SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे. २ उल्लासः ॥ ४१ ॥ Jain Education थाहा दिने मनवारगृहे यथा यतीनां विहतु न कल्पते, तथैव पौषधि कत्कनमनवारगृहेऽन्यथा वेति प्रश्नोऽत्रोत्तरं - विवाहजेमनवारवत्पौषधिकसत्कनेमनवारगृहेऽपेि मुनीनां विहतु न कात इति ॥ २०४ ॥ तथा - रात्रिराद्धं पूपिकादिकेषाञ्चिद्रात्रिभोजनविरतिमतां गृहिणामत्तं न कराते, तथा यतिजनानां तदत्तुं कल्पते नत्रेति, प्रश्नोऽत्रोत्तरंतेषां रात्रिराद्धान्नाद्यग्रहणं तु बहुजीवविराधनासम्भवाद्रात्रिप्रथममहरद्वयराद्धपूर लिकाद्विदलादिषु पर्युषितत्वशङ्कासम्भवाच्च न तु रात्रिराद्धान्नग्रहणे रात्रिभोजनविरतिभङ्ग इति यतिभिस्तु पर्युषितत्वसम्भावनायां तन्न ग्राह्यं, अन्यथा तु यथावसरं ग्रहणीयं तेषां परार्थकृतान्नग्राहित्येन विराधनाया अभावादिति ॥ २०९ ॥ अथ पण्डितदर्शन सागरगणिकृतप्रश्नौ तदुत्तरे च यथा - चतुर्द्दशीयप्रतिक्ररणप्रान्ते 'सज्झाय संदिसाउं भगवन् ! सज्झाय करूं' इत्यादेशमार्गागं, क्रियते तु नमस्कारः उपसर्ग हरस्तोत्रं संसारदावनलदाहनीरं स्तुतिश्चेति तत्कथमिति, प्रश्नोऽत्रोत्तरं प्राक्षिक प्रतिक्रमण प्रान्तखाध्याये स्तुतिस्तोत्रादिपठननावश्यक चूर्ण्यभिप्रायेण परम्परया विधीयत इति ॥ २०६ ॥ तथा --- राहुदिमानेनातिनीचत्वात् सूर्यविमानं कथमात्रिपतेऽत्युच्चत्याच तेन चन्द्रविमानमिति प्रश्नोऽत्रोत्तरं तत्त्वार्थभाष्यवृत्त्यनुसारेण चन्द्रविमानाद्वाहुविमानमुपरिष्टाद्वर्त्तते तच्चानियतचारत्वात्कदाचित्सूर्यविमानस्याधस्ताद्द योजनानि यावच्चावः चरतीति चन्द्रसूर्ययोरावरणे न काप्याशङ्केति ॥ २०७ ॥ ational For Private & Personal Use Only hahahahar पं. देववि० पं. कान्हजी. पं. कनककु. पं. दर्शनसा. १९७-२०७ ॥ ४१ ॥ jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy