________________
देवविजय०
सेनप्रश्ने तथा-चिरकालीनाल्पकालीननिगोदनीवाना दुःखं प्रति किं साम्यं हीनाधिकत्वं वा इति प्रश्नोत्रोत्तरं-तेषां व्यवहारेण समानं ३ उल्लासः
दुःखमवसीयते, निश्चयस्तु केवलिगम्य इति ॥ ३४ ४ ॥ ॥८५॥
तथा अनादिनिगोदनीवाः किंजनितबहुकर्मवशेन तत्र तिष्ठन्तीति प्रश्नोत्रोचरं-प्रवाहापेक्षया अनादिकर्मसम्बन्धेन तत्र तिष्ठन्तीति ।। ३४५॥
तथाकेचन निगोदजीवा लघुकर्मीभूय व्यवहारराशौ समायान्ति, तेषां तत्र लघुकर्मीभवने किं कारणमिति प्रश्नोऽत्रोत्तरं-तथा- | भव्यत्वपरिपाकादिकं तेषां लघुकर्मीभवने कारणमिति ॥ ३४६ ॥
तथा-श्रीगजप्रश्नीये सूर्याभस्य शीघ्रगमननाम्नो वैक्रियविमानस्यान्तर्भमिकावर्णनाधिकारे पञ्चवर्णरत्नवर्णने पञ्चवा अशोक| कणवीरवन्धुनीवाः समानीताः सन्ति, वृत्तौ च प्रतीता इति व्याख्यातं, ते वृक्षाः के ?, किं च पुष्पादिकं तेषां पञ्चवर्ण भवतीति प्रश्नोत्रोत्तरं
अशोकादयो वृक्षा जीवाभिगमवृत्त्यादिषु पञ्चवर्णा व्याख्याताः सन्ति, नतु तत्पुष्पादीनि, तेन तान्यपि तदनुसारेण ज्ञेयानीति ॥ ३४७॥ Ko तथा-'सज्झाय संदिसावं उपधि संदिसावु' इत्यादिषु संदिसावंशब्देन किमुच्यते इति प्रश्नोऽत्रोत्तरं-संदिसावं इत्यस्यायमर्थः| सन्देशयामि-स्वाध्यायकरणोपधिप्रतिलेखनयोरादेशं मार्गयामीति ॥ ३४८ ॥
तथा–वर्तमानचतुर्विंशतितीर्थकृतां 'पउमाभवासुपुज्जा रत्ते' ति रक्तादिवर्णविभागः किं शरीरेषु दृश्यमान उत ध्यानाद्यर्थ कल्पना| मात्रमिति प्रश्नोऽत्रोचरं-एतद्गाथोक्तवर्णविभागस्तीर्थकृतां शरीरगतो ज्ञेय इति ॥ ३४९ ॥
Jain Education international
For Private & Personel Use Only
jainelibrary.org