SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने तथा-उपाश्रये सांवत्सरिकादिप्रतिक्रमणावसरे यद् घुसृणतै चादि मान्यते तद्देवद्रव्ये साधारणद्रव्ये वा समायाति इति, प्रश्नोत्रोत्तरं- धर्मविज ३ उल्लासः| II यथाप्रतिज्ञं देवद्रव्ये साधारणद्रव्ये वा तत्समायातीत्यवधेयम् ॥ ४३१॥ ર૮-રર૧ ___ तथा—पौषधमध्ये याचकादेर्दानं दातुं कल्पते न वा इति प्रश्नोऽत्रोत्तर-मुख्यवृत्त्या पौषधमध्ये याचकादेर्दानं दातुं न कल्पते, कस्मिाँश्च-21 विद्यावि० ४३०-४३५ | कारणविशेषे तथा जिनशासनोन्नति ज्ञात्वा कदाचिद्यदि ददाति तदा निषेधो ज्ञातो नास्तीति ॥ ४३२॥ धीरकु० तथा-चतुर्मासकानन्तरं मासदयं यावद्वस्त्रादिकं विहर्तुं न कल्पते तदक्षराणि कुत्र सन्तीति प्रश्नोऽत्रोत-वर्षाकाले यत्र क्षेत्रे ४३६-४४२ चतुर्मासकं स्थितं तत्पूर्तावपि तत्रान्यत्रापि च संविनक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयान्तर्वस्त्रादिग्रहणं न कल्पते, एतदपि विस्तरतो निशीथदशमोद्देशकचूणितो निर्णेयं, एतदक्षरानुसारेण साधूनां चतुर्मासकान्ते मासद्वयं यावद्वस्त्रादि विहत्त न कल्पते ॥ ४३३॥ तथा-साधुर्वस्त्रे 'थिग्गलक' ददाति न वा इति प्रश्नोऽत्रोत्तर-यो भिक्षुर्वस्त्र त्यैकं थिग्गलं ददाति ददतं वा अनुमोदयति तस्य दोषाः, यः कारणे त्रयाणां थिम्गलानां परतश्चर्तुथ थिग्गलं ददाति तस्य प्रायश्चित्तं इति निशीथमूत्रप्रथमोद्देश के, एतदनुसारेण साधूनां विग्ग दानं न कल्पते इति ॥४३४॥ तथां-प्रतिक्रमणमध्ये मुखवस्त्रिकायां प्रतिलिरुपमानायां पञ्चेन्द्रियच्छिन्दनं भवति तदा तथैव सरत्युत पुनः सा प्रतिखिता युज्यते वा इति प्रश्नोऽत्रोत्तरं-पञ्चेन्द्रियच्छिन्दनेऽपि तयैव मुखवत्रिकया सरति, विशेषाक्षरानुपलम्भादिति ज्ञायते ॥ ४३५ ।। अथ पण्डितधीरकुशलगणिकृतप्रश्नास्तदुत्तराणि च । यथा-द्वादशे देवलोके शीताजीवः शीतेन्द्रो जातः, तेन शीतेन्द्र इति तदभिधा सत्याऽसत्या वा इति प्रश्नोऽत्रोत्तरं-अच्युतेन्द्र इत्ये. | वाभिधा सत्येति ॥ ४३६ ॥ Sm॥११॥ For Private Personel Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy