SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने २ उल्लासः ॥ ३९ ॥ Jain Education जन्मकुमारावस्थाद्यसम्भवो ज्ञातो नाहित तथा के लिये त्तनाना जिना विहमानवाच्या भवन्ति तथा सम्पूर्ण महाविदेहक्षेत्रं कदाचनापि केवलिपर्यायो रेत जिनविरहितं सामान्यतस्तीर्थकरसत्तया विरहितं च न भवतीति ज्ञेयम् ॥ १८० ॥ तथा - स्पर्शनेन्द्रियादीनि त्रीणि नत्र योजनेभ्य आगतं विषयं गृह्णन्ति, तत्र चक्षुः श्रोत्रेन्द्रिययोरिव सनेन्द्रियादीनां विषय के दृष्टान्ता इति ? प्रश्नोऽत्रोत्तरं नवयोजनेभ्यः परतः पायोवृष्टौ तत आगताः शरीरं स्पृशन्तो जलपुद्गला रसनत्राणयोगतस्ततस्तत्र देशगत मृत्तिका पुद्गलाश्च दृष्टान्ताः पुष्पमालावृत्त्याद्यनुसारेण बोध्या इति ॥ १८१ ॥ तथा — श्रावकैः पौषधोपधानादिषु सन्ध्याप्रति देखनायां क्रियमाणायां पडिलेणा पडिलेहाउ इत्यादेशमार्गणानन्तरं जाते काजकोद्धारे उपधिमुखपोतिकाप्रति लेखनानन्तरं उपधिपतिलेखने कृते तत्कानकोद्धारः कृतो विशेयते नवेति ? प्रश्नोऽत्रोत्तरं पूर्वे काकोद्धारे कृतेऽप्युपधिप्रतिलेखनानन्तरं तत्कानकोद्धारः कृतो विलोक्यत इति ॥ १८२ ॥ तथा - पष्ठोपधानप्रवेशे आद्यदिन एव माला परिधापने प्रथमां वावनां दत्ता माला परिवाप्यत उत पूर्णे तत्तपसि माला परिधानानन्तरं आद्यवाचना दीयत इति ? प्रश्नोत्तरं पष्ठोपधानप्रवेशाद्यदिने प्रवेदनकं प्रवेद्य प्रथमां वाचनां दत्त्वा समुद्देशादिक्रियां कारयित्वा माला परिधाप्यत इति ॥ १८३ ॥ तथा - जिनालये प्रत्याख्यानं पारयितुं शुद्ध्यति नवेति प्रश्नोऽत्रोत्तरं - शुद्धयतीति सम्प्रदाय इति ॥ १८४ ॥ तथोपधानेषूयमानेषु विंशतिस्थानकादि तपः कर्तुं न शुद्ध्यति नवेति प्रश्नोऽत्रोत्तरं तत्तपः प्रायः कर्त्तुं न शुद्धयतीति ॥ १८५ ॥ For Private & Personal Use Only पं. धनवि० | १६३-१८६ 1138 11 Inelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy