुत्पादस्य मणितत्वादिति विरोधापत्तेः, हारिभद्रचामपि " अणुकंपऽकामनिज्जरबालतवे दाणविणयविब्भंगे । संजोगविप्पओगे वसणूसवईडिसकारे ॥ १ ॥ ' इत्यत्रा काम निर्जराबालतपसो - र्भेदद्वयभणनं व्यर्थमेव एकेनाकामनिर्जरालक्षणेन चरितार्थत्वात् । तथा चउर्हि ठाणेहिं जीवा देवाउत्तए कम्मं पकरेंति, तंजहा' सरागसंजमेणं १ संगमासंजमेणं २ बालतवोकम्मेणं ३ अकामनिज्जराए' ४ एतद्वृत्तिलेशः सकषायसंयमेन - सकषायचारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् १ संयमासंयमस्य द्विस्वभावत्वादेशसंयमः २, बाला - मिध्यादृशस्तेषां तपः कर्म - तपःक्रिया बालतपः कर्म तेन २, अकामेन - निर्जरां प्रत्यनभिलाषेण निर्जराऽकामनिर्जरणा हेतुर्बुभुक्षादिसहनं यत्साsकामनिर्जरा तथा इति स्थानाङ्गसूत्र चतुर्थ स्थान के तथा ' अकामनिर्जरा रूपात्पुण्याज्जन्तोः प्रजायते । स्थावरत्वं त्रसत्वं वा, तिर्यक्त्वं वा कथंचन ' ॥ १०८ ॥ इत्यत्र पुण्यादिति पुण्यं न पुण्यप्रकृतिरूपं, किन्तु लाघवरूपं, तस्मात्स्थावरत्वादिकं प्राप्यते, तामलितापसादीनां तु शास्त्रेष्विन्द्रत्वादिप्राप्तिः कथिताऽस्ति सा च सकामनिर्जरया भवति, यदुक्तं तत्त्वार्थभाष्य नवमाध्ययनवृत्तौ अमरेषु तावदिन्द्रसामानिकादिस्थानानि प्राप्नोतीति । ननु ज्ञेया सकामा यमिना -' मित्यत्र यदि यमिनां यतीनामेव सकामनिर्जरा प्रोच्यते श्रावकाणामविरत सम्यग्दृष्टचादीनां च का गतिरिति चेदुच्यते यमिनामिति सामान्यतयोक्तेः श्रावकादीनामपि तारतम्येन द्वादशदेवलोकादिदायका सकामा भवतीति ज्ञायते, श्राद्धादीनामित्यत्रादिशब्दाद्वा लतपस्विनामपि कथमिति चेत्, शृणु, बालमसमर्थ सन्मार्गप्रदाने सकलकर्मक्षये वा, बालं च तत्तपश्च बालतपः तच्चाग्निप्रवेशभृगुगिरिप्रपतनादि कायक्लेशरूपं, कायक्लेशश्च 'कायकिलेसो संलीणया ये त्यागमवचनाद्वाह्यतपः, तच्च सकामनिर्जरा हेतुरिति ॥ १०१ ॥ emational Page #244 -------------------------------------------------------------------------- ________________ सेनप्रश्ने तथा-सम्यग्दशां मिथ्यात्वशां परपक्षिणां च तपागच्छाचार्यप्रभृतिभिः प्रत्याख्यानं कार्यते तन्मार्गानुसारि भवति न वा इति || | सूरतिब० ४ उल्लास प्रश्नोऽत्रोचरं- तत्सर्वमपि प्रत्याख्यानं मागानुसारति ज्ञातमस्ति, परं प्रत्याख्यानकर्ता यदि प्रत्यास्यानविधिं न जानाति तदा तस्य तद्विधि | २०७-११९ ॥११४॥llo प्रज्ञाप्य कार्यते इति विशेषो ज्ञेयः ॥ १०६ ॥ . अथ सूरतिबन्दिरसङ्गकृतप्रश्नास्तदुत्तराणि च।। तथा-चतुर्दशनियमस्मरणे सचित्तं विकृतिश्च द्रव्यसङ्ख्यायां गण्यते न वा इति प्रश्नोत्रोत्तरं-चतुर्दशनियमस्मरणे यद्यपि शास्त्रानुसारेण M सचित्तं विकृतिश्च द्रव्यमध्ये न गण्यत इति ज्ञायते तथाऽप्याधुनिक प्रवृत्त्या गण्यत इति दृश्यते, इत्थं करणे च विशेषतस्संवरोऽपि भवतीति ॥१०७॥ | तथा-गुरूणां मूलस्तूपं मान्यं तथैवान्यस्थाने भवति तदपि मान्यं न वा इति प्रश्नोत्रोत्तरं-यथा मौलं गुरुस्तूपं मान्यं तथैवान्यान्यस्थानस्थितमपि मान्यमेव, न काप्यत्राशङ्का कर्त्तव्यति ॥ १०८॥ तथा-देवगुरुधर्ममाननरूपसम्यक्त्वं व्यावहारिक नैश्चयिकं वा इति प्रश्नोऽत्रोत्तरं- जीवाइनवपयत्थे, जो जाणइ तस्स होइ सम्मत्तं । का भावेण सद्दहतो, अयाणमाणेऽवि सम्मत्तं ॥१॥” इति नवतत्त्वप्रकरणे, “ शमसंवेगनिदाऽनुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, I सम्यक्त्वमिदमुच्यते " ॥ १ ॥ इति योगशास्त्रद्वितीयप्रकाशे, दर्शनमोहनीयकर्मोपशमादिसमुत्थोऽहंदुक्तक्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वमिति बन्दारुवृत्तौ चेत्यादिग्रन्थानुसारेण जीवादिनवपदार्थश्रद्धानोपशमादिमत्त्वं नैश्चयिकसम्यक्त्वं, 'या देवे देवताबुद्धिर्मुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ १॥ जिनो देवः कृपा धर्मो, गुरवो यत्र साधवः। ' इत्याद्यनुसारेण तु देवादिमाननं व्यावहारिकसम्यक्त्वं । यदुक्तं-" निच्छयओ रुग्मत्तं, नाणाइमयं सुहं च परिणाम । इयरं पुण तुह समए, भणिों सम्मत्तहेउत्ति" ॥१॥ इति ॥१०९॥ ॥११४॥ Jain Education 1 ona For Private & Personal use only ainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ अथ दीपबन्दिरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-गौतमपतवाहतपसि पतबहे प्रथमं यन्नाणकं मुच्यते तन्नाणकं ज्ञानस्यार्थे समायात्यन्यथा वा ! तत्तपःकरणं कुत्र ग्रन्थमध्ये प्रोक्तमस्तीति प्रश्नोऽत्रोत्तरं-गौतमपतद्हतप आचारदिनकरग्रन्थे प्रोक्तमस्ति, परं तत्र नाणकमोचनमुक्तं नास्ति, यदि क्वापि प्रसिद्धया | नाणकं मुच्यते तदा तद् ज्ञानद्रव्यं न भवति, तेन यथायोगं ज्ञानार्थ यतीनां वैद्याद्यर्थ वा व्यापारणीयमिति ॥ ११॥ तथा-कालिकसूरिभिः पाक्षिकदिने चतुर्मासकमानीतं, तत्र प्रतिक्रमणानि न्यूनानि भवन्ति, तत्कथमिति प्रश्नोऽत्रोत्तर-प्रतिक्रमणानां | | न्यूनत्वेऽधिकत्वे वा न कोऽपि विशेषो, यतः पूर्वाचार्याणामाचरणैवात्र प्रमाणं, यथा कल्पसूत्रस्य श्रावणं श्राद्धानां पूर्वाचार्याऽऽचरणयैव क्रियते | इति ॥ १११ ॥ तथा-" जइआ होही पुच्छा, जिणाण वक्कमि उत्तरं तइआ । इक्कस्स निगोअस्स अ, अणंतभागो असिद्धिगओ" ॥१॥ " उत्तम-19 | नर पंचुत्तर, तायतःसा य पुव्वधर इंदा । केवलिगणहरदिक्खिअ, सासणसुरदेवयाऽभव्वा" ॥ २ ॥ इत्यनयोर्गाथयोः को ग्रन्थो मूलस्थानमिति प्रश्नोऽत्रोत्तरं-एतद्गाथाद्वयं छूटकपत्रस्थं दृश्यत इति ॥ ११२ ॥ तथा–पौषधे सामायिके च शतहस्ताहिर्गमने ईपिथिकी प्रतिक्रम्य गमनाऽऽगमनालोचनं क्रियते नवा इति, प्रश्नोऽत्रोत्तरं-पौषधमध्ये शतहस्ताद्वहिर्गमनानन्तरमीर्यापथिकी प्रतिक्रम्य गमनाऽऽगमनालोचनविधिदृश्यते, सामाचार्यामपि कथितमस्ति, सामायिके तु शतहस्ताद्वहिर्गमनमेव मोक्तमिति ॥ ११ ॥ Inn Education For Private Personal use only Page #246 -------------------------------------------------------------------------- ________________ द्विपव० सेनप्रश्ने . उल्लासः ॥१५॥ तथा-"जं जं चयइ सचित्तं, सम्म भावेण सुद्धहिअएणं । न हु तेसु तेसु जोणिसं, पावइ दुक्खाइ तिक्खाइं" ॥ १ ॥ इयं गाथा | कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-इयं गाथा छुटकपत्रस्था दृश्यत इति ॥ ११४ ॥ तथा-श्राद्धानां पौषधमध्ये त्रिकालदेववन्दनं कुत्र ग्रन्थेऽस्तीति प्रश्नोत्रोत्तरं-चैत्यवन्दनं कश्चिद्भव्यो जिनानां त्रिकालं-त्रिसन्ध्य | करोतीति प्रवचनसारोद्धारसूत्रवृत्तौ तथा- अज्जपभिई जावज्जीवं तिकालिअं अणुदिणं अणुत्तावलेगग्गाचित्तेणं चिइए देयव्वा' इत्यादिक श्रीमहानिशीथतृतीयाध्ययनगतालापकमध्ये चैत्यवन्दनं त्रैकालिकं कर्त्तव्यमिति जघन्यतः श्राद्धानामाचारोऽभिहितः, तच्च " नवकारेण जहन्ना, चिइवंदण मज्म दंडथुईजुअला । पणदंडथुइचउकग, थयपणिहाणेहिं उक्कोसा"॥ १॥ इति भाष्यवचनात् व्यावणितस्वरूपमुत्कृष्टमेव ग्राह्यं, तस्यैव | नियमत ईपिथिकप्रितिक्रान्तिपूर्वकत्वेन विधीयमानत्वान्नतयोर्मधन्यमध्यमचैत्यवन्दनयोरिति । एवं च प्रतिदिवसं त्रैकालिकचैत्यवन्दनाविधान जघन्यतः श्राद्धाचारः, स च पौषधिकानामध्यवश्यंभावेन क्रियमाण एव विलोक्यते, अन्यथा श्राद्धानां पौषधकरणादिनोत्कृष्टाचाराराधनमेव कुतः सम्पद्यते !, न ह्यविरोधिनं प्रतिदिनं विधित्सितं जघन्याचारं विमुच्योत्कृष्टाचारस्याराधनं जायमानं कापि दृष्टं श्रुतं वा, जघन्याऽऽचारस्याऽनाराधने उत्कृष्टाचाराराधनस्य दौर्लभ्याद्, अत एव अणुप्रतादिकं विशिष्टं श्राद्धाचारमारिराधयिषुर्जघन्यस्वरूपं भगवदनिहिततत्वार्थश्रद्धानादिलक्षणं जघन्याचारमनुवयमेव श्रावकस्तदणुव्रताचाराधकः स्यान्नान्यथेति । तस्मात् प्रवचनसारोदारवृत्तिमहानिशीथाधनुसारेणाविच्छिन्नवृद्धपरम्परया | च पौषधिकानामपि त्रैकालिकचैत्यवन्दनाकरणमुपपन्नमेव, अन्यथोत्कृष्टाचाराराधनस्यानुपपत्तेरिति ज्ञेयम् ॥ ११ ॥ तथा-प्राग् योगोद्वहनं कृत्वा साधवो द्वादशाङ्गी पठेयुः किंवाऽन्यथा इति प्रश्नोऽत्रोत्तर-प्राग् योगमुद्वाह्य द्वादशाङ्गी पठेयुः, कदा Jain Educati For Private Personel Use Only ww.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ Jain Educa चित्केनचिद् योगोद्वहनं विनापि द्वादशाङ्गी पठिता शास्त्रे दृश्यते तम चर्च्यम्, आगमव्यवहारिकृतत्वाद्, यत आगमव्यवहारी यथा लाभ जानाति तथा करोतीति ॥ ११६ ॥ तथा --- मणिविज्माकीर्णके नव क्षेत्राणि कथितामि तत्कथमिति प्रश्नोऽश्रोत्तरं - सप्त क्षेत्राणि चैत्यादीनि प्रसिद्धानि, प्रतिष्ठातीर्थयात्रालक्षणक्षेत्रद्वयप्रक्षेपे नव क्षेत्राणि भवन्तीति ॥ ११७ ॥ तथा - व्यवहारराशि प्राप्तो जीवः पुनः सूक्ष्मनिगोदमध्ये याति नवा इति प्रश्नोऽत्रोत्सरं स जीवः सूक्ष्मनिगोदे याति परं व्यावहारिक एबोच्यत इति ॥ ११८ ॥ तथा --- पौषधमध्ये श्राद्धः साधूनामशनादिकं ददाति नवा ? इति प्रश्नोऽत्रोत्तरं - गृहमनुष्यान् दृष्ट्वा ददातीत्यक्षराणि सन्तीति ॥ ११९ ॥ अथ नवीननगरसङ्घकृतप्रश्नास्तदुत्तराणि च । तथा - यः सम्यक्त्वमन्तर्मुहूर्त स्पृशति सोऽर्द्धपुद्गली कथ्यते, क्रियावादी चैकपुद्गली नियमात् शुक्लपक्षीति श्रूयते, तत्कथमिति प्रश्नोsत्रोत्तरं - क्रियावादी सम्यग्दृष्टिः तथा मिध्यादृष्टिर्द्धावपि भन्यौ शुपाक्षिकौ च ज्ञेयौ, तौ नियमात् पुद्गलपरावर्त्तमध्ये सिद्धयतः, एवंविधाक्षराणि | दशाश्रुतस्कन्धचूर्णिमध्ये सन्ति परं सम्यग्दृष्टिमिथ्यादृष्टयेोरेकीभूतं सामान्यलक्षणं ज्ञेयम्, यसो मलधारीश्रीहेमचंद्रसूरिकृत पुष्पमालासु प्रवृत्तिमध्ये " अंतोमुहुत्तमित्तंपि, फासिअं हुज्ज जेहि सम्मत्तं । तेसिं अवगृपुगलपरिअहो चैव संसारो " ॥ १ ॥ एतद्द्वाथाव्याख्यानुसारेण पुद्गलपरावर्त्त Page #248 -------------------------------------------------------------------------- ________________ ४ उल्लासः नवीन १२०-१२१ सीसांग १२३ महिम्मदा १२४-१२७ .११६॥ संसारो ज्ञायते, एसदिशपरत्वेत हत्येलो जयः । तथा श्रावकमज्ञप्तिसूत्रवृत्तिमध्ये ययोः सम्यग्दृष्टिमिथ्यादृष्टयोदेशोनार्द्धपुद्गलपरावर्त्तसंसारो भवति । तौ शुक्लपाक्षिको कथ्यते, यस्य च ततोऽधिकसंसारो भवति स कृष्णपाक्षिकः कथ्यते इति कथितमस्ति, परं तन्मतान्तरं सम्भाव्यते ॥ १२०॥ तथा-त्रिषष्टयधिकशतत्रयपाखण्डिकानां मध्ये अशीत्यधिकशतं क्रियावादिनस्सन्ति ते सम्यग्दृष्टयो मिथ्यादृष्टयो वा इति प्रश्नोऽत्रोत्तरंअशीत्यधिकशतं क्रियावादिनो मिथ्यादृष्टयो ज्ञेया इति ॥ १२१ ।। तथा-केवलदुग्धराद्धक्षरेयी पर्युषिता साधूनां ग्रहीतुं कल्पते न वा इति प्रश्नोत्रोत्तरं-केवलदुग्धराद्धक्षरेयी अन्यापि क्षैरेयी पर्युषिता परम्प| रया गृहीतुं न कल्पते, करम्बकस्तु नवीनतकादिसंस्कारार्हत्वात्कल्पत इति ॥ १२२ ॥ अथ सीसांगसङ्घकृतप्रश्नस्तदुत्तरं च । तथा-लवणं भक्ष्यमभक्ष्यं वा इति प्रश्नोत्रोत्तरं-द्वाविंशत्यभक्ष्यनाममध्ये साक्षालवणनाम न दृश्यते, तस्मात्सर्वथाऽभक्ष्यमेवं वक्तुं । | न शक्यते, परं ये विवेकिनस्ते भोजनावसरे प्रासुकं लवणं गृह्णन्ति, न तु सचित्तमित्यक्षराणि शास्त्रे सन्तीति ॥ १२३ ॥ अथ माहिम्मदावादसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-आम्रतक्रमधुरतक्रयोस्तथोष्णोदकशीतलोदकयोस्तथा मेघजलकृपजलयोरेकं द्रव्यं गण्यते पृथग् वा इति प्रश्नोत्रोत्तरं-आम्रतकमधुरतकप्रमुखाणां एक द्रव्यं गण्यते इति ॥ १२४ ॥ ॥१६॥ Jain Educatio n al For Private & Personel Use Only tjainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ Jain Education तथा — प्रातरुपवस्त्रं कृत्वा सायं रात्रिपौषधं करोति, तथाचाम्लं कृत्वाऽहोरात्रिकं करोति स उपधानाऽऽलोचनामध्ये समेति किंवा न इति प्रश्नोऽत्रोत्तरं - उपवस्त्रं कृत्वा यः प्रातरहोरात्रिकपौषधः कृतो भवति स उपधानालोचनामध्ये समेति नान्य इति ॥ १२५ ॥ तथा—उपधानवाचना प्रातर्ग्रहीतुं विस्मृता, सा सायं क्रियाकरणानन्तरं गृह्यतेऽथवा द्वितीयदिने ?, यदि द्वितीयदिने तदा स वासरः कस्या वाचनायां गण्यते इति प्रश्नोऽत्रोत्तरं - प्रातरुपधानवाचना लातुं विस्मृता सा सन्ध्यायां क्रियाकरणादर्वाग् गृह्यते, तत्रापि यदि विस्मृता तदा द्वितीयेऽह्नि प्रवेदनादर्वाग् गृह्यते स वासरस्त्वग्रेतनवाचनामध्ये गण्यत इति ॥ १२६ ॥ तथा—सर्व्वीर्हतां मातरश्चतुर्द्दश स्वप्नान् श्री कल्पसूत्रोक्तानुपूर्व्यां पश्यन्त्युतानानुपूर्व्येति प्रश्नोऽत्रोत्तरं - प्रायस्ताः श्रीकल्पसूत्रोक्तानुपूर्व्या पश्यन्ति, कियच्चित्तीर्थकृन्मातर एकस्पद्ममनानुपूर्व्यापि च, यथा ऋषभदेवमात्रा पूर्वं वृषभो दृष्टो वीरमात्रा सिंहश्चेति बोध्यम् ॥ १२७ ॥ अथ साचोरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा - आलोचनास्वाध्याय ईर्यापथिकाप्रतिक्रमणमन्तरा शुद्धयति नवा इति प्रश्नोऽत्रोत्तरं - आलोचनास्वाध्याय इर्यापथिकाप्रतिक्रमणपूर्वकः शुद्धयतीत्यक्षराणि शास्त्रे सन्ति, कदाचित्तत्प्रतिक्रमणं विस्मरति तथापि विधिपूर्वकस्योद्यमः कर्त्तव्य इति ॥ १२८ ॥ प्रश्नोऽत्रोत्तरं - द्वादशव्रतधारी चतुर्दश नियमान् तथा - द्वादशव्रतधारी चतुर्द्दश नियमान् प्रतिदिनं स्मरति सङ्क्षिपति च प्रतिदिनं स्मरति सङ्क्षिपति, चेन्न - स्मरति तथापि तत्स्मरणोद्यमः कर्त्तव्य इति ॥ नवा इति १२९ ॥ v.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ सेनप्रभे 8 उल्लासः ६ ॥ ११७ ॥ Jain Education तथा - आचार्योपाध्यायप्रज्ञांशपादुका जिनगृहे मण्डितास्सन्ति, जिनप्रतिमापूजार्थमानीत श्रीखण्डकेसरपुष्पादिभ्यस्तासामनं क्रियते नवा इति प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्योपाध्यायप्रज्ञांशपादुकाकरणविधिः परम्परया ज्ञातो नास्ति, स्वर्गप्राप्ताचार्यस्य पादुकाकरण विधिस्त्वस्ति, ततो जिनपूजार्थश्रीखण्डादिभिस्तत्पादुका न पूज्यते, देवद्रव्यत्वात् तथा श्रीखण्डादिकं साधारणं भवति, तेनापि प्रतिमां पूजयित्वा पादुका पूज्यते, परं पादुकामर्चयित्वा प्रतिमा नार्यते, देवाशातनाभयादिति ॥ १३० ॥ तथा - वस्तुपालते जपालौ प्राक् दशकौ श्रुतौ, जीर्णप्रबन्धानुसारेण पण्डितपद्मसागरगणिभिर्विंशतिकावुक्तौ, तत्कथमिति ! प्रश्नोऽत्रोत्तरंतत्पितृआसराजेन सङ्घवी आभूपुत्रीविधवा कुमारदेवानाम्न्या सार्द्धं तत्कुक्षिपुत्ररत्नोत्पत्तिरिति श्रीहेमप्रभसूरिवचसा ज्ञात्वा सम्बन्धः कृतः, पश्चात्पुत्रचतुष्टयं पुत्री सप्तकं च जातमिति वस्तुपालतेजपालप्रबन्धे लिखितमस्ति, तथा परम्परयाऽपीत्यमेव कथ्यते । तथा पण्डितपद्मसागरगणिकथितप्रबन्धमध्येऽपि आसराजो विंशतिकप्राग्वाटः कथितो नास्ति परं सामान्यतः प्राग्वाटः कथितोऽस्ति, किञ्च प्राग् विंशतिकप्राग्वाटोऽभूत्तेन विंशतिकः प्राग्वाटः कथ्यते तदा युक्तमिति ॥ १३१ ॥ तथा - अष्टमप्रतिमानवमप्रतिमयोरारम्भवर्जनं दशमप्रतिमायां सावयाहारवर्जनं च क्रियतेऽन्यथा वा इति प्रश्नोऽत्रोत्तरं - अष्टमप्रतिमायामारम्भोऽष्ट मासान् यावत्स्वकायेन त्यज्यते, नवम्यामप्यारम्भो नव मासान् यावत्परेण न कार्यते, दशम्यां च दश मासान् यावत्स्वार्थनिष्पन्नाहारपानीयादि वस्तु न गृह्णाति परार्थनिष्पन्नाहारादिकं तु गृह्णातीति ॥ १३२ ॥ तथा - प्रमत्तषष्ठगुणस्थानकवर्त्तिसाधूनां मज्जं विसयकसाये 'ति गाथोक्तपञ्चविधः प्रमादः कथं सम्भवतीति प्रश्नोऽत्रोत्तरं - प्रमत्तषष्ठगुण. स्थानवर्त्तिसाधूनां ' मज्जं विसयकसाये 'ति गाथोक्तः पञ्चविधः प्रमादो मद्यस्य सदैवाभक्ष्यत्वना कल्प्यत्वाद् यथासम्भवं भवतीति ॥ १३३ ॥ साचोर० |१२८-१३७ ॥ ११७ ॥ v.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ Jain Educat तथा—'अवंगुतदुवारे' इत्यस्यार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं - अवड-अदुवारेत्ति अप्रावृतद्वाराः - कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, | सद्दर्शनलामेन न कुतोऽपि पाखण्डिकाद्विभ्यति शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या । अन्ये स्वाहुः - भिक्षुक - | | प्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थ इति श्रीभगवतीसूत्रद्वितीयशतकपञ्चमोद्देशक वृत्तौ उक्तमस्तीति ॥ १३४ ॥ तथा— कश्चित्परपक्षी प्रार्थनां करोति यदुपदेशमालागाभायां विलोकयन्तु तदर्थमुपदेशमालागाथाविलोकने दूषणं लगति नवा इति प्रश्नोत्तरं - यदि स निष्कपटतया प्रार्थनां करोति तदर्थमुपदेशमालागाथाविलोकने सर्व्वथा दूषणं ज्ञातं नास्ति इति ॥ १३५ ॥ तथा----परपक्षिणां प्रतिमास्थापनादिकं प्रतिष्ठाप्यायते नवा इति प्रश्नोऽत्रोत्तरं यदि ततस्तदाशातना न भवति तदा तत्प्रतिष्ठाप्यार्पणे न काऽप्याबाधेति ॥ १३६ ॥ तथा—अनशनिश्राद्धस्य त्रिविधाहारप्रत्याख्यानं कारयित्वा रात्रावृष्णपानीयपानेनानशनस्य दूषणं लगति नवा इति, प्रश्नोऽत्रोत्तरं -तथाकारणेनानशनस्य दूषणं न लगतीति ॥ १३७ ॥ अथ भिन्नमालसङ्घकृतप्रश्नास्तदुत्तराणि च तथा—विकसितपुष्पतन्नालमध्ये जीवाः सङ्ख्याता असङ्ख्याता वा इति प्रश्नोऽत्रोत्तरं - केषुचित्पुष्पेषु सङ्ख्याताः केषुचिदसङ्ख्याताः | केषुचिदनन्ताश्च प्रज्ञापनादिषु कथितास्सन्ति, जातिपुष्पमध्ये तु सङ्ख्याता एव कथितास्सन्तीति ॥ १३८ ॥ तथा - सामायिकादिषु उपवस्त्रमध्ये सन्ध्याप्रतिलेखनायां मुखवस्त्रिकां प्रतिलिख्य प्रत्याख्यानं क्रियते, एकाशनादिप्रत्याख्याने च वन्दन कानि national Page #252 -------------------------------------------------------------------------- ________________ सेनभने ४उल्लास ॥१८ पु भिन्नमा० दत्त्वा तत् क्रियते, तत्कथमिति प्रश्नोत्रोत्तरं-सामाचारीप्रभृतिग्रन्थेषु भोजनदिवसे वन्दनकानि दत्त्वा प्रत्याख्यानं क्रियते इत्यक्षराणि सन्ति, १३८-१४१ उपवस्त्रदिवसे वन्दनकाधिकारो नास्ति, मुखवत्रिका तु प्रतिलिख्यते यतस्तां विना प्रत्याख्यानं न शुद्ध्यतीति सामाचार्यस्ति, तथोपधानमध्येऽपि तथैव | बिभीत प्रत्याख्यानं कार्यत इति ॥ १३९ ॥ १४२-१४३ तथा-देवान् वन्दित्वा भगवनित्यादि चत्वारि क्षमाश्रमणानि क्रियासम्बद्धान्यन्यथा वा !, तथा पट्टिप्रभोः क्षमाश्रमणं पृथग् दातव्यं नवा | इति प्रश्नोत्रोत्तरं-भगवनित्यादि चत्वारि क्षमाश्रमणानि क्रियासम्बद्धानि सन्ति, तत्र सर्वेऽपि तीर्थकृतो वन्दिताः, अथ ये विशेषतो गुरून् तथा पट्टिकप्रभुं वन्दन्ते तदौचित्यसत्यापनार्थमिति ॥ १४ ॥ तथा-प्रथमदिने चतुर्विधाहारोपवस्त्रं कृत्वा द्वितीयदिनोपवासमेकीकृत्य षष्ठाष्टमादिकं प्रत्याख्याति नवा इति प्रश्नोऽत्रोत्तर-प्रथमदिवसे एकोपवस्त्रं प्रत्याख्याति, द्वितीयदिवसे एकमेव प्रत्याख्याति, न तु षष्ठं, यदि द्वितीयदिने षष्ठादिकं तर्हि अग्रे तृतीयोपवासः कृतो युज्यते ईदृशी सामाचार्यस्तीति ॥ १४१ ॥ अथ बिभीतकसंघकृतप्रश्नौ तदुत्तरे च यथा-केवली समुद्घातानन्तरं कियत्कालं संसारे तिष्ठतीति प्रश्नोत्रोत्तरं-केवलीसमुद्घातानन्तरमन्तमुहत्तै संसारे तिष्ठति, पीठफलकादि च पश्चात्समर्प्य शैलेशीकरणं प्रतिपद्यते, एवंविधाक्षराणि श्रीविशेषावश्यके सन्ति । किञ्च-पाण्मासिकावस्थानं संसारे तत्रैव दूषितमस्ति, ततोऽन्त. मुहूर्तावशेषायुरेव समुद्घातं कर्तुं प्रवर्त्तते नान्य इति बोध्यम ॥ १४२ ।। ॥११८॥ Jain Education Samjainelibrary.org a l Page #253 -------------------------------------------------------------------------- ________________ तथा-भवनपतीनां भवनानि कुत्र सन्तीति प्रश्नोऽत्रोत्तरं-रत्नप्रभाया उपरि अधश्चैकं योजनसहस्रं मुक्त्वा विचाले सर्वत्र भवनानि । | सन्तीति ज्ञायते, यतोऽनुयोगद्वारसूत्रवृत्तिमध्ये भवनपतिभवनानि नरकवासकपार्श्वे कथितानीति बोध्यम् ॥ १४३ ॥ अथ जालोरसंघकृतप्रश्नास्तदुत्तराणि च तथा—त्रिविधोपवासप्रत्याख्यानमन्यप्रत्याख्यानं च कया रीत्या पार्यते इति प्रश्नोत्रोत्तरं-उपवास कीधु त्रिविहार नमुक्कारसी पोरसी पुरिमड्ढादिक कीधु पाणहार पच्चक्खाण फासिउं १ पालिङ २ सोहिउं ३ तिरिउ ४ किट्टि ५ आराहिउं १ जंच नाराहिअंतस्स मिच्छामि दुक्कडं' | इत्युपवासप्रत्याख्यानपारणरीतिवृद्धपरम्परया ज्ञातव्या, अधुना केचन श्राद्धाः उपवास कीधु त्रिविहार नमुक्कारसि पुरिमड्यादिक कीधो चउविहार | पच्चक्खाण फासिउं १ पालिउं २ सोहिउ ३ तारिखं ४ किट्टि ५ आराहिच नाराहि तस्स मिच्छामि दुक्कडं ' इत्थमपि पारयन्तो दृश्यन्ते, तथा नमुक्कारेंसि पोरसि पुरिमड्ढादिक कीधुं चउबिहार एकासणं बिआसणु कीg त्रिविहार चउविहार पच्चक्खाण फासिउं १ पालिङ २ सोहिउं ३ तीरिउं ४ किट्टिउं ५ आराहिअं जंच नाराहि तस्स मिच्छामिदुक्कडं इत्यन्यप्रत्याख्यानपारणरीतिरपि परम्परयैव ज्ञयेति ॥१४४॥ तथा-श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनाकाजकोद्धरणं कदा कुर्वन्तीति प्रश्नोत्रोत्तरं-श्राद्धाः पौषधमध्ये सान्ध्यप्रतिलेखनादेशौ | मार्गयित्वा प्रोञ्च्छनकं चरवलकं च प्रतिलिख्य यद्येकाशनकं तदा परिधानांशुकं परावृत्त्य पडिलेहणा पडिलेहावो इत्यादेशमार्गणं विधाय च कानकोद्धरणं कुर्वन्तीति श्राद्धविधिप्रमुखग्रन्थेषु प्रोक्तमस्ति, पश्चादुपधि प्रतिलिख्य काजकं निष्कास्य परिष्ठापयन्तीति परम्पराऽस्तीति ॥ १४५॥ Jain Educa t ional For Private Personal Use Only Www.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ सेनप्रभे 18 उल्लासः ॥ ११९ ॥ Jain Education तथा -- श्राद्ध विध्यनुसारेण जलमार्गेण शतयोजनेभ्यः स्थलमार्गेण षष्टियोजनेभ्यश्च समागतानि हरितक्यादिवस्तूनि प्रासुकीभवन्ति, तथा लवणमपि प्रासुकं भवति, तथा अहम्मदावादनिष्पन्नस चित्तवस्तूनि नालिकेर पूगीफलादीनि उग्रसेनपुरादौ गतानि प्रासुकीभवन्ति नवा ? इति प्रश्नोऽत्रोत्तरं श्राद्धविधिप्रभृतिग्रन्थानुसारेण जलमार्गेण शतयोजनेभ्यः स्थलमार्गेण षष्टियोजनेभ्यश्च समागतानि सर्वाण्यपि वस्तूनि प्रासुकीभवन्ति, परमाचीर्णानि ग्राह्याणि न त्वन्यानि । तथा लवणमग्निपक्वमेवाचीर्णे, तथा राजनगरनिष्पन्नसचित्तनालिकेरपूगीफलादीनि वस्तूनि उग्रसेन• पुरादौ गतानि प्रासुकीभवन्ति, परमनाचीर्णानीति ॥ १४६ ॥ अथ पालीसङ्घकृतप्रश्नौ तदुत्तरे च । तथा — प्रतिमाधरश्राद्धानीताहारं मुनयो गृह्णन्ति नवा इति प्रश्नोऽत्रोत्तरं - प्रतिमाधरः स्वार्थानीताहारं ददाति तदा ग्रहीतुं कल्पत इति ॥ १४७ ॥ तथा—-श्राद्धा नमस्कारमनानुपूर्व्या गणयन्ति नवा इति प्रश्नोऽत्रोत्तरं श्राद्धानामानुपूर्व्याऽनानुपूर्व्या नमस्कारगणनाधिकारः शास्त्रानुसारेण ज्ञायत इति ॥ १४८ ॥ अथ मालपुरसङ्घकृतप्रश्नौ तदुत्तरे च । तथा - पुञ्जणिकया वायुकरणे लामोलामो वा इति प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्या पुञ्जणिकया वायुकरणं ज्ञातं नास्ति परं गुर्व्वादीनां मक्षिकोडापनार्थं वायुकरणे लाभोऽस्ति, न त्वलाभो, यतो मक्षिकोडापनं गुरुभक्तिरेवेति ॥ १४९ ॥ जालोर० | १४४-१४६ पाली० १४७-१४८ मालपुर० १४९-१५० ॥ ११९ ॥ jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ तथा—रात्रौ सकलानपानमध्ये सूक्ष्माः तद्रूपा जीवा उत्पद्यन्ते प्रभाते विलयं यान्ति तत्सत्यमसत्यं वा इति प्रश्नोत्रोचरं-रात्रौ समस्तानपानमध्ये तद्रूपाः सूक्ष्मा जीवा उत्पद्यन्ते प्रभाते च विलयं यान्तीत्येतत् शास्त्रमध्ये क्वापि ज्ञातं नास्तीति ॥ १५ ॥ अथ ऊणीयारसङ्घकृतप्रश्नौ तदुत्तरे त्र।। तथा-वृद्धकल्पदिने पौषधकरणे लाभः पूजाकरणे वा इति प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्या पौषधकरणे महान् लाभः, कारणविशेषे तु यथा प्रस्तावो भवति तथा करणे लाभ एवास्ति, यतो जिनशासने एकान्तवादो ज्ञातो नास्तीति ॥ १५१॥ तथा-संवत्सरवासरे पूगीफलसहितनाणकप्रभावनां लान्ति नवा ! इति, प्रश्नोऽत्रोत्तर-पूगीफलादिसहितां तया रहितां वा प्रभावनां लान्ति, पश्चाद् यस्मिन् ग्रामे या रीतिस्तदनुसारेण प्रवर्तितव्यमिति ॥ ११२॥ . अथ मेदिनीद्रङ्गसंघकृतप्रश्नास्तदुत्तराणि च । तथा–पाक्षिकदिने द्वादशानां चतुर्मासके विंशतः सांवत्सरिकदिने चत्वारिंशतो लोकोद्योतकराणां कायोत्सर्गः क्रियते, तत्किमिति प्रश्नोत्रोत्तरं-पाक्षिकादिदिवसेषु यत्कायोत्सर्गः क्रियते तत्तु प्रतिक्रमणं कुर्वतां यदतीचारशुद्धिर्नाभूत्तदतीचारशुद्धिनिमित्तं, दिनप्रतिबद्ध| सयानियमे त्वाज्ञा प्रमाणमिति ॥ १५३ ॥ तथा-श्रीवीरहीरसूरीणां प्रतिमाने यो देवान् वन्दते स वासक्षेपं कृत्वाऽन्यथा वा इति प्रश्नोऽत्रोत्तरं-श्रीगुरुप्रतिमारे देवा वन्दिता न | शुध्यन्ति, यदि च तीर्थकृत्प्रतिमा पट्टादावालोखता भवति तदा तदने वासक्षेपं कृत्वैव देवा वन्दिताः शुद्धयन्तीति ॥ १५४ ॥ For Private Personel Use Only THw.jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः ॥ १२० ॥ Jain Education तथा - चतुर्मासकत्रयाष्टाह्निका कुत उपविशतीति प्रश्नोऽत्रोत्तरं - सप्तमीत उपविशति, परं पूणिमावासरस्तु पर्व्वतिथित्वात्पात इति ॥ १५५ ॥ तथा - स्थानकतपोऽष्टकर्म्मसूडणत आंबिलवर्द्धमानतपसां मध्येऽस्वाध्यायदिनत्रयं गण्यते नवा इति | सूडणतपसोर्मध्येऽस्वाध्यायादनत्रयं न गण्यते, आम्बिलवर्द्धमानतपसो मध्ये गण्यते इति परम्पराऽस्तीति ॥ ११६ ॥ तथा — श्रीआणंदविमलसूरिकृताष्टकर्म्मतपो यद्युपवस्त्रेण कर्त्तुं न शक्नोति तदाचाम्लेम करोति किंवा नेति प्रश्नोऽत्रोत्तरं यदि सर्व्वथोपवस्त्रकरणशक्तिर्न स्यात् तदाचाम्लेनापि करोतीति ॥ १५७ ॥ प्रश्नोऽत्रोत्तरं - स्थानकतपोऽष्टक तथा — द्वयशनप्रत्याख्यानकर्त्ता वान्तौ जातायां द्वितीयवारं भुङ्क्ते नवा इति प्रश्नोऽत्रोत्तरं - तस्मिन्नेव स्थानके स्थिते यदि वान्तिर्भवति मुखशुद्धिश्व कृता भवति तदा द्वितीयवारं भोक्तुं कल्पते, नान्यथा इति ॥ १५८ ॥ तथा - श्रीहीरविजयसूरीश्वर प्रसादितद्वादशजल्पपट्टके के द्वादश जल्पास्सन्तीति व्यक्त्या प्रसाद्यामिति प्रश्नोऽत्रोत्तरं - संवत् १६४६ वर्षे पौषासित १३ शुक्रे श्रीपत्तननगरे श्रीहीर विजयसूरिभिर्लिख्यते समस्तसाधुसाध्वी श्रावक श्राविकायोभ्यं - श्री विजयदान सूरिप्रसादीकृत सातबोलना अर्थ आश्री विसंवाद टालवानि काजिं ते सात बोलनु अर्थ विवरीनं लिखीइ छीई, तथा बीजापणि केटलाएक बोल लिखिइ छ, यथा- परपक्षीनिं किस्युं कठिनवचन न कहि १ ॥ तथा परपक्षीकृतधर्म्मकार्य सव्र्व्वथा अनुमोदवायोग्य नही इम कार्णे न कहवुं, जे माटिं दानरुचिपणुं दाखिणालपणं दयालुपणुं प्रियभाषीपणं इत्यादिक जे जे मार्गानुसारी धर्मकार्य ते जिनशासनथकी अनेरा समस्तजीवसम्बन्धि शास्त्रनि अनुसारिं अनु जणाइ छइ, तो जैनपरपक्षी सम्बन्धी मार्गानुसारी धर्मकर्त्तव्य अनुमोदवा योग्य हुइ ए वातनुं स्युं काहि २ ॥ तथा - गच्छनायकानं पूछा ि ऊणीया० १५१-१५२ मेदिनी० १५३-१६० ॥ १२० ॥ jainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ किसी शास्त्रसम्बन्धिनी नवी प्ररूपणा कुर्णि न करवी ३॥ तथा दिगम्बरसम्बधि चैत्य १ केवल श्राद्धप्रतिष्ठितचैत्य २ द्रव्यलिङ्गीनि द्रव्यइं निष्पन्नचैत्य ३ ए त्रिण्यिं चैत्यविना बीजां सघलाइ चैत्य वांदवा पूजवा योग्य जाणवां, ए वातनी शङ्का न करवी ४॥ तथा स्वपक्षीना घरनी विषई पूर्वोक्तत्रिणनी अवन्दनीक प्रतिमा हुइ ते साधुनि वासक्षेपि वांदवा पूजवा योग्य थाई ५॥ तथा साधुनी प्रतिष्ठा शास्त्रिं छइ ६ ॥ तथा साधर्मिक वात्सल्य करतां स्वजनादिक सम्बन्धभणी कदाचित्परपक्षीनि जिमवा तेडइ तु ते माटिं साहमिवत्सल फोक न थाई ७ ॥ तथा शास्त्रोक्त देशवि. संवादीनिह्नव सात सर्वविसंवादीनिहव एक ए टाली बीना कुणनि निह्नव न कहिq ८॥ तथा परपक्षी सङ्घाति चर्चानि उदीरणा कुणिं न करवी परपक्षी कोई उदीरणा करइ तु शास्त्रनइ अनुसारि उत्तर देवो, पणि क्लेश वाधइ तिम न करवू९॥ तथा-श्रीविनयदानसूरिं बहुजनसमाक्षं जलशरण कीधु जे उत्सूत्रकन्दकुद्दालग्रन्थ ते तथा ते माहिल असंमतअर्थ बीजा कोइ शास्त्रमाहिं आण्यु हुइ तु ते अर्थ तिहां अप्रमाण जाणवु १०॥ तथा स्वपक्षीय. सानि अयोगि परपक्षीयसार्थि यात्राकर्या मार्टि यात्रा फोक न थाइ ११ ॥ तथा-पूर्वाचार्यनि बारइ जे परपक्षीकृत स्तुतिस्तोत्रादिक कहवातां ते कहतां कुणि ना न कहिवी ॥ १२ ॥ ए बोलथी कोई अन्यथा प्ररूपइ तेहनइं गुरुनो तथा संघनो ठबको सही ॥ अत्र मतानि श्रीविजयसेनसरिमतम्, उपाध्यायश्रीविमलहर्षगणिमतम् १ उपाध्यायश्रीधर्मसागरगणिमतम् २ उपाध्यायश्रीशान्तिचन्द्रगणिमतम् ३ उपाध्यायश्रीकल्याणविजयगणिमतम् ४ उपाध्यायश्रीसोमविजयगणिमतम ५ पन्न्याससहजसागरगणिमतम् ६ पण्डितकान्हर्षिगणिमतम् ७ एतद्द्वादशजल्पपट्टके एवंविधा द्वादश जल्पास्सन्तीति ॥ ५९॥ तथा--राक्षसद्वीपो जम्बूद्वीपेऽस्ति लवणसमुद्रे वा ? स च प्रमाणाङ्गुलेनोत्सेधाङ्गुलेन वा इति प्रश्नोत्रोत्तरं-लवणोदे पयोराशौ, दुर्जयो । | द्युसदामपि । योजनानां सप्तशती, दिक्षु सर्वासु विस्तृतः ॥ ३१ ॥ राक्षसद्वीप इत्यस्ति, सर्वद्वीपशिरोमणिः । तदन्तरे त्रिकूटाद्रि मिनाभौ Jain Educat For Private & Personel Use Only a w.jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ डुंगरपुर सेनप्रश्ने उल्लासः ॥११॥ सुमेरुवत् ॥ ३२ ॥ महर्द्धिर्वलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्मदः ॥ ३३ ॥ तस्योपरिष्टात्सौवर्णप्राकारगृहतोरणा । मया लङ्केति नाम्ना पूरधुनैवास्ति कारिता ॥ ३४ ॥ षड् योजनानि भूस्तस्यामतिक्रम्य चिरंतनी। शुद्धस्फटिकवप्राङ्का, नानारत्नमयाच्या ॥ ३५ ॥ सपादयोजनशतप्रमाणा प्रवरा पुरी । मम पाताललङ्केति, विद्यते चातिदुर्गमा || ३६ ॥ पुरीद्वयमिदं वत्सा-दत्स्व तन्नृपतिर्मव । भवत्वद्यैव ते तीर्थनाथदर्शननं फलम् ॥ ३७ ॥ इत्युक्त्वा राक्षसपतिर्माणिक्यैर्नवभिः कृतम् । ददौ तस्मै महाहारं, सद्यो विद्यां च राक्षसीम् ॥ ३८ ॥ भगवन्तं नमस्कृत्य, तदैव घनवाहनः । आगत्य राक्षसद्वीपे, राजाऽभूलङ्कयोस्तयोः ॥ ३९ ॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययापि च । तदादि तस्य वंशोऽपि, ययौ राक्षसवंशताम् ॥ ४० ॥ इति श्री अजितनाथचरित्रानुसारेण राक्ष पद्वीपो लवणसमुद्रेऽस्ति प्रमाणाङ्गुलश्चेति ध्येयम् ॥६॥ अथ डुंगरपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-सन्ध्याप्रतिक्रमणे सामायिकोच्चारानन्तरं स्वाध्यायनमस्कारत्रयं कथयित्वा वन्दनकप्रत्याख्यानमुख पत्रिका प्रतिलिख्यते सा क्षमाश्रमणं दत्त्वा प्रतिलिख्यते ? किं वा क्षमाश्रमणं विना !, तथा सा किं कथयित्वा प्रतिलिख्यत इति प्रश्नोऽत्रोत्तरं-सामायिकं कृत्वा बेसणे | संदिसावं प्रमुखक्षमाश्रमण चतुष्टयं दत्त्वा नमस्कारत्रयं कथयित्वा क्षमाश्रमणपूर्वक इच्छाकारेण संदिसह भगवन् ! मुहपत्ती पडिलेहुं ' इत्यादेशपूर्व मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं च दत्त्वा प्रत्याख्यानं कर्त्तव्यमिति ॥ ६१ ॥ तथा-शत्रुञ्जयस्तोत्रमध्ये शाम्बप्रद्युम्नाभ्यां सहाष्टौ कोटयः सिद्धाः कथितास्सन्ति, कंचन सार्द्धकोटित्रयं कथयन्त्यत्र निर्णयः प्रसाद्य इति, प्रश्नोत्रोत्तरं-श्रीशत्रुञ्जयमाहात्म्यानुसारेण श्रीशत्रुञ्जये शाम्बप्रद्युम्नाभ्यां सह सार्द्ध कोटित्रय सिद्धमिति ज्ञायते ॥ ११२ ॥ - For Private & Personel Use Only Page #259 -------------------------------------------------------------------------- ________________ Jain Educatio तथा - स्नात्रविधौ ' अठसहसच उसाठिजु अपंचवरणकलसेहिं ' इत्युक्तम् अन्तवाच्यमध्ये त्वेका कोटिः षष्टिर्लक्षाच कलशानामित्युक्तं | तत्कथं सङ्गच्छते इति प्रश्नोऽत्रोत्तरं - अन्तर्वाच्यमध्ये एका कोटिः षष्टिर्लक्षाच कलशानामित्युक्तं तत्स्थव्यरूपतया सम्भाव्यते, तेभ्यः पानीयं भूत्वा स्नात्रकरणार्थे तु चतुष्षष्ट्यधिकाष्टसहस्र कलशाः कथितास्सन्तीति सम्भाव्यते, तस्मादुभयमपि सङ्गच्छत इति ॥ १६३ ॥ तथा - वासुदेवबलदेवमातरः सप्त चतुरश्च स्वप्नान् यथाक्रमं पश्यन्ति तेषां कानि नामानीति, प्रश्नोत्रोत्तरं - सिंह १ सूर्य २ कुम्भ ३ समुद्र ४ श्री १ रत्नराश्य ६ नि ७ रूपाणि नामानि गज १ पद्मसर २ चन्द्र ३ वृषभलक्षणानि ४ नामानि च परम्परया ज्ञेयानीति ॥ १६४ ॥ अथ उदयपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा -- चतुर्दश पूर्व्वधारिणो जघन्यतो लान्तकदेवलोकं यावद् यान्ति, कार्तिकश्रेष्ठिनीवस्तु चतुर्द्दशपूर्व्यपि सौवर्म्मदेव लोकं गतस्तत्र को हेतुरिति, प्रश्नोऽत्रोत्तरं तत्र पूर्वविस्मृतिरेव हेतुः सम्भाव्यत इति ।। १६५ ।। तथा -- कश्चित्प्रातः कृत नमस्कारिकासहित प्रत्याख्यानः प्रतिलेखनायां त्रिविधाहारप्रत्याख्यानं करोति, स सन्ध्यायां किं प्रत्याख्यानं विदधातीति, प्रश्नोऽत्रोत्तरं - एकाशनादिप्रत्याख्यानी विहितप्रतिलेखनात्रिविधाहारप्रत्याख्यानी च सन्ध्यायां पानकाहारप्रत्याख्यानं करोति, अकृत| प्रतिलेखनात्रिविधा हारप्रत्याख्यानस्तु चतुर्विधाहारप्रत्याख्यानं करोतीति परम्परास्ति ॥ १६६ ॥ तथा -- त्रिकालपूजा करणे प्रभाते मालादि निर्माल्यमपास्य सव्र्वस्नानेन वासपूजा क्रियतेऽन्यथा वेति ? प्रश्नोऽत्रोचरं प्रभाते पुष्पमालादि | निर्माल्यमनपास्य श्राद्धा वासपूजां कुर्व्वन्तो दृश्यन्ते सर्व्वस्नान करणेऽप्येकान्तो ज्ञातो नास्ति, हस्तपादप्रक्षालनेन शुद्धयतीति ॥ १६७ ॥ Talw.jainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ सेनप्रश्ने ४ उल्लासः उदटापुर० १६५-१७१ ॥१२२॥ तथा-श्राद्धा दन्तधावनं कृत्वैव देवपूनां कुर्वन्त्यन्यथा वेति प्रश्नोऽत्रोत्तरं--'शुचिः पुष्पामिषस्तोत्रै 'रिति योगशास्त्रादिवचनान्मुख्यवृत्त्या दन्तधावनं कृत्वैव देवपूजां कुर्वन्ति, पौषधोपवासादि कर्तुकामाश्च दन्तधावनं विनापि देवपूजां कुर्वन्ति, प्रत्याख्यानस्य बहुफलत्वा| दिति ज्ञायते ॥ १६८ ॥ तथा-'विहारो जिनसद्मनी' तिवचनात् श्रीहीरगुरोः प्रतिमामन्दिरस्य हीरविहार इति नाम कथं दत्तमिति प्रश्नोऽत्रोत्तरं-विहारो बौद्धाद्याश्रय इति प्रश्नव्याकरणप्रथमाश्रवद्वारवृत्ती विहारा विचित्रक्रीडास्तैरिति प्रश्नव्याकरणचतुर्थाश्रवद्वारवृत्ती इत्यादिग्रन्थाक्षरानुसारेण श्रीहीरगुरुप्रतिमाप्रासादस्य श्रीहारविहार इति नाम दत्तमिति ॥ १६९ ॥ तथा-" सुहिएमु अ दुहिएसु अ, जा मे अस्संनएसु अणुकंपा। रागेण व दोसेण व तं निंदे तं च गरिहामि " ॥१॥ एतद्गाथाव्याख्यानं | प्रसाद्यम् इति प्रश्नोऽत्रोत्तरं-साधुधिति विशेष्यमनुक्तमपि संविभागवतप्रस्तावादध्याहार्य, ततः साधुषु कीदृशेषु !-सुष्ठु हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कथम्भूतेषु ?-दुःखितेषु रोगेण तपसा वा ग्लानीभूतेषु उपधिरहितेषु वा, पुनः कीदृक्षु !-न स्वयं-स्वच्छन्देन यता-उद्यता अस्वयतास्तेषु गुर्वाज्ञयैव विहरत्सु इत्यर्थः, या मया कृताऽनुकम्पा-कृपाऽन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्त-" आयरिअणुकंपाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए अवुच्छित्ती कया तित्थे ॥ १ ॥ रागेण-स्वजनमित्रादिप्रेम्णा न तु गुणवत्त्वबुद्ध्या, तथा द्वेषेण-इह द्वेषः साधुनिन्दाख्यो, यथा धनधान्यादिरहिता ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथानिर्गतिका अमी उपष्टम्भार्हाः इत्येवं निन्दापूर्व याऽनुकम्पा साऽपि निन्दैव, अशुभदीर्घायुष्कहेतुत्वाद्, यदागमः- तहारूवं समणं वा माहणं वा संजयविरयादि| हयपञ्चक्खायपावकम्मं हीलिता निंदित्ता खिसित्ता गरिहित्ता अवमन्नित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुह Jain Education anal For Private & Personel Use Only Dainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ दीहाउअत्ताए कम्म पगरेइत्ति' । यद्वा-सुखितेषु दुःखितेषु वा असंयतेषु-पार्श्वस्थादिषु, शेष तथैव, परं द्वेषेण 'दगपाणं पुष्फफलं, अणेसणिज्जा मित्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु-पडिधनीषवधकेषु कुलिङ्गिषु, रागेण एकदेशग्रामगोत्रोत्पत्त्यादिप्रीत्या द्वेषेण जिनप्रवचन। प्रत्यनीकतादिदर्शनोत्थेन । ननु प्रवचनप्रत्यनीकादेर्दानमेव कुतः!, उच्यते, तद्भक्तभूपत्यादिभयात, तदेवंविधं दानं निन्दामि गहें च, यत्पुनरौ चित्येन दीनादीनां तदप्यनुकम्पादानम्, यतः-" कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपाथै, अनुकम्पा तद्भवेद्दानम् ॥१॥" समर्थदेहस्यापि प्रार्थनाकारिणो दरिद्रप्रायत्वादनुकम्पादानं, तच्च न निन्दाह, जिनेन्द्रैरपि वार्षिकदानावसरे तस्य दर्शितत्वात् , उक्तं च-' इयं मेक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु सर्वज्ञैः, कुत्रापि न निषिद्धयते । १ ।' तथा-" दानं यत्प्रथमोपकारिण न तत्प्रायः स एवामेते, दीने याचनमूल्यमेव दयिते तात्कं न रागाश्रयात्। पात्रे यत्फलविस्तरप्रियतया तद्वार्द्धषीकं न किं, तद्दानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते"॥ १ ॥ इति गाथार्थो सेयः ॥ १७०॥ तथा—विनीतानगर्या अष्टापदः कति योजनानीति प्रश्नोऽत्रोत्तरं-विनीताया द्वादशयोजनान्यष्टापद इति प्रघोषः श्रुतोऽस्तीति ॥१७॥ अथ ग्रन्थप्रशस्तिः । श्रीआणंदविमलगुरुपट्टे श्रीविजयदानसरिवराः । श्रीमचन्द्रगणाम्बरदिनमणयो जगति विजयन्ते ॥१॥ तत्पट्टपूर्वपर्वतदिवाकरा नृपतिबोधनप्रवणाः । श्रीहीरविजयसूरीश्वरा जयन्ति प्रकटमहसः ॥ २ ॥ श्रीहीरसूरीश्वरवाग्विलासादकब्बरो बब्बरवंशजन्मा। बभूव जीवाभय Jain Education hona For Private & Personel Use Only ainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ सेनप्रभे ४ उल्लासः ॥ १२३ ॥ Jain Education दानदाता, राजर्षिवत् द्वादशसूत्रकेषु || ३ || हंसोक्षद्विजराजकेकिमहिषेमादिस्त्रया नावनात् ब्रह्मेशानमुरारिषण्मु वयमप्राचीशमुख्याः सुराः । वाचाऽद्वैत| कृपासुधाजलनिधेः सूरीशितुः क्ष्माभुजः, श्रुत्वा जीवदयानिदानपटहात्प्रीतिं परां लेभिरे ॥ ४ ॥ कस्त्वं ? पापः कृशाङ्गः कथमजनि भवान् ? मे जनन्या वियोगः, का माता ते ? वियोगः कथमजनि तया ? मारिनाम्नी मदम्बा । नीता सा सौरिस स्फुटतमवचसां साहिना: हीरसूरे:, क्व स्थाता ! हीरसूरेर्वचनमवितथं यो न मन्येत तस्मिन् ॥ १ ॥ अमांसभोक्ता मृतसारभोक्ता, नृदुःखहर्त्ता करमुक्तिकर्त्ता । अकब्बरो येन कृतो महीशस्तस्मै नमः श्रीगुरुहरसूरये || ६ || प्रीतेरकब्वरनृपेण सभासमक्षं, दत्तं जगद्गुरुरिदं बिरुदं मुनीन्दोः । मार्त्तण्डमण्डलमिव प्रभुहीरसूरेन तं प्रसिद्धमखिलेऽपि | महीतले तत् ॥ ७ ॥ पुस्तकभाण्डागारं प्राज्ञेन्दोः पद्मसुन्दराख्यस्य । श्रीही रविनयसूरिक्षोणीन्द्राणां ददे येन ॥ ८ ॥ शत्रुञ्जयोज्जयन्तक| तीर्थादिषु कारिता च करमुक्ति: । आमकराकरमखिलं जगदकरं कारितं येन ||९|| कालिमकृति कलिकाले कालेऽभूत् कालिमा मनाग् नास्य । प्रत्युत | स एव येन स्वयशस्सुधया शुचीचक्रे ॥ १० ॥ अक्कब्बर ः साधु ननस्य नेता, सूरिः पुनस्साधु ननस्य नेता । परापकर्त्ता प्रथमो द्वितीयः, परोपकर्त्ता | तु तदत्र चित्रम् ॥ ११ ॥ अहो हीरस्य माहात्म्यं, वर्ण्यते किमतः परम् । मुक्तानामप्यलङ्कारकारणं यो विराजते ॥ १२ ॥ यः सकलसूरिचक्रे चक्रे रेखा विशेषचरणगुणैः । तच्छिष्यः शुभविजयः प्रश्नोत्तरसंग्रहं कृतवान् ॥ १३ ॥ श्रीसिद्धान्तप्रकरणटी का भाष्यानुसारतः किञ्चित् । | किञ्चिच्च परम्परया सम्भावनया तथा किञ्चित् ॥ १४ ॥ प्रश्नोत्तरसंग्रहाख्ये, ग्रन्थे प्रश्नोत्तरादिकं सकलम् । श्रीविजयसेन सूरिप्रसादितं तन्मया ग्रथितम् ॥ ११ ॥ युग्मम् ॥ सिद्धान्तादिविरुद्धं यत्किञ्चिद् गुम्फितं मतिभ्रान्त्या । तत्सर्व्वे संशोध्यं कविभिः स्वधिया कृपापरया ॥ १६ ॥ यावन्मेरुर्महीपीठे, जैनं तिष्ठति शासनम् । तावत्तिष्ठतु ग्रन्थोऽयं, वाच्यमानो वचस्विभिः ॥ १७ ॥ प्रशस्तिः ।। १२३ । w.jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ इति भूरिमूरिकोटीरहीरसकलमहीमण्डलाखण्डपातसाइश्रीअकबरपतिबोधविधानधारतत्पदत्तजगद्गुरुविरुदधरणधीरसत्त्ववान् प्रतिवर्ष षण्मासावधि समस्त जन्तुजाताभयदानप्रदानदानशौण्डीरश्रीशत्रुञ्जयोज्जयन्तकादिकतीर्थकरमुक्तियुक्तिमवीर (श्रेष्ठ इत्यनेकार्थनाममालायां ) जीजीआख्यदण्डादिविषमभूमिभञ्जनसीरकलिकालत्रिकालविल्समानामानमहिमतपागच्छाधिराजभट्टारकपुरन्दर | भट्टारकश्री ५ श्रीहीरविजयसूरीश्वरपट्टालङ्कारहारभट्टारकश्रीविजयसेनसूरीशप्रसादीकृतमश्नोत्तरसङ्गाहे तत्पू र्वशिखरिशिखरसहस्रकिरणायमानाचार्यश्रीविजयदेवसूरीणामनुशिष्टया भट्टारकश्रीहीरविजयसूरीन्द्रशिष्यतर्क भाषावार्तिक १ काव्यकल्पलतामकरन्द२ स्याद्वादभाषामूत्र ३ तवृत्ति ४ काव्यकल्पलतावृत्त्यादि ५ ग्रन्थनिष्पादकपण्डितशुभविजयगणिसहीते प्रश्नोत्तररत्नाकरापरंनाम्नि | श्रावककृतप्रश्नाख्यश्चतुर्थोल्लासः सम्पूर्णः ॥ ॥ इति श्रेष्ठ देवचन्द्र लालभाई-जैनपुस्तकोदारे-ग्रन्थाङ्कः ५१ ॥ Jain Educatirail For Private Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ इति श्रीविजयसेनसूरीशप्रसादितश्रीशुभविजयगणिसङ्कलितप्रश्नोत्तरमयः प्रश्नोत्तररत्नाकराख्य सेनप्रश्नः समाप्तः। इति श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थाङ्क: 51. APNARMADAVARPAN उजवा