SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अथ पण्डितविवेकसागरगणिकृतप्रश्नौ तदुत्तरे च, तथा-नवीयकपञ्चानुत्तरविमानेषु निनसक्थीनि सन्ति नवा ! , यदि सन्ति तदा किं शाशतान्यशाश्वतानि वेति! प्रश्नोऽत्रोचरं ग्रैवेयकादिषु सुधर्मादिसभानामभावाजिनसथानि न सन्जीति ॥ २०९॥ तथा स्त्रियः सर्वार्थसिद्धविमाने यान्ति नवेति ! प्रश्नोत्रोत्तरं-श्रीविनय चन्द्रकेवलिचरित्रे देवपूनाधिकारे स्त्रियाः सर्वार्थसिद्धगमनाक्षराणि सन्ति, तथा पृथ्वीचन्द्रचरित्रे पृथ्वीचन्द्रपूर्वभवस्त्रियः सर्वार्थसिद्धे गत्वा मनुष्यत्वं च प्राप्य सिद्धा इत्युक्तमस्तीति, तथा कनकमाला सर्वार्थसिद्धे गतेत्यष्टप्रकारीपूजाग्रन्थे प्रदीपपूनाधिकारे, तथाऽनुत्तरविमानगमनाक्षराणि तु श्रीवासुपूज्यचरितादौ फुटान्येव वर्तन्ते, तदा- | युर्वधन्तीति प्रज्ञापनासूत्रत्रयोविंशतितमकर्मप्रकृत्याख्यानपदवृत्तावप्युक्तमस्तीति ॥ २०८ ॥ अथ श्रीहीरविजयसूरिशिष्यपण्डितरामविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-“सिझंति जत्तिा किर, इह संववहारजीवरासिमझाओ । जति अगाइवणस्सइससीओ तत्तिआ तं मित्ति ॥ १॥" वचनानुसारेण यावन्तः सिध्यन्ति तावन्त एव जीवा अनादिनिगोदाव्याहारराशौ यान्त्येवं सत्यनादिसंसारमाश्रित्य विचारे यावन्तः सिद्धाः तावन्त एव सदैव व्यवहारिणोऽपि मृग्यन्ते नाधिकाः, परं “ जइआ होही पुच्छा, निणाण मगमि दंसगं तइआ । इक्कास निगोअस्स य, अणंतभागो अ सिद्धिगओ ॥ १॥" एतदनुसारेणैकस्य सूक्ष्मवादरान्यतरनिगोदस्थानन्ततमो भागः सिद्धिगतस्तथैव व्यवहारिणोऽप्येकस्य निगोदस्यानन्ततम एव | भागे युज्यन्ते दृश्यन्ते च "जीवाः सव्वे व्यवहार्यव्यवहारितया द्विवा । सूक्षानगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः ॥ १॥” इत्येतद्वयवहारि Jain Educa t ional For Private & Personal Use Only Mw.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy