SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तथा-अद्यतननिष्पन्न कटाहविकृतिर्भुज्यते तस्याः कियन्त्यो विकृतयो लगन्तीति प्रश्नोत्रोत्तरं एका कटाहविकृतिलगतीति ॥ ३६०॥ तथा-देवा मूलशरीरेण ननास्तिष्ठन्ति ? किं वा वस्त्राणि परिदधतीति प्रश्नोत्रोत्तर--मूलशरीरेण वस्त्रपरिधाननिषेधो । | ज्ञातो नास्तीति ॥ ३६१ ॥ तथा दन्तधावनं कल्पवर्स च विधाय क्षामणकप्रतिक्रमणादिकं कर्त्त शुद्ध्यति न वा इति प्रश्नोत्रोत्तरं-कारणे वेलामध्ये क्षामणकप्रतिक्रमणादि कर्तुं शुद्धयतीति ॥ ३६२ ॥ अथ पण्डितमेघविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-एकादशीवृद्धौ श्रीहीरविजयसूरीणां निर्वाणमहिमपौषधोपवस्त्रादिकृत्यं पूर्वस्यामपरस्यां वा किं विधेयमिति प्रश्नोत्रोत्तरं4 औदयिक्येकादश्यां श्रीहीरविजयसूरिनिर्वाणपोषधादि विधेयमिति ॥ ३६३ ॥ तथा-सप्तदशभेदपूजादौ श्रीजिनगृहे चैत्यवन्दनं कृत्वा यदोपविश्यते तदा किमी-पयिकीप्रतिक्रमणपूर्वकमेवान्यथा वा इति | प्रश्नोऽत्रोत्तरं-मुहूर्ताद्यवस्थानसम्भावनायामैर्यापथिकी प्रतिक्रम्यतेऽन्यथा तु यथावसरमिति ॥ ३६४ ॥ तथा-केवलस्थापनाचार्यनिकटे प्रतिक्रमणं कुर्वन्तः श्रद्धालवः क्षामणावसरे कति वारं क्षामयन्तीति प्रश्नोऽत्रोत्तरं-केवलस्थापनाचार्याग्रे प्रतिक्रमणे श्राद्धा एका क्षामणां कुर्वन्तीति ॥ ३६५ ॥ Jain Education International For Private & Personel Use Only Lainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy