SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां पुनः छेदवर्ज षड्विधं “ आलोअणा विवेगो य, तइयं तु न विजई । सुहुमे अ संपराए, अहक्खाए तहेव अ" ॥५॥ सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानां आलोचना विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते, ततः प्रस्तुते किमागतमिति चेदाह-“बउसपडिसेवया खलु, इत्तरि छेया य संनया दोणि । जा तित्थणुसज्जन्ती, अत्थि हु तेणं तु पच्छित्तं " ॥ ६॥ निर्ग्रन्थचिन्तायां बकुशः प्रतिसेवकः-प्रतिसेवनाकुशीलः इत्येतौ द्वौ निम्रन्यौ संयतचिन्तायां इत्वरी-इत्वरसामायिकवान् छेदोपस्थाप्यश्चेति द्वौ संयमौ यावत्तीर्थ तावदनुषजतो ऽनुवर्तेते, तेन ज्ञायते सम्प्रत्यपि प्रायश्चित्तगतमस्तीति व्यवहारटीकायां, एतद्नुसारेण जिनकरिपकानां मूलपर्यन्तमष्टधा प्रायश्चित्तं भवतीति ॥ १९ ॥ तथा-युगलिकक्षेत्रे कल्पवृक्षा वनस्पतिरूपा पृथ्वीकायरूपा वा इति प्रश्नोऽत्रोत्तरं-ते वनस्पतिरूपा इति ॥ ४९७ ॥ इति सकलसूरिपुरन्दरपरमगुरुगच्छाधिराजभट्टारकश्रीविजयसेनसूरिप्रसादीकृतप्रश्नोत्तरसंग्रहे भट्टारकश्रीश्रीहीरविजयसूरिशिष्यपण्डितशुभविजयगणिविरचिते विबुधगणिविनिर्मितप्रश्नाख्यः तृतीयोल्लासः सम्पूर्णः॥ For Private Personal use only Sr.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy