________________
तथा-अद्यतननिष्पन्न कटाहविकृतिर्भुज्यते तस्याः कियन्त्यो विकृतयो लगन्तीति प्रश्नोत्रोत्तरं एका कटाहविकृतिलगतीति ॥ ३६०॥
तथा-देवा मूलशरीरेण ननास्तिष्ठन्ति ? किं वा वस्त्राणि परिदधतीति प्रश्नोत्रोत्तर--मूलशरीरेण वस्त्रपरिधाननिषेधो । | ज्ञातो नास्तीति ॥ ३६१ ॥
तथा दन्तधावनं कल्पवर्स च विधाय क्षामणकप्रतिक्रमणादिकं कर्त्त शुद्ध्यति न वा इति प्रश्नोत्रोत्तरं-कारणे वेलामध्ये क्षामणकप्रतिक्रमणादि कर्तुं शुद्धयतीति ॥ ३६२ ॥
अथ पण्डितमेघविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-एकादशीवृद्धौ श्रीहीरविजयसूरीणां निर्वाणमहिमपौषधोपवस्त्रादिकृत्यं पूर्वस्यामपरस्यां वा किं विधेयमिति प्रश्नोत्रोत्तरं4 औदयिक्येकादश्यां श्रीहीरविजयसूरिनिर्वाणपोषधादि विधेयमिति ॥ ३६३ ॥
तथा-सप्तदशभेदपूजादौ श्रीजिनगृहे चैत्यवन्दनं कृत्वा यदोपविश्यते तदा किमी-पयिकीप्रतिक्रमणपूर्वकमेवान्यथा वा इति | प्रश्नोऽत्रोत्तरं-मुहूर्ताद्यवस्थानसम्भावनायामैर्यापथिकी प्रतिक्रम्यतेऽन्यथा तु यथावसरमिति ॥ ३६४ ॥
तथा-केवलस्थापनाचार्यनिकटे प्रतिक्रमणं कुर्वन्तः श्रद्धालवः क्षामणावसरे कति वारं क्षामयन्तीति प्रश्नोऽत्रोत्तरं-केवलस्थापनाचार्याग्रे प्रतिक्रमणे श्राद्धा एका क्षामणां कुर्वन्तीति ॥ ३६५ ॥
Jain Education International
For Private & Personel Use Only
Lainelibrary.org