________________
तथा-कृतगृहसत्कप्रत्याख्यानः श्राद्धो गृहे गत्वाऽन्यत्र भोजनं करोति तदा शुद्धयति किं वा तत्र दन्तधावनं विधायेति ? प्रश्नोत्रोत्तरं-IN कृतगृहसत्कप्रत्याख्यानः श्रावको गृहे गत्वा पारितगृहसत्कप्रत्याख्यानो दन्तधावनकरणमन्तराप्यन्यत्र भुङ्क्ते तदा शुद्धयतीति वृद्धाः ॥ ९३ ॥
तथा-चक्षुर्विकलस्य साधोः पार्श्वे कालिकोत्कालिकयोगस्य क्रिया कृता शुद्धयति नवेति ? प्रश्नोऽत्रोत्तरं-कालिकोत्कालिकयोगक्रिया | चक्षुर्विकलस्य साधोः पार्थे प्रायो न शुद्धयति ज्ञातमस्ति ॥ ९ ॥
तथा-बारस मुहुत्त गन्भे, "अरे चउवीस विरह उकोसो' एतद्विरहकालः संमछेजमनुष्याणां कियता कालेन भवतीति प्रश्नोत्रोतरम्-इह मनुष्या द्विविधाः-सम्मूर्च्छनाः गर्भजाश्च, तत्राद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विशतिमुहूर्तान्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपकत्वसम्भवात् , यदा तु भवन्ति तदा जघन्यत |एको द्वौ त्रयो वा, उत्कृष्टतस्तु असङ्ख्याताः, इतरे तु संख्येया भवन्तीत्यनुयोगद्वारवृत्तौ । त्रसत्वं-त्रसत्वेनोत्पत्तिः, सततमनवरतं, जघन्यत एक समयमुत्कर्षत आवलिकाऽसङ्ख्येयमागं कालं, परतोऽवश्यमन्तरम् । अपि चास्तां सामान्येन त्रसत्वम्, किन्तु द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियास्तिर्यक्पञ्चेन्द्रियाः सम्मूर्छजमनुष्याः अप्रतिष्ठाननरकावासनारकवर्जाः शेषाः प्रत्येकं नारका अनुत्तरसुरवर्जाः शेषाः प्रत्येकं देवाश्च निरन्तरमुत्पद्यमाना जघन्यत एक समयमुत्कृष्टत आवलिकाया असङ्ख्येयभागं कालं इति पंचसंग्रहवृत्तौ ४५ पत्रे, एतदक्षरानुसारेणोत्कृष्टतः कदाचिदावलिकाया | असंख्येयभागकालानन्तरं सम्मूर्छजमनुष्याणां चतुर्विंशतिमुहूर्त्तविरहकालः सम्भवतीति ॥९॥
तथा एकेन केनचिच्चारित्रब्रह्मचर्यादिवतं गृहीतं, पश्चात्कर्मवशाद्भग्नम्, अपरेण तु तद्भङ्गभयादेव न गृहीतं, तयोर्मध्ये को गुरुः कश्च लघुरिति साक्षरं प्रसाद्यमिति प्रश्नोत्रोत्तरम्-येन व्रतग्रहणवेलायां शुभाध्यवसायेन यत्कार्जितं बोधिलाभस्वर्गायुर्बन्धादि तदजितमेव, गौतमप्रतिबोधित.
को द्वौ त्रयो वा, उत्कृष्टतस्तु अभाग कालं, परतोऽवश्यमन्तरम् ।
नारका अनुत्तरसुरवर्जाः शेष
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org