SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीशुभाव १-४९७ सेनप्रने. प्रश्नोऽत्रोत्तरं-प्रभातराद्धवलचणकादि द्विदलं मध्याह्नादिषु शीतलं नीरसं विनष्टं च भवति तत्पर्युषितशब्देनोच्यते, कोऽर्थः-शीतलं विनष्टं वल्लच१ उल्लासः।। णकादि पर्युषितमित्यर्थः । यदुक्तं बृहत्कल्पभाष्ये "निप्फाव चणगमाइ, अंतं पंतं च होइ वावन्नति ' एतद्वृत्तौ वावन्नं विनष्टमिति व्याख्यात॥५२॥ मस्ति । तस्मादन्ताहारादौ सर्वत्र स्वाभिनिवेशं मुक्त्वा सम्यग् विभाव्यार्थयोजना कार्येति ज्ञेयम् ॥१८॥ तथा—सगरचक्रिणः षष्टिसहस्रसुताः पृथङ्मातृका एकमातृका वेति ? प्रश्नोऽत्रोत्तरं-" इतः पुनश्चतुःषष्टिसहस्रस्त्रीमिरन्वितः । रतिसागर-1 IN| निर्मग्नो, नाकीवारंस्त चक्रभृत् ॥ ४२ ॥ तस्यान्तःपुरसम्भोगजन्मा म्लानिरपास्यत । स्त्रीरत्नभोगादध्वन्यश्रमोऽपाच्यनिलादिव ॥ ४३ ॥ एवं सुखं वैषयिक, तस्यानुभवतोऽनिशम् । जहुप्रभृतयः षष्टिसहस्रा जज्ञिरे सुताः ॥ ४४ ॥” इति श्रीअजितनाथचरित्रानुसारेण सगरचक्रिणः षष्टि-IN सहस्रसुताः पृथग्मातृजाता ज्ञायन्ते, भोजचरित्रे तु सगरचक्रिणा मुनिसिंहर्षि केवली विज्ञप्तो-भगवान् ! मम सुतो भविष्यति?, मुनिराह-एकस्मिन् समये षष्टिसहस्रा भविष्यन्ति, कथामिति कौतुकं वर्तते ?, मुनिराह-समुदायकर्मवंशाद् , अद्य रात्रौ यदा तुभ्यं चाम्रफलमेकं शासनाधिपो दास्यति, षष्टिसहस्रस्रीणां स्तोकं स्तोकं दातव्यं, सर्वासां पुत्रा भविष्यन्ति, तदा तथा कृतं राज्यलोभादेकया पट्टराश्या तद्भक्षितं, जलोदरीव जठरं जातं, पूर्णमासेषु प्रसवे मोटकसमानाः सुता जाता घृतप्लुतरुतेन वर्द्धितास्तत्राद्यसुतो जहुनामा इत्येकमातृका अपीति एतेषामेकोदरावस्थानत्वं देवशक्त्या | ज्ञायत इति ॥ ५९॥ तथा-घटिकाद्वयमध्ये आनुपूय॑नानुपूर्वीभ्यां चतुर्दशपूर्वगणनलब्धिमन्तश्चतुर्दशपूर्वभृतश्चतुर्दश पूर्वाणि गणयन्ति तत् स्मरणमात्रेण | वाचा वेति ! प्रश्नोऽत्रोत्तरं-चतुर्दशपूर्वधराश्चतुर्दश पूर्वाणि ताल्वोष्ठपुटसंयोगजन्यवाचा घटिकाद्वयमध्ये गणयन्ति, यदुक्तं परिशिष्टपर्वाण ॥५२॥ Jain Education For Private & Personel Use Only tr a inelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy