SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने गृह्णाति, “ तिहमप्णयरागरस, निसिज्जा तस्स कप्पइ । जराए अभिभूअस्स, गिलाणस्स तवस्सिणो॥१॥” इति दशवकालिकषष्ठाध्ययने पं. देववि० ३ उल्लासः प्रतिपादितत्वादिति ॥ १२३ ॥ IN१२१-१३० ॥६ ॥ तथा-पौषधदिने श्राद्धः प्रतिक्रमणं कृत्वा देवान् वन्दित्वा पश्चात् पौषधं करोति तथा कृतः पौषधः शुद्धयति न वा इति प्रश्नोत्रोत्तरं-| पौषधं कालवेलायां कृत्वा प्रतिक्रमणं च कृत्वा देवान् वन्दत इति विधिः, कालातिक्रमादिकारणवशात्तु पूर्व देवान् वन्दित्वा पश्चात्पौषधं गृह्णातीति ॥ १२४ ॥ तथा--प्रवालाद्यक्षमालाने प्रतिक्रान्तिः शुद्धयति न वेति प्रश्नोत्रोत्तरं-सूत्रीयनिश्चलमणिकाक्षमालाग्रेस्थापनपुरःसरक्रियाकरणविधिदृश्यते परम्परयेति ॥ १२५ ॥ तथा-साधूनां सप्त चैत्यवन्दनानि प्रोक्तानि, तेषां मध्ये प्रतिक्रमणयोद्धे चैत्यवन्दने कुत्र स्थाने क्रियते इति प्रश्नोत्रोत्तर-प्राभातिकप्रतिAS क्रमणे 'इच्छामो अणुसर्ट्सि' इति कथनानन्तरं यद्देववन्दनं क्रियते, तत्रकं चैत्यवन्दनं, सन्ध्याप्रतिकमणे तु दैवसिकप्रतिक्रमणस्थापनादाग् यद्देवका वन्दनं क्रियते तचैत्यवन्दनं द्वितीयमित्यक्षराणि सङ्घाचारवृत्तौ सन्तीति ॥ १२ ॥ तथा-एकोनत्रिंशदधिकद्विशतषष्ठोच्चारः कृतोऽस्ति, परं शक्त्यभावे एकान्तरोपवासैः कर्तुं शुद्धयति न वा इति प्रश्नोत्रोत्तरं-एकोनत्रिंशदधिकद्विशतषष्ठा उच्चरितास्तदा षष्ठा एवं कर्तुं शुध्यन्ति ॥ १२७ ।। तथा-आश्विनचैत्राऽस्वाध्यायमध्ये उपवासः क्रियते स विंशतिस्थानकमध्ये प्रक्षेप्तुं शुद्धयति न वेति प्रश्नोऽत्रोचर-आश्विनचैत्राऽस्वाध्या| यमध्ये सप्तम्यादिदिनत्रयकृतोपवासो विंशतिस्थानकमध्ये प्रक्षेप्तुं न शुध्यतीति ॥ १२८ ॥ Jain Education a l For Private & Personel Use Only Painelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy