________________
गणिमागि० |४७४-४७५ | गणिसी० ४७६-४७७
सेनप्रने
निस्सरेत् , स तु तमिश्रगुहाधिष्ठायकेन दण्डरत्नेन हतः, सैन्यानि पश्चाद्वलितानीत्यक्षराणि आवश्यकद्वाविंशतिसहस्रीमध्ये सन्ति, द्वादशसहस्रीउल्लासः
मध्ये तु ज्वालानिस्सरणमप्युक्तमास्त, सा तु कुमतिकृताऽस्ति, आवश्यकटिप्पनके तु कथितमस्ति यत् ज्वालानिस्सरणघोटकपश्चात्पादवलनप्रघोषः सिद्धान्तविरुद्धो ज्ञेय इति ॥ ४७३ ॥
अथ गणिमाणिक्यविजयकृत यथा-श्राद्धः स्वहस्तेन पुष्पाणि बोटायत्वा पूजां करोतीति कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-श्रीशान्तिनाथचरित्रे मङ्गलकलशः वाटिकातः स्वयं पुष्पाणि गृहीत्वा पूजां करोतीत्यक्षराणि दृश्यन्ते ॥ ४७४ ॥
तथा-अम्बडश्रावकेणादत्तवारि प्रत्याख्यातमस्ति, दत्तवारि तु वस्त्रपूतमपायि किं वाऽन्यथेति प्रश्नोऽत्रोत्तरं-औपपातिकोपाङ्गानुसारेNणाम्बडो वस्त्रपूतं वारि पीतवानिति ॥ ४७५ ॥
अथ गणिसौभाग्यहर्षकृतप्रश्नौ तदुत्तरे च । म यथा-श्राद्धानामाचाम्लमध्ये निर्विकृतिमध्ये च उष्णोदकं प्रासुकं च वारि शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-उभयभपि शुद्धयतीति ॥ ४७१॥
तथा-रोहिण्युपवासः पञ्चम्याद्युपवासश्च कारणे सति मिलन्त्यां तिथौ क्रियते न वा इति प्रश्नोत्रोत्तरं-कारणे सति मिलन्त्यां तिथौ । | क्रियते कार्यते चेति प्रवृत्तिदृश्यते, कारणं विना तूदयप्राप्तायामेवेति बोध्यम् ॥ ४७७ ॥
in Education
For Private & Personal Use Only
Twww.jainelibrary.org