________________
मेघविजय०
श्रुतसागर
सेनप्रश्न
तथा-पृथग् श्राद्धानां मुखवत्रिकाग्रहणवर्णाः कुत्र सन्तीति प्रश्नोऽत्रोत्तरं-अहसंममवणयंगो, करजुअविहिधरिअ पुत्तिरयहरणो । उल्लासः
परिचिंतिअ अइयारे, जहक्कम गुरुपुरो विअडे "॥ १ ॥ इयं गाथा श्रावकप्रतिक्रमणाधिकारे योगशास्त्रतृतीयप्रकाशवृत्तौ वर्त्तते, एतद्नुसारेण ॥८ ॥ | केवलस्य श्राद्धस्य मुखवस्त्रिकादिग्रहणाक्षराणि ज्ञेयानि, अनुयोगद्वारसूत्रवृत्त्यादावपि व्यक्तान्येव तानि सन्तीति ॥ ३६६ ॥
का तथा-मतान्तरीये वेषधरे मिलिते प्रणते वा केचनात्मीयवाचंयमा मस्तकेन वन्दामीति वन्द इति कथयन्ति, केचन न कथयन्ति, तत्र |y या रीतिः सा प्रसाद्येति प्रश्नोऽत्रोत्तरं-अग्रतः पक्षान्तरीयरात्मनां प्रणामकरणे यथावसरं विधेयमिति ॥ ३६७ ॥
तथा-द्वादशत्रतपौषधवहने श्राद्धानां प्रारम्भवासरे किमाचामाम्लं कार्यतेऽथ चैकाशनकं ! तथा भोजने चाशाकादिग्रहणं कल्पते नवा इति प्रश्नोऽत्रोत्तरं-श्राद्धानां द्वादशव्रतपौषधवहने यथाशक्ति तपो विधेयं, तथाऽऽशाकभक्षणं तु कारणं विना न कल्पते इति ॥ ३६८ ।।
अथ पण्डित श्रुतसागरगणिकृतप्रश्नास्तदुत्तराणि च । तथा-मूलकपत्राणामनन्तकायित्वमुत प्रत्येकत्वमिति प्रश्नोऽत्रोत्तरं-मूलकमध्ये कन्दस्यैवानन्तकायिकत्वं, न तु तत्पत्रादीनामिति ॥३६९॥
तथा-उत्सूत्रभाषिणां सम्यग्दृष्टित्वमुत मिथ्यादृष्टित्वमिति प्रश्नोत्रोत्तरं-उत्सूत्रभाषिणां मिथ्यादृष्टित्वमाश्रित्य विप्रातपत्तिः कापि नास्ति, का सूत्रोक्तस्यैकस्याप्यरौचनादक्षरस्य भवति नरः । मिथ्यादृष्टि' रित्यादिवचनादिति ॥ ३७० ॥
तथा-देवभूयङन्तमानितद्रव्येण तस्य सांवत्सरिकमुद्दिश्य सांवत्सरिकादिपौषधिकामन्त्रणे सम्यग्दृशां तत्र भोजनमुचितमनुचितं वा इति | प्रश्नोत्रोत्तर-देवभूयङ्गतसांवत्सरिकवासरकृत्यं किञ्चित्पृथक्कृत्य यदि पौषधिकान् जेमयति तदा तत्र गमनं सम्यग्दृशामुचितमेवास्तीतरथा | तु नेति, साम्प्रतं प्रवृत्तिरपि महानगरादिष्वेवमेवास्तीति ॥ ३७१ ।।
Jan Education i
n
For Private
Personal Use Only
w.jainelibrary.org