SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सेनमने 8 उल्लासः १०१ ॥ Jain Education अथ प्रश्नोत्तरसंग्रहे चतुर्थोल्लासः प्रारभ्यते । tional 9:0:466466 नत्वा श्रीवर्द्धमानाय, वर्द्धमानशुभाश्रये । प्रारम्यते मया तुर्यो-लासः श्रावकटच्छकः ॥ १ ॥ अथ जेसलमेरुसङ्घकृतानुयोजनानि तत्प्रतिवचांसि च । यथा--" जा दुप्पसहो सूरी, होर्हिति जुगप्पहाण आयरिआ । अज्ज सुहम्मप्पभिई, चउरहिआ दुन्नि अ सहस्सा " ॥ १ ॥ इत्यादिकगाथाभिर्युग प्रधानाचार्योपाध्यायसानुप्रमुखाणां सङ्ख्या दीपालीकल्पमध्ये कथिताऽस्ति, सा तथैव निर्द्धारिताऽास्त, अन्यथा वा, तथा एत्तद्दीपाली| कल्पकर्त्ता सुविहितोऽस्ति न वा इति प्रश्नोऽत्रोत्तरं - युगप्रधान प्रमुखाणां सङ्ख्या कथिताऽस्ति, साऽप्यात्मनां मान्याऽस्ति यतोऽन्येषु बहुषु दीपालीकल्पेषु तथा भट्टारकश्रीधर्मघोषसूरिकृतदूस मगण्डिकाप्रमुखप्रन्थे चैतत्सङ्ख्या दृश्यते, तथा दीपालीकल्पकर्त्ता त्वात्मनां मान्योऽस्तीति ॥ १ ॥ तथा - " गीअस्थो अ विहारो, बीओ गअित्थमीसिओ मणिओ । एत्तो तड़अविहारो, नाणुन्नाओ जिणवरेहिं " ॥ १ ॥ एतद्गाथाया भावस्तु अयं - यो गीतार्थेन सार्द्धमगीतार्थो विहारं करोति स गीतार्थनिश्रितः कथ्यते किंवा गीतार्थस्य निश्रयाऽगीतार्थ: एकाकी विहारं करोति स गीतार्थनिश्रितः कथ्यते तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽश्रोत्तरं - गीतार्थेन सार्द्धमगीतार्थो विहारं करोति स गतार्थनिश्रितो T For Private & Personal Use Only जेसलमेरु १०१ ॥ Jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy