SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भानुचन्द्री. सनप्रश्ने. १ उल्लासः विवेकहर्षी ॥१२॥ अथोपाध्यायश्रीविवेकहर्षगणिकृतप्रश्नास्तदुत्तराणि च यथा-रात्रिभोजनप्रत्याख्यानवताऽन्नादिविषये रात्रिसिद्धदिवाभुक्तादिचतुर्भङ्गयां त्रिभङ्गी वा तथा पक्वान्नेऽपि सा वज्यैव नवा !, आयेऽन्नादिष्विव न तथा तत्र तद्व्यवहारोऽद्ययावत् तत्र किं निदानमिति !, द्वितीये आरम्भसाम्येऽप्यन्नादिप्वेव तद्वय॑ता न पक्वान्नेष्विति किं , अथ | जलश्लेषाभाव एव तत्र तद्दोषपरिहारानदानम्, अत एव तस्य मासाद्यवधिकरुप्यता कालमानाद्यपीति चेत्तदा रा युषितकल्प्यस्य करम्भादेरपि रात्रिसिद्धस्य किमकल्प्यताव्यवहारः ! तेनारम्भादिदूषणसाम्येऽप्यन्नपक्वान्नयो रात्रिसिद्धवर्जनीयतायां पडिक्तभेदश्चेतः संशयाकुलमातनोतीति प्रश्नोत्रोत्तरंरात्रिसिद्धदिवाभुक्तादिका सा शास्त्रे क्वापि दृष्टा नास्तीति तेन रात्रिभोजनप्रत्याख्यानवतां तामाश्रित्य वय॑ता का ?, कश्च पक्वान्नदृष्टान्तोऽपि !, स्वयमेव सम्यक्तया पर्यालोच्यं, परं रात्रिरन्धने महानारम्भो भवतीति श्राद्धस्तद्वारणार्थ स्वशक्त्या रात्रिरन्धनं वर्जनीयं, न तु रात्रिभोजनप्रत्याख्यानभङ्गमयेन, ततो न कोऽपि पङ्क्तिभेदः, साधुमाश्रित्य तु दिवागृहीतरात्रिभुक्तादिका चतुर्भगी शास्त्रे प्रोक्ताऽस्ति, न तु श्राद्धानाश्रित्येति ध्येयम् ॥ ८६ ॥ तथा--सन्धानक्षिप्ताईनिम्बुकादेरार्द्रताव्यपगमः कथं भवतीति ! प्रश्नोऽत्रोत्तरं-क्षारक्षिप्ताईनिम्बुकादेवर्णरसगन्धादिपरावृत्तावा| तपत्रयलग्नाभावेऽप्यनार्द्रता भवतीति वृद्धव्यवहारः ॥ ८ ॥ तथा-पद्मचरित्रे लक्ष्मणस्य तुर्यपृथ्वीगमनमुक्तं, तत्र च परमाधार्मिक कृतवेदना च ' सो अम्गिकुंडमज्झाओ' इत्याद्यन्त्यपर्वदशम १२ Jain Educatio n al For Private Personal Use Only Jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy