SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Jain Educatio तथा— साध्वीभिः श्राविकाभिश्व देवसिकप्रतिनगे सुभदेवया भगवई इति कथ्यते, तदनुरोधेन साध्वभावे श्राविकाभिरत्र पाक्षिकसूत्रस्थानीयप्रतिक्रमणसूत्रत्रान्ते कथ्यते परं सा कथयितुं युज्यते नवेति प्रश्नोऽत्रोत्तरं - साधीनां श्राद्धीनां चैत्रं स्तुतिकथने सामाचार्येव प्रमाणमिति ॥ ९८६ ॥ अथ वृद्धपण्डितशुभ विजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा -- तीर्थकृद्भिस्तह ये दीक्षां गृह्णन्ति ते किं तीर्थद्वत्पाठोच्चारादिकं कुर्वन्त्युत भिन्नमिति प्रश्नोऽत्रोत्तरं तीर्थङ्करैः सार्द्धं दीक्षाग्रहणं कुद्भिः स्वयं दत्वात्तत्तत्क्षेत्रकालाद्यनुसारेण तपस्याग्रइणं क्रियते, न तु तीर्थकरवत, प्रथमतीर्थकृता सार्द्धं तु तीर्थकरवत् पाठोच्चारं कुर्वन्तीति ज्ञायते ॥ १८७ ॥ तथा - सङ्ग्रहण्यन्तर्वाच्यादिषु लोकान्तिकदेवानां न निकाया उत्तमचरित्रे दश निकाया कथिताः तत्र किं प्रमाणमिति प्रश्नोत्रोत्तरं - बहुग्रन्थेषु तेषां नव निकाया उक्ताः, उत्तमचरित्रे यदि दश तदा मतान्तरमिति ज्ञेयम् ॥ १८८ ॥ तथा - चक्षुर्विकस्य केवलज्ञानमुत्पद्यते नोति प्रश्नोऽत्रोत्तरं - उत्पद्यत इति ॥ १८९ ॥ तथा - फुङ्कानीरं सीकरीनीरं पाडलनीरं च द्विविधाहारे कल्प्यतयोक्तं तत् किंस्वरूपमिति प्रश्नोऽत्रोत्तरं - फूकानीरं सीकरीनीरं च देशविशेषे प्रसिद्धं भविष्यति, पाडलनीरं तु पाडलिवृक्षपुष्पामिति ॥ १९० ॥ तथा - गोआरफली चणकादि द्विस्य भाज्जिका च द्विदलं स्थान्नोति प्रश्नोऽत्रोत्तरं द्विदलं भवतीति ॥ १२१ ॥ ational For Private & Personal Use Only jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy