________________
वृ.पं. कनक
विजय
४८-९५
सेनप्रश्ने.
तथा-केनचिदुपाश्रये धनं दत्तं, तस्य चत्वारस्तनया भवन्ति, तस्मिन्नुपरते ते पृथग्भूतास्तदा सर्वेऽपि शय्यातरा भवन्त्यथर्वक इति २ उल्लासः
IN | प्रश्नोऽत्रोत्तरं-यावन्तस्तदालयस्य स्वामित्वभानस्तावन्त एव शय्यातरा इति ॥ ७९ ॥ ॥२८॥
तथा-पांसरु इति नाम्ना प्रसिद्धस्य दुग्धस्य भक्षणे कोऽपि दोषो न वेति प्रश्नोऽत्रोत्तरं-लोकोक्त्या दोषः श्रयते, न त्वात्मीयशास्त्रानुसारेणेति ॥ ८॥
तथा-पष्ठकरणशक्त्यभावे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्युषणाचतुमिति प्रश्नोऽत्रोत्तरं-पर्युषणायामुपवासे कृतेऽपि जा शुष्यति, श्रीहरिविजयसूरिप्रसादितप्रश्नसमुच्चयेऽपि तथैवोक्तत्वादिति ॥ ८॥ | तथा—यथा प्रस्थादिना कश्चित्सवधान्यानि मिनुयादेवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुड कृत्या नबन्योत्कृष्टावगाहनान् पृथवीका| यिकान् जीवान् यदि मिनोति ततः पृथिवीकायिका असङ्ख्येयान् लोकान् पूरयन्तीत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकवृत्ती, | स्थावरचतुर्णा तु अङ्गलासयभागप्रमितिरवगाहनोक्ता, अत एते पृथवीकायिकाः कथं पूरयन्तीति प्रश्नोऽत्रोत्तर-प्रस्थदृष्टान्ते सामान्योक्तावपि प्रत्याकाशमेकैकपृथिवीकायिकनीवकल्पनया लोकरूपपल्यभरणं सम्भाव्यते, अन्यथा प्रज्ञापनासूत्रवृत्यादिग्रन्थान्तर-16 विरोध इति ॥ ८२॥
तथा-तिरश्चां वैक्रियशरीरकरणं मूलशरीरेण सह सम्बन्धमसम्बन्धं च स्यादिति, प्रश्नोऽत्रोत्तरं-सम्बद्धमसम्बद्धं च भवतीति ॥ ८३ ॥४ तथा-ज्ञानद्रव्यं देवकार्ये उपयोगि स्यान्न वा ? यदि स्यात्तदा दवपूजायां प्रासादादौ वा इति-प्रश्नोऽत्रोत्तरं-'एकत्रैव स्थानके देवरिक्तं
For Private & Personal Use Only
Mw.jainelibrary.org