SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तथा-त्रयोदशगुणस्थानके सातवेदनीयकर्मणः स्थितिबिसमयप्रमाणा कुत्रचित्कथिताऽस्ति सा कथं घटते ! यतो भगवत्यादिषु त्रिसमN यस्थितेरुक्तत्वादिति प्रश्नोत्रोत्तरं-त्रयोदशगुणे सातवेदनीयकर्म प्रथमसमये बध्यते द्वितीयसमये वेद्यते तृतीयसमये निर्यिते इति श्रीभगवतीसूत्रस्थानाङ्गसूत्रादिषु प्रोक्तमस्ति, परं निर्णिनसमयेऽवस्थानाभावाद् द्विसमयस्थितिघंटते इति ज्ञेयम् ॥ १० ॥ तथा-शकेन्द्रस्य कणिकराजा पूर्वसङ्गतिकश्चमरेन्द्रस्य च प्रव्रज्यासङ्गतिकः प्रतिपादितोऽस्ति तत्कथं मिलति इति प्रश्नोऽत्रोत्तरंसौधर्मेन्द्रस्य कार्तिकश्रेष्ठिभवे कूणिकराज्ञो जीवो गृहस्थत्वेन मित्रमस्तीति तेन पूर्वसङ्गतिकः, चमरेन्द्रस्य तु पूरणतापसभवे कूणिकजीवः | तापसत्वेन मित्रं तेन पर्यायसङ्गतिकः कथितोऽस्तीति श्रीभगवतीसूत्रसप्तमशतकनवमोद्देशकवृत्तौ इति बोध्यम् ॥ ११ ॥ न तथा-असालिको जीवश्चक्रवर्त्यादिस्कन्धावाराध उत्पद्यते स द्वीन्द्रियः पञ्चेन्द्रियो वा ! चेत्संमूछिमपञ्चेन्द्रियस्तदा तस्य देहमानं * विचार्यमाणं विघटते, यत उरःपरिसर्पस्योत्सेधाङ्गुलनिष्पन्नयोजनपृथक्त्वदेहमानं प्रोक्तमस्तीति प्रश्नोत्रोत्तरं-जीवसमासपकरणवृत्तौ द्वीन्द्रियो जीवाभिगमपन्नवणासूत्रवृत्तिमध्ये तु सम्मूछिमपञ्चेन्द्रियः प्रोक्तोऽस्ति, अत्रार्थे निर्णय केवलिनो विदन्तीति, शरीरमानमाश्रित्य तु सरीरमुस्सेहअंगुलेण तहा' इत्येतस्य प्रायिकत्वात्प्रमाणाङ्गुलेनासालिकस्य देहमानं सम्भाव्यते, यतो महाविदेहे चक्रवर्तिप्रभृतिस्कन्धावारो द्वादशयोजनप्रमाणः प्रमाणाङ्गुलेन प्रोक्तोऽस्तीति ज्ञेयम् ॥ १२ ॥ तथा-स्वयम्भूरमणसमुद्रस्योपरि ये ज्योतिष्कास्सन्ति तेषां राजधानी उत्पातस्थानं च वास्तीति प्रश्नोऽत्रोत्तरं-स्वयम्भूरमणसमुद्रस्योपरिस्थज्योतिप्काणां राजधानी स्वयम्भरमणसमुद्रमध्येऽस्तीति जीवाभिगमे उक्तमस्ति, तेषामुत्पातस्थान स्वस्वविमानेऽस्ति प्रज्ञापनोपाङ्गादिष्विति ॥ १३ ॥ en Education interna For Private Personal use only A lainelibrary.org.
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy