SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने उल्लासः जेसलमेरु०। १-५६ ॥१०२॥ तावत्काल सम्यक्त्वप्राप्त्यनन्तरं जीवः संसारमध्ये तिष्ठति, एवंविधो भावो ज्ञातोऽस्ति, परमर्द्धलोकाकाशप्रदेशाननुक्रमेण मरणेन कृत्वा स्पृशत्येवंविधो भावो ज्ञातो नास्तीति ॥ ७॥ . तथा-श्रीधर्मघोषसूरिकृतदुप्पमासनस्तोत्रदीपालीकल्पगुर्वावलीपर्यायकालसप्ततिकाप्रमुरूग्रन्थेषु चतुरधिकद्विसहस्रयुगप्रधानानां सङ्ख्या कथिताऽस्ति, तथा–युगप्रधानसमानाचार्योत्तमगुणधारकाचार्यमध्यमगुणधारकाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाणामपि सङ्ख्या | कथिताऽस्ति, साऽऽत्मज्ञातमात्रभूमिकामध्ये सम्भाव्यते किं वा सकलभरतक्षेत्रमध्ये ? तथा श्रीसुधर्मस्वामिभ्यः श्रीदुष्प्रसहसूरीन् यावत् युगप्रधानानां | | सङ्ख्या पट्टपरम्परयाऽन्यथा वा ? इति प्रश्नोऽत्रोत्तरं-युगप्रधानप्रमुखसङ्ख्या कथिताऽस्ति सा सकलभरतक्षेत्रमध्ये शास्त्रानुसारेण ज्ञायते, तथा पट्टपरम्परया युगप्रधानसङ्ख्या भवत्येवंविधाऽक्षराणि न दृष्टानीति ॥ ८ ॥ तथा-पण्डितश्रीवानर्षिगणिकृतप्रकरणमध्ये 'खीणे खायगसम्म, खायगचरणं च वा कहि' एतद्गाथायां क्षायिकसम्यक्त्वं क्षायिकचारित्रं च द्वादशगुणस्थानकादारभ्य चतुर्दशगुणं यावद् भवति, तथा-पञ्चनिर्ग्रन्थीकर्मग्रन्थयोर्मध्ये क्षायिकसम्यक्त्वं क्षायिकचारित्रं चैकादशगुणादारभ्य चतुर्दशगुणं यावद्भवति तत्कथं मिलति, यतः क्षपकश्रेणिधनिको दशमगुणाद् द्वादशगुणमागच्छति तदा एकादशगुणे क्षायिकसम्यक्त्वक्षायिकचारित्रयोरसम्भवादिति ? प्रश्नोऽत्रोत्तरं-पञ्चनिग्रन्थीकर्मग्रन्थयोर्मध्ये एकादशगुणे क्षायिकसम्यक्त्वं कथितमस्ति परं क्षायिकचारित्रं कथितं नास्ति तथा क्षायिकसम्यक्त्वधनिक उपशमश्रेणिं चढति तदैकादशगुणे क्षायिकसम्यक्त्वं भवति क्षायिकचारित्रं त्वेकादशगुणे नास्त्येवेति बोध्यम् ॥ ९ ॥ Jain Education For Private & Personal Use Only inelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy