________________
तथा-" जइआ होही पुच्छा, जिणाण मग्गमि उत्तरं तइआ। इक्करस निगोअस्स य, अणंतभागो असिद्धिगओ॥१॥"
इत्येतद्वचः किं वादरनिगोदापेक्षिकमुत सूक्ष्मनिगोदापेक्षिकं ?, सूक्ष्मनिगोदापेक्षायामपि सांव्यहारिकसूक्ष्मनिगोदापेक्षिकत्वे व्यवहार- | राशिमनुप्राप्ता अपि केचन जीवा न मुक्तिं कदाचिद्यास्यन्तीति महत्यनुपपत्तिः कथं निरस्येति !, प्रश्नोऽत्रोत्तरं-एकस्य निगोदस्यानन्ततमो | भागो मोक्षं गत इति सामान्येनोक्तमस्ति, न तु सूक्ष्मनिगोदस्य बादरनिगोदस्य वेति विवेकेन, परमुभयथापि न कश्चिद्विरोधो यतो व्यवहारराशि प्राप्ताः सर्वे जीवा मोक्ष यान्तीति नियमो नास्ति, तथा च सति श्रीमदुद्भावितानुपपत्तिरप्यनवकाशेति ॥ ७ ॥
तथा-श्राद्धः सामायिकं कुर्वन् 'दुविहं तिविहेणं ' इत्यादिना सावधव्यापारसम्बन्धिकरणकारणे एव निषेधयति न त्वनुमोदनं, तथा च सति सामायिकस्थोऽसौ सावद्यव्यापारं मनोवाक्कायानामन्यतरेण केनाप्यनुमोदयन् सामायिक खण्डयति नवेति प्रश्नोऽत्रोत्तरं-सामायिकस्थ: श्राद्धो मनोवाक्कायैः सावद्यव्यापारमनुमोदयन्नपि सामायिकं न खण्डयति, तद्विषयकविरतेरभावात्, यदि च नानुमोदयति तदा भूयो लाभमग् भवतीति ॥ ७९ ॥
तथा-पाण्मासिकयोगादौ दत्तिप्रत्याख्यानं कार्यते, तल्कि ' सपाणभोअणं पंचदत्तिरं आयंबिलं पच्चक्खाइ" इत्याचाम्लादिस्थाने पठ्यते, अथवा — सपाणभोअअं पंचदत्ति एकासणं पञ्चक्खाइ ' इत्येकाशनकादिस्थाने पठ्यते इति ! प्रश्नोत्रोत्तरं-सपाणभोअणं पंचदत्ति पच्चक्खाइ इत्येवंरूपं प्रत्याख्यानं गुरुपरम्परया पठ्यमानमुपलभ्यते, न त्वन्यथेति ! ॥ ७६॥
तथा—गाङ्गेयभङ्गानां गतिचतुष्टयमाश्रित्य साग्रसंख्या अनया रीत्या तेषामयं लक्षतमो भेद इति च प्रसाद्यमिति प्रश्नोऽत्रोत्तरंनरकगतौ सर्वप्रवेशनकेष्वसंयेगिकान सप्त भङ्गान् रत्नप्रभादिगतद्विकादिसंयोगसत्कभनौप्रिवशनकादिगताद्वकादिसंयोगांश्च गणयित्वा यथाऽs
या पञ्चक्खाइ ' इत्येकान वन्यथेति ! ७६ लक्षतमो भेद ।
Jain Educand
For Private & Personal Use Only
Iw.jainelibrary.org