SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ३ उल्लासः | जयवन्त० ३१७-३१८ भक्तिसाग० ३१९-२२२ एवमाईहिं॥१॥” एतद्गाथावृत्तिमध्ये ' अगणि' त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पकग्रहणं कुव्वतोऽपि कायोत्सर्गभङ्गो न भवतीति प्रतिपादितमस्तीति ॥ ३१८॥ अथ पण्डितभक्तिसागरगणिकृतप्रश्नास्तदुत्तराणि च, यथा-खाद्याः कथयन्त्यस्माकं पौषधिकाः रात्रेस्तुर्ययामे समुत्थाय पौषधमध्ये सामायिक कुर्वन्ति, तदक्षराणि च प्रतिक्रमणसूत्रचूण्ाँ सन्ति, तेन श्रीमतां श्रीपूज्याः सामायिकं कथं न कारयन्तीति प्रश्नोत्रोत्तर--रात्रिपौषधमध्ये पाश्चात्यरात्री सामायिककरणमाश्रित्य यानि | चयॆक्षराणि सन्ति तानि सामाचारीविशेषेण समर्थनीयानि नतु दृषणीयानि, तस्याः शिष्टकृतत्वात् , न चात्मनां तदक्षरदर्शनेन तत्कर्तव्यतापत्तिः, | सर्वेऽपि सामाचारीविशेषाः सव्वैरपि अवश्यंभावेम विधेया एवेति शास्त्राक्षरानुपलम्भादिति । किञ्च-खरतरपक्षीयाणां चूर्णिणगतैकवचनं युक्तिमन्न प्रतिभाति, तद्गतसकलसामाचार्यास्तैरकरणात् , यदि च तेषां चणेः प्रामाण्यमेव तदा तद्गता सकलाऽपि सामाचारी तैः कथं न विधीयत इति बहु | वक्तव्यमस्तीति ॥ ३१९ ॥ तथा-अभव्यानां सर्वथा निर्वाणश्रद्धानराहित्यवद्देवलोकादिपरलोकश्रद्धानस्य राहित्यं साहित्यं वा !, किञ्च-जीवादिश्रद्धानमाश्रित्याङ्गारमईकाचार्यसदृशाः सर्वेऽभव्या उत नेति, किच्च-सर्वदाध्यवसायस्य सादृश्यमत न्यूनाधिकत्वं वा ! , यदि सर्वेषामध्यवसायसादृश्यं स्यात्तदा तेषामध्यनन्तशो ग्रन्थिदेशे समागमनं प्रोक्तमस्ति तत्कथं सम्भवति, तदध्यवसायमेदाविनाभावित्वात् , किञ्च-प्रतिक्रमणसूत्रवृत्तावमव्यस्य भिन्नानि दश पूर्वाणि प्रोक्तानि सन्ति तत्कथं सम्भवति, यतः प्रवचनसारोद्धारादौ पर्वलब्धेनिषेधः कथितोऽस्ति, अपि चागमन्यवहारिणामन्तःपातित्वं JainEducation For Private Personel Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy