SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सेनमभे. २ उल्लासः ॥ ४० ॥ Jain Education तथा - नीलवणिः सूर्यातपमन्तरेण कतिभिर्दिनैः शुष्कवणिर्भवतीति प्रश्नोऽत्रोत्तरं सूर्यातपतस्त्रिभिर्दिनैः शुष्कवणिः स्यात्तमन्तरेण तु यदा स्वयं शुष्यति तदा शुष्कवणिर्नत्वत्र दिननैयत्यमिति ॥ ९९२ ॥ तथा - पौषधग्राहिण्य आस्तिक्यः गुरोः पुरो गुंहलिकां कुर्व्वन्ति नवा द्रव्यस्तवत्वादिति, प्रश्नोऽत्रोत्तरं - द्रव्यस्तवत्यान्न शुद्धयतीति ॥१९३॥ तथा — देवपूजास्नात्रिकरणानन्तरं श्राद्धय आरत्युत्तारणमङ्गलदीपादि कृत्यं कुर्व्वन्ति नवेति ? मनोऽत्रोत्तरं तयोः करणेऽधुना प्रवृत्तिर्न दृश्यते, निषेधस्तु शास्त्रे दृष्टो नास्तीति कचिदेशविशेषे तत्कुर्व्वन्त्यपीति ॥ १९४ ॥ तथा —— व्याख्यानवेलायां कृतसामायिका श्राद्धी आदेशमार्गणपूर्वकं प्रतिलेखनां करोत्यन्यथा वेति ! प्रश्नोऽत्रोत्तरं - सामायिकमध्ये प्रतिलेखनादेशमार्गणं यौक्तिकमिति ॥ १९९ ॥ तथा - अनेकशकली कृतकर मर्द्दित प्रहरमात्रधृतताम्बूलीदलं सचित्तमचित्तं वेति ? प्रश्नोऽत्रोत्तरं - एतादृशपत्रस्याचित्तीभवने व्यवहारो नास्तीति ॥ १९६ ॥ अथ पण्डितदेव विजयगणिकृतप्रश्नस्तदुत्तरं च, यथा— कश्चित् श्राद्धः स्वद्रव्येण प्रतिमां कश्चित्पुस्तकं च तदा प्रतिमाकर्त्तुर्देवद्रव्यं पुस्तकलेखकस्य ज्ञानद्रव्यं च लगति नवेति प्रश्नो त्रोत्तरं उभयोरपि यथाक्रमं ते उभे न लगत इति सम्भाव्यते ॥ १९७ ॥ अथ पण्डितकान्हजी गणिकृतप्रश्नास्तदुत्तराणि च, यथा -- तीर्थदानभव्याः प्राप्नुवन्ति नवेति ? प्रश्नोऽत्रोत्तरं ते नाप्नुवन्तीति वृद्धवादः, अक्षराणि तु ग्रन्थे दृष्टानि न स्मरन्तीति ॥ १९८ ॥ For Private & Personal Use Only पं. शुभवि० १८७-१९६ ॥ ४० ॥ www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy