SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सेनप्रों ३ उल्लासः किर्तिविज २३३-२६२ ॥७४ किञ्चिदुःखं म्यषेधयदित्युक्तं, तत्र :चतुर्थनरके सीतेन्द्रगमनं परमाधार्मिककदर्थनं च कथं सङ्गच्छते, 'सहसारांतिय देवा नारयनेहेण जांत तइयभुवं । तिस परमाहम्मिअकयावि. इति पञ्चसङ्ग्रहसङ्ग्रहण्योः प्रामाण्यादिति प्रश्नोऽत्रोत्तरं-'तिसु परमाहम्मिअ कयावी' ति संग्रहणीवचनस्य प्रायिकत्वाच्चतुर्थपृथिव्यां रावणादेः परमाधार्मिककृताऽपि वेदना सम्भवतीति न विरोधः, 'सहसारन्तिय । त्ति पञ्चसंग्रहगाथामाश्रित्य तु पञ्चसंग्रहपुस्तकमत्र हस्तप्राप्यं नास्तीति प्रत्युत्तरं न लिखितं, तेन तत्समयान्तरे ज्ञास्यत इति ॥ २६७ ॥ तथा-द्रव्यलिङ्गिद्रव्यनिष्पन्नचैत्यमविधिचत्यमित्यागमोक्तिः, पुस्तकादिक्षेत्रेषु तद्र्व्यव्यापारणं युक्तमयुक्तं वा ! यदि युक्तं तर्हि चैत्ये कथमयुक्तं ! तदपितं पुस्तकं सुविहितैः कथं गृह्यते इति, तथा कैश्चिच्चिरन्तनाचार्यैः शिथिलपथमपास्य स्वद्रव्यानीतमुक्ताफलपटलं लेष्टुना | चूर्णीकृतं उपविहाराङ्गीकारसमये, यदि तद्रव्यं पुस्तकादिषु कल्पनीयमभविष्यत्तदा मुक्ताफलचूर्णनेन तद्रव्यविनाशनं नाकरिष्यदिति प्रश्नोऽत्रोत्तरं-चैत्यमाश्रित्य विध्यविधिविचारः शास्त्रेषु प्रोक्तोऽस्ति, न तु पुस्तकमाश्रित्य, तेन न तयोः साम्यम्, तत एव च परम्परयापि तत्पुस्तकं गृह्यमाणमस्तीति न काऽप्यनुपपत्तिः । यच्च कैश्चिच्चिरन्तनदर्शनिभिः सुविहितमार्गाङ्गीकारे मुक्ताफलानि लेष्टुना चूर्णीकृतानि तदु. अवैराग्यवत्ताख्यापनार्थमिति न काऽप्यनुपपत्तिरिति ॥ २१८॥ तथा-चतुस्सहस्रभूपैस्सह श्रीनाभेयजिनो दीक्षां जग्राह, तेषां दीक्षोच्चारः केन कारित इति प्रश्नोऽत्रोत्तरं तेऽपि श्रीप्रथमनिनेन सह प्रभुवद् व्रतं जगृहुरिति ऋषभचरित्रादौ ॥ २५९॥ तथा-वन्दारुवृत्तौ 'सिद्धे भो! पयओ. ' वृत्तव्याख्याने त्रिकोटिपरिशुद्धत्वेन प्रख्यातायेत्यत्र त्रिकोटिशब्दस्य कोऽर्थ इति ५ प्रश्नोऽत्रोत्तरं-सूत्रा १ऽर्थरतदुभय३रूपाः कष १ च्छेद २ तापलक्षण ३ परीक्षात्रयरूपा वा तिस्रः कोट्यः सम्भाव्यन्ते ॥ २६॥ सा ॥७४॥ | Jain Educationmentional For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy