________________
दयाविज० ३८०-३८७ |श्रीगुणवि० ३८८-३९०
॥८९
॥
सेनप्रश्ने तत्त्वमिति प्रश्नोऽत्रोत्तरं-आचाराङ्गवृत्त्यनुसारेण प्रत्येकबुद्धाः सभाप्रबन्धेन धम्मोपदशं न ददतत्यिवसीयते, ऋषिमण्डले तु तेषामध्ययन३उल्लासः प्रणयनरूपधर्मोपदेश इति न किमप्यनुपपन्नं इति ॥ ३८३ ॥
तथा-स्वपक्षीयैः परपक्षीयैर्वा श्राद्धैः कृतस्वाध्यायो मण्डल्या क्रियान्तः आत्मीयश्राद्धानां कल्पते न वा इति प्रश्नोत्रोत्तरं-धामस्थकृतस्वाध्यायो यतीनां श्राद्धानां च क्रियामध्ये न शुद्धयतीति ॥ ३८४ ॥ ___तथा-परपक्षीयवेषधारिकृतसाम्प्रतीनस्तुतिस्तोत्रस्वाध्यायादि स्वपक्षीयवाचंयमानां क्रियान्तः मण्डल्यां कथ्यमानं कल्पते न वा इति | प्रश्नोत्रोत्तर-आधुनिकपरपक्षीयकृतस्तुतिस्तोत्रस्वाध्यायादि क्रियान्तः कथ्यमानं न शुद्धयतीति ॥ ३८५ ॥
तथा-चतुःशरणप्रकीर्णकस्य गुणनं वतिनां श्राद्धानां च कालवेलायां अस्वाध्यायदिने च शुद्धयति न वा इति प्रश्नोत्रोत्तरं-चतु:N| शरणप्रकीर्णकस्य गुणनं कालवेलायामपि कल्पते, अस्वाध्यायदिनेषि कल्पत इति ॥ ३८६ ॥
तथा-अवधिज्ञानिनो मनःपर्यवज्ञानिनो वा कियतो भवान् कुर्वन्तीति प्रश्नोत्रोत्तरं---" आभिणिबोहियनाणिस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ !, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं जात अवडपोग्गलपरिअ च देसूणं । सुअनाणिओहिनाणि मणपज्जवनाणीणं एवं चेत्र, केवलनाणिस्स नत्थि अंतरं" इत्यादिभगवतीमूत्राष्टमशतकद्वितीयोद्देशके, एतदक्षरानुसारेण अवधिज्ञानिनो मन:पर्यवज्ञानिनो वा अनन्तभवान् कुर्वन्तीति ज्ञायत इति ॥ ३८ ॥
अथ पण्डितश्रीगुणविजयगणिकृतप्रश्नास्तदुत्तराणि च । ___ यथा-अभव्यः पादपोपगमनाख्यमनशनं करोति नवा इति प्रश्नोत्रोत्तरं-अभव्यो यथा द्रव्यतो नवमग्रैवेयकायुर्वन्धयोग्यं सम्यक्सामाचारीकं चारित्रं पालयति तथा पादपोपगमनानशनमपि करोतीति तस्याऽसम्भवो नास्तीति ॥ ३८८ ॥
२
॥
Jain Education International
For Private & Personel Use Only
lainelibrary.org