SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ गणिमागि० |४७४-४७५ | गणिसी० ४७६-४७७ सेनप्रने निस्सरेत् , स तु तमिश्रगुहाधिष्ठायकेन दण्डरत्नेन हतः, सैन्यानि पश्चाद्वलितानीत्यक्षराणि आवश्यकद्वाविंशतिसहस्रीमध्ये सन्ति, द्वादशसहस्रीउल्लासः मध्ये तु ज्वालानिस्सरणमप्युक्तमास्त, सा तु कुमतिकृताऽस्ति, आवश्यकटिप्पनके तु कथितमस्ति यत् ज्वालानिस्सरणघोटकपश्चात्पादवलनप्रघोषः सिद्धान्तविरुद्धो ज्ञेय इति ॥ ४७३ ॥ अथ गणिमाणिक्यविजयकृत यथा-श्राद्धः स्वहस्तेन पुष्पाणि बोटायत्वा पूजां करोतीति कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-श्रीशान्तिनाथचरित्रे मङ्गलकलशः वाटिकातः स्वयं पुष्पाणि गृहीत्वा पूजां करोतीत्यक्षराणि दृश्यन्ते ॥ ४७४ ॥ तथा-अम्बडश्रावकेणादत्तवारि प्रत्याख्यातमस्ति, दत्तवारि तु वस्त्रपूतमपायि किं वाऽन्यथेति प्रश्नोऽत्रोत्तरं-औपपातिकोपाङ्गानुसारेNणाम्बडो वस्त्रपूतं वारि पीतवानिति ॥ ४७५ ॥ अथ गणिसौभाग्यहर्षकृतप्रश्नौ तदुत्तरे च । म यथा-श्राद्धानामाचाम्लमध्ये निर्विकृतिमध्ये च उष्णोदकं प्रासुकं च वारि शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-उभयभपि शुद्धयतीति ॥ ४७१॥ तथा-रोहिण्युपवासः पञ्चम्याद्युपवासश्च कारणे सति मिलन्त्यां तिथौ क्रियते न वा इति प्रश्नोत्रोत्तरं-कारणे सति मिलन्त्यां तिथौ । | क्रियते कार्यते चेति प्रवृत्तिदृश्यते, कारणं विना तूदयप्राप्तायामेवेति बोध्यम् ॥ ४७७ ॥ in Education For Private & Personal Use Only Twww.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy