SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे. १ उल्लासः ॥ १ ॥ Jain Education महोपाध्यायश्रीविमलहर्षगणिकृत प्रश्नास्तदुत्तराणि च यथा— ज्ञानपञ्चम्युप्रापनस्वं ज्ञानद्रव्यमुत देवा दौकितत्वेन देवद्रव्यमेव इति प्रश्नोत्रोत्तरम् - यावद् ज्ञानोपकरणं तावत् सर्व ज्ञान द्रव्यं चित्कोशे च मोच्यम्, अन्यत्तु सर्वे देवद्रव्यम्, इति ज्ञायते ॥ १ ॥ तथा - कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मानं, यदि पञ्चधनुःशतान्युत्कृष्टं जघन्यमङ्गुष्ठप्रमाणं तदा श्रीभरतेनाष्टापदे स्वस्व| शरीरप्रमाणोपेतेषु श्री ऋषभादिचतुर्विंशतिजिनबिम्बेषु ( कारितेषु ) उत्सेधाङ्गुलेन सप्तहस्तमाना श्रीवीरस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति ?, भरतस्यैकस्मिन्नात्माङ्गुले उत्सेधाङ्गुलसत्कानि षोडशाङ्गुलाधिकानि चत्वारि धनूंषि भवन्तीति प्रश्नोऽत्रोत्तरम् - भरतेन श्रीमहावीर शरीरप्रमाणे तस्याः कारितत्वात् यद्यपि सा भरतस्यात्माङ्गुलप्रमाणा न भवति तथाऽपि न किमप्यनुपपन्नं, भरताङ्गुलप्रमाणस्यान्त्रानधिकृतस्त्रात्, च प्रायिकत्वादिति ॥ २ ॥ तथा—श्रुतस्तवसिद्धस्तवयोः कस्मिन्नावश्यकेऽन्तर्भाव इति ? प्रश्नोत्रोत्तरम् - श्रुतस्तवसिद्धस्तवयोः कायोत्सर्गावश्यकेऽन्तर्भाव इत्यावश्यक बृहद्वृत्यनुसारेण ज्ञायते ॥ ३ ॥ तथा—यथा तीर्थकृद् द्वादशानां पर्षदां पुरः चतूरूपभाक् योजनगामिन्या देशनया धर्मं दिशति, धर्म्मकथनानन्तरं स्वामिनि देवच्छन्दे प्राप्ते तथैव चतूरूपोपयुक्तस्तादृश्या देशनया गणमृद्ध दिशति उत सहजस्वरानुभावेनैकरूपेण धर्मं दिशति ?, यद्येकरूपभाक् तदा द्वादशानां पदां साङ्कर्यमुत तथैवावस्थितिरिति ! प्रश्नोऽत्रोत्तरं - तीर्थकृद्देशनाऽनन्तरं द्वितीयपौरुण्यां स्वाभाविकेन रूपेण गणभृद्देशनां करोति इति अवसीयते । चतूरूपतया For Private & Personal Use Only विमलहर्षी. ॥ १ ॥ ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy