SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तथा-आञ्चलिकप्रतिष्ठिता प्रतिमा पूज्या न वा इति प्रश्नोऽत्रोत्तरं-आञ्चलिकप्रतिष्ठिता अपि प्रतिमा द्वादशजल्पपट्टकानुसारेण गुरुवचनात्पूज्या एव 'तम्हा सत्रानुजा सम्वनिसेहो व पवयणे नत्यि' इत्यायुक्तिस्त्रानुस्मरणीयेति ।। ३९८ ।। तथा- चत्वारो लोकपालाश्चतुणी निकायानां मध्ये कस्मिन्निकायमध्य इति प्रश्नोऽत्रोत्तरं-वैमानिकभवनपतिलक्षणे निकायद्वये लोकपालचतुष्कसद्भावः सङ्गहणीवृत्त्यादावुक्तोऽस्तीति ॥ ३९९ ॥ तथा-श्रुतदेवीभवनदेवीनां कायोत्सर्गाः कुत्र प्रोक्तास्सन्तीति प्रश्नोत्रोत्तरं-श्रुतदेवताभवनदेवतानां कायोत्सर्गा आवश्यकचूक्षिणपञ्चवस्तुकवृत्त्यादिष्वनेकेष्वागमप्रकरणेषूक्तास्सन्तीति ॥ ४०॥ तथा श्राद्धाना पूनावसरेऽष्टपुटमुखकोशवन्धः प्रोक्तोऽस्ति स कया रीत्या बध्यो !, वस्त्रद्वयी यदा भवति पूजकस्य शरीरे तदोत्तरीया-10 श्चलवस्त्रेण मुखकोशबन्धः कर्तुं न शक्यते, यदि तृतीयं वस्त्रं मुखकोशबन्धनिमित्तं भवति तदा युक्तमुत्तरीयाच्चलेनैव वा बध्यते इति प्रश्नोत्रोत्तर-पूजावसरे श्राद्धैरष्टपुटमुखकोशबन्ध उत्तरीयाञ्च न कर्त्तव्यो न तु तृतीयवस्नेग, यतः श्राद्धविधा देवपूनावसरे श्राद्धानां परिधानोत्तरीयलक्षणं वस्त्रद्वयं श्राद्धीनां च कञ्चुकसहितं तत्रयमेवोक्तमस्ति, नत्वधिकं, तथोत्तरीयमपि तत्करणयोग्यमेव विधेयं, तेन न |किमप्यशक्यमिति ॥ ४०१॥ अथ पण्डितश्रीसत्यसौभाग्यगणिकृतप्रश्नौ तदुत्तरे च । __ यथा-उत्कृष्टचैत्यवन्दनविधावुत्तरोत्तरं स्तुतयो वर्णैर्वृद्धा विधीयन्ते न त्वरूपा इति रूढिः सत्याऽसत्या वेोते, प्रश्नोऽत्रोत्तरं--उत्कृष्ट|| चैत्यवन्दनविधावुत्तरोत्तरं स्तुतयः प्रायो वर्णैर्वृद्धा एव विधेया इति परम्परा वर्तते, तेन रूढिः सत्यवावसीयते । परम्परामूलं तु 'नमोऽस्तु वर्द्धमानाय' Jain Education in For Private Personal use only Thelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy